Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca –
yē śāstravidhimutsr̥jya yajantē śraddhayānvitāḥ |
tēṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāhō rajastamaḥ || 1 ||
śrībhagavānuvāca –
trividhā bhavati śraddhā dēhināṁ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī cēti tāṁ śr̥ṇu || 2 ||
sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayō:’yaṁ puruṣō yō yacchraddhaḥ sa ēva saḥ || 3 ||
yajantē sāttvikā dēvānyakṣarakṣāṁsi rājasāḥ |
prētānbhūtagaṇāṁścānyē yajantē tāmasā janāḥ || 4 ||
aśāstravihitaṁ ghōraṁ tapyantē yē tapō janāḥ |
dambhāhaṅkārasamyuktāḥ kāmarāgabalānvitāḥ || 5 ||
karṣayantaḥ śarīrasthaṁ bhūtagrāmamacētasaḥ |
māṁ caivāntaḥśarīrasthaṁ tānviddhyāsuraniścayān || 6 ||
āhārastvapi sarvasya trividhō bhavati priyaḥ |
yajñastapastathā dānaṁ tēṣāṁ bhēdamimaṁ śr̥ṇu || 7 ||
āyuḥsattvabalārōgyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hr̥dyā āhārāḥ sāttvikapriyāḥ || 8 ||
kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ || 9 ||
yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat |
ucchiṣṭamapi cāmēdhyaṁ bhōjanaṁ tāmasapriyam || 10 ||
aphalākāṅkṣibhiryajñō vidhidiṣṭō ya ijyatē |
yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ || 11 ||
abhisandhāya tu phalaṁ dambhārthamapi caiva yat |
ijyatē bharataśrēṣṭha taṁ yajñaṁ viddhi rājasam || 12 ||
vidhihīnamasr̥ṣṭānnaṁ mantrahīnamadakṣiṇam |
śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣatē || 13 ||
dēvadvijaguruprājñapūjanaṁ śaucamārjavam |
brahmacaryamahiṁsā ca śārīraṁ tapa ucyatē || 14 ||
anudvēgakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat |
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyatē || 15 ||
manaḥ prasādaḥ saumyatvaṁ maunamātmavinigrahaḥ |
bhāvasaṁśuddhirityētattapō mānasamucyatē || 16 ||
śraddhayā parayā taptaṁ tapastattrividhaṁ naraiḥ |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṁ paricakṣatē || 17 ||
satkāramānapūjārthaṁ tapō dambhēna caiva yat |
kriyatē tadiha prōktaṁ rājasaṁ calamadhruvam || 18 ||
mūḍhagrāhēṇātmanō yatpīḍayā kriyatē tapaḥ |
parasyōtsādanārthaṁ vā tattāmasamudāhr̥tam || 19 ||
dātavyamiti yaddānaṁ dīyatē:’nupakāriṇē |
dēśē kālē ca pātrē ca taddānaṁ sāttvikaṁ smr̥tam || 20 ||
yattu pratyupakārārthaṁ phalamuddiśya vā punaḥ |
dīyatē ca parikliṣṭaṁ taddānaṁ rājasaṁ smr̥tam || 21 ||
adēśakālē yaddānamapātrēbhyaśca dīyatē |
asatkr̥tamavajñātaṁ tattāmasamudāhr̥tam || 22 ||
ōntatsaditi nirdēśō brahmaṇastrividhaḥ smr̥taḥ |
brāhmaṇāstēna vēdāśca yajñāśca vihitāḥ purā || 23 ||
tasmādōmityudāhr̥tya yajñadānatapaḥkriyāḥ |
pravartantē vidhānōktāḥ satataṁ brahmavādinām || 24 ||
tadityanabhisandhāya phalaṁ yajñatapaḥkriyāḥ |
dānakriyāśca vividhāḥ kriyantē mōkṣakāṅkṣibhiḥ || 25 ||
sadbhāvē sādhubhāvē ca sadityētatprayujyatē |
praśastē karmaṇi tathā sacchabdaḥ pārtha yujyatē || 26 ||
yajñē tapasi dānē ca sthitiḥ saditi cōcyatē |
karma caiva tadarthīyaṁ sadityēvābhidhīyatē || 27 ||
aśraddhayā hutaṁ dattaṁ tapastaptaṁ kr̥taṁ ca yat |
asadityucyatē pārtha na ca tatprētya nō iha || 28 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē śraddhātrayavibhāgayōgō nāma saptadaśō:’dhyāyaḥ || 17 ||
aṣṭādaśō:’dhyāyaḥ – mōkṣasannyāsayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.