Srimad Bhagavadgita Chapter 17 – saptadaśō:’dhyāyaḥ – śraddhātrayavibhāgayōgaḥ


arjuna uvāca –
yē śāstravidhimutsr̥jya yajantē śraddhayānvitāḥ |
tēṣāṁ niṣṭhā tu kā kr̥ṣṇa sattvamāhō rajastamaḥ || 1 ||

śrībhagavānuvāca –
trividhā bhavati śraddhā dēhināṁ sā svabhāvajā |
sāttvikī rājasī caiva tāmasī cēti tāṁ śr̥ṇu || 2 ||

sattvānurūpā sarvasya śraddhā bhavati bhārata |
śraddhāmayō:’yaṁ puruṣō yō yacchraddhaḥ sa ēva saḥ || 3 ||

yajantē sāttvikā dēvānyakṣarakṣāṁsi rājasāḥ |
prētānbhūtagaṇāṁścānyē yajantē tāmasā janāḥ || 4 ||

aśāstravihitaṁ ghōraṁ tapyantē yē tapō janāḥ |
dambhāhaṅkārasamyuktāḥ kāmarāgabalānvitāḥ || 5 ||

karṣayantaḥ śarīrasthaṁ bhūtagrāmamacētasaḥ |
māṁ caivāntaḥśarīrasthaṁ tānviddhyāsuraniścayān || 6 ||

āhārastvapi sarvasya trividhō bhavati priyaḥ |
yajñastapastathā dānaṁ tēṣāṁ bhēdamimaṁ śr̥ṇu || 7 ||

āyuḥsattvabalārōgyasukhaprītivivardhanāḥ |
rasyāḥ snigdhāḥ sthirā hr̥dyā āhārāḥ sāttvikapriyāḥ || 8 ||

kaṭvamlalavaṇātyuṣṇatīkṣṇarūkṣavidāhinaḥ |
āhārā rājasasyēṣṭā duḥkhaśōkāmayapradāḥ || 9 ||

yātayāmaṁ gatarasaṁ pūti paryuṣitaṁ ca yat |
ucchiṣṭamapi cāmēdhyaṁ bhōjanaṁ tāmasapriyam || 10 ||

aphalākāṅkṣibhiryajñō vidhidiṣṭō ya ijyatē |
yaṣṭavyamēvēti manaḥ samādhāya sa sāttvikaḥ || 11 ||

abhisandhāya tu phalaṁ dambhārthamapi caiva yat |
ijyatē bharataśrēṣṭha taṁ yajñaṁ viddhi rājasam || 12 ||

vidhihīnamasr̥ṣṭānnaṁ mantrahīnamadakṣiṇam |
śraddhāvirahitaṁ yajñaṁ tāmasaṁ paricakṣatē || 13 ||

dēvadvijaguruprājñapūjanaṁ śaucamārjavam |
brahmacaryamahiṁsā ca śārīraṁ tapa ucyatē || 14 ||

anudvēgakaraṁ vākyaṁ satyaṁ priyahitaṁ ca yat |
svādhyāyābhyasanaṁ caiva vāṅmayaṁ tapa ucyatē || 15 ||

manaḥ prasādaḥ saumyatvaṁ maunamātmavinigrahaḥ |
bhāvasaṁśuddhirityētattapō mānasamucyatē || 16 ||

śraddhayā parayā taptaṁ tapastattrividhaṁ naraiḥ |
aphalākāṅkṣibhiryuktaiḥ sāttvikaṁ paricakṣatē || 17 ||

satkāramānapūjārthaṁ tapō dambhēna caiva yat |
kriyatē tadiha prōktaṁ rājasaṁ calamadhruvam || 18 ||

mūḍhagrāhēṇātmanō yatpīḍayā kriyatē tapaḥ |
parasyōtsādanārthaṁ vā tattāmasamudāhr̥tam || 19 ||

dātavyamiti yaddānaṁ dīyatē:’nupakāriṇē |
dēśē kālē ca pātrē ca taddānaṁ sāttvikaṁ smr̥tam || 20 ||

yattu pratyupakārārthaṁ phalamuddiśya vā punaḥ |
dīyatē ca parikliṣṭaṁ taddānaṁ rājasaṁ smr̥tam || 21 ||

adēśakālē yaddānamapātrēbhyaśca dīyatē |
asatkr̥tamavajñātaṁ tattāmasamudāhr̥tam || 22 ||

ōntatsaditi nirdēśō brahmaṇastrividhaḥ smr̥taḥ |
brāhmaṇāstēna vēdāśca yajñāśca vihitāḥ purā || 23 ||

tasmādōmityudāhr̥tya yajñadānatapaḥkriyāḥ |
pravartantē vidhānōktāḥ satataṁ brahmavādinām || 24 ||

tadityanabhisandhāya phalaṁ yajñatapaḥkriyāḥ |
dānakriyāśca vividhāḥ kriyantē mōkṣakāṅkṣibhiḥ || 25 ||

sadbhāvē sādhubhāvē ca sadityētatprayujyatē |
praśastē karmaṇi tathā sacchabdaḥ pārtha yujyatē || 26 ||

yajñē tapasi dānē ca sthitiḥ saditi cōcyatē |
karma caiva tadarthīyaṁ sadityēvābhidhīyatē || 27 ||

aśraddhayā hutaṁ dattaṁ tapastaptaṁ kr̥taṁ ca yat |
asadityucyatē pārtha na ca tatprētya nō iha || 28 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē śraddhātrayavibhāgayōgō nāma saptadaśō:’dhyāyaḥ || 17 ||

aṣṭādaśō:’dhyāyaḥ – mōkṣasannyāsayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed