Srimad Bhagavadgita Chapter 18 – aṣṭādaśō:’dhyāyaḥ – mōkṣasannyāsayōgaḥ


arjuna uvāca –
sannyāsasya mahābāhō tattvamicchāmi vēditum |
tyāgasya ca hr̥ṣīkēśa pr̥thakkēśiniṣūdana || 1 ||

śrībhagavānuvāca –
kāmyānāṁ karmaṇāṁ nyāsaṁ sannyāsaṁ kavayō viduḥ |
sarvakarmaphalatyāgaṁ prāhustyāgaṁ vicakṣaṇāḥ || 2 ||

tyājyaṁ dōṣavadityēkē karma prāhurmanīṣiṇaḥ |
yajñadānatapaḥkarma na tyājyamiti cāparē || 3 ||

niścayaṁ śr̥ṇu mē tatra tyāgē bharatasattama |
tyāgō hi puruṣavyāghra trividhaḥ samprakīrtitaḥ || 4 ||

yajñadānatapaḥkarma na tyājyaṁ kāryamēva tat |
yajñō dānaṁ tapaścaiva pāvanāni manīṣiṇām || 5 ||

ētānyapi tu karmāṇi saṅgaṁ tyaktvā phalāni ca |
kartavyānīti mē pārtha niścitaṁ matamuttamam || 6 ||

niyatasya tu sannyāsaḥ karmaṇō nōpapadyatē |
mōhāttasya parityāgastāmasaḥ parikīrtitaḥ || 7 ||

duḥkhamityēva yatkarma kāyaklēśabhayāttyajēt |
sa kr̥tvā rājasaṁ tyāgaṁ naiva tyāgaphalaṁ labhēt || 8 ||

kāryamityēva yatkarma niyataṁ kriyatē:’rjuna |
saṅgaṁ tyaktvā phalaṁ caiva sa tyāgaḥ sāttvikō mataḥ || 9 ||

na dvēṣṭyakuśalaṁ karma kuśalē nānuṣajjatē |
tyāgī sattvasamāviṣṭō mēdhāvī chinnasaṁśayaḥ || 10 ||

na hi dēhabhr̥tā śakyaṁ tyaktuṁ karmāṇyaśēṣataḥ |
yastu karmaphalatyāgī sa tyāgītyabhidhīyatē || 11 ||

aniṣṭamiṣṭaṁ miśraṁ ca trividhaṁ karmaṇaḥ phalam |
bhavatyatyāgināṁ prētya na tu sannyāsināṁ kvacit || 12 ||

pañcaitāni mahābāhō kāraṇāni nibōdha mē |
sāṅkhyē kr̥tāntē prōktāni siddhayē sarvakarmaṇām || 13 ||

adhiṣṭhānaṁ tathā kartā karaṇaṁ ca pr̥thagvidham |
vividhāśca pr̥thakcēṣṭā daivaṁ caivātra pañcamam || 14 ||

śarīravāṅmanōbhiryatkarma prārabhatē naraḥ |
nyāyyaṁ vā viparītaṁ vā pañcaitē tasya hētavaḥ || 15 ||

tatraivaṁ sati kartāramātmānaṁ kēvalaṁ tu yaḥ |
paśyatyakr̥tabuddhitvānna sa paśyati durmatiḥ || 16 ||

yasya nāhaṅkr̥tō bhāvō buddhiryasya na lipyatē |
hatvā:’pi sa imān lōkānna hanti na nibadhyatē || 17 ||

jñānaṁ jñēyaṁ parijñātā trividhā karmacōdanā |
karaṇaṁ karma kartēti trividhaḥ karmasaṅgrahaḥ || 18 ||

jñānaṁ karma ca kartā ca tridhaiva guṇabhēdataḥ |
prōcyatē guṇasaṅkhyānē yathāvacchr̥ṇu tānyapi || 19 ||

sarvabhūtēṣu yēnaikaṁ bhāvamavyayamīkṣatē |
avibhaktaṁ vibhaktēṣu tad jñānaṁ viddhi sāttvikam || 20 ||

pr̥thaktvēna tu yat jñānaṁ nānābhāvānpr̥thagvidhān |
vētti sarvēṣu bhūtēṣu tad jñānaṁ viddhi rājasam || 21 ||

yattu kr̥tsnavadēkasminkāryē saktamahaitukam |
atattvārthavadalpaṁ ca tattāmasamudāhr̥tam || 22 ||

niyataṁ saṅgarahitamarāgadvēṣataḥ kr̥tam |
aphalaprēpsunā karma yattatsāttvikamucyatē || 23 ||

yattu kāmēpsunā karma sāhaṅkārēṇa vā punaḥ |
kriyatē bahulāyāsaṁ tadrājasamudāhr̥tam || 24 ||

anubandhaṁ kṣayaṁ hiṁsāmanapēkṣya ca pauruṣam |
mōhādārabhyatē karma yattattāmasamucyatē || 25 ||

muktasaṅgō:’nahaṁvādī dhr̥tyutsāhasamanvitaḥ |
siddhyasiddhyōrnirvikāraḥ kartā sāttvika ucyatē || 26 ||

rāgī karmaphalaprēpsurlubdhō hiṁsātmakō:’śuciḥ |
harṣaśōkānvitaḥ kartā rājasaḥ parikīrtitaḥ || 27 ||

ayuktaḥ prākr̥taḥ stabdhaḥ śaṭhō naiṣkr̥tikō:’lasaḥ |
viṣādī dīrghasūtrī ca kartā tāmasa ucyatē || 28 ||

buddhērbhēdaṁ dhr̥tēścaiva guṇatastrividhaṁ śr̥ṇu |
prōcyamānamaśēṣēṇa pr̥thaktvēna dhanañjaya || 29 ||

pravr̥ttiṁ ca nivr̥ttiṁ ca kāryākāryē bhayābhayē |
bandhaṁ mōkṣaṁ ca yā vētti buddhiḥ sā pārtha sāttvikī || 30 ||

yayā dharmamadharmaṁ ca kāryaṁ cākāryamēva ca |
ayathāvatprajānāti buddhiḥ sā pārtha rājasī || 31 ||

adharmaṁ dharmamiti yā manyatē tamasāvr̥tā |
sarvārthānviparītāṁśca buddhiḥ sā pārtha tāmasī || 32 ||

dhr̥tyā yayā dhārayatē manaḥprāṇēndriyakriyāḥ |
yōgēnāvyabhicāriṇyā dhr̥tiḥ sā pārtha sāttvikī || 33 ||

yayā tu dharmakāmārthān dhr̥tyā dhārayatē:’rjuna |
prasaṅgēna phalākāṅkṣī dhr̥tiḥ sā pārtha rājasī || 34 ||

yayā svapnaṁ bhayaṁ śōkaṁ viṣādaṁ madamēva ca |
na vimuñcati durmēdhā dhr̥tiḥ sā pārtha tāmasī || 35 ||

sukhaṁ tvidānīṁ trividhaṁ śr̥ṇu mē bharatarṣabha |
abhyāsādramatē yatra duḥkhāntaṁ ca nigacchati || 36 ||

yattadagrē viṣamiva pariṇāmē:’mr̥tōpamam |
tatsukhaṁ sāttvikaṁ prōktamātmabuddhiprasādajam || 37 ||

viṣayēndriyasamyōgādyattadagrē:’mr̥tōpamam |
pariṇāmē viṣamiva tatsukhaṁ rājasaṁ smr̥tam || 38 ||

yadagrē cānubandhē ca sukhaṁ mōhanamātmanaḥ |
nidrālasyapramādōtthaṁ tattāmasamudāhr̥tam || 39 ||

na tadasti pr̥thivyāṁ vā divi dēvēṣu vā punaḥ |
sattvaṁ prakr̥tijairmuktaṁ yadēbhiḥ syāttribhirguṇaiḥ || 40 ||

brāhmaṇakṣatriyaviśāṁ śūdrāṇāṁ ca parantapa |
karmāṇi pravibhaktāni svabhāvaprabhavairguṇaiḥ || 41 ||

śamō damastapaḥ śaucaṁ kṣāntirārjavamēva ca |
jñānaṁ vijñānamāstikyaṁ brahmakarma svabhāvajam || 42 ||

śauryaṁ tējō dhr̥tirdākṣyaṁ yuddhē cāpyapalāyanam |
dānamīśvarabhāvaśca kṣātraṁ karma svabhāvajam || 43 ||

kr̥ṣigaurakṣyavāṇijyaṁ vaiśyakarma svabhāvajam |
paricaryātmakaṁ karma śūdrasyāpi svabhāvajam || 44 ||

svē svē karmaṇyabhirataḥ saṁsiddhiṁ labhatē naraḥ |
svakarmanirataḥ siddhiṁ yathā vindati tacchr̥ṇu || 45 ||

yataḥ pravr̥ttirbhūtānāṁ yēna sarvamidaṁ tatam |
svakarmaṇā tamabhyarcya siddhiṁ vindati mānavaḥ || 46 ||

śrēyānsvadharmō viguṇaḥ paradharmātsvanuṣṭhitāt |
svabhāvaniyataṁ karma kurvannāpnōti kilbiṣam || 47 ||

sahajaṁ karma kauntēya sadōṣamapi na tyajēt |
sarvārambhā hi dōṣēṇa dhūmēnāgnirivāvr̥tāḥ || 48 ||

asaktabuddhiḥ sarvatra jitātmā vigataspr̥haḥ |
naiṣkarmyasiddhiṁ paramāṁ sannyāsēnādhigacchati || 49 ||

siddhiṁ prāptō yathā brahma tathāpnōti nibōdha mē |
samāsēnaiva kauntēya niṣṭhā jñānasya yā parā || 50 ||

buddhyā viśuddhayā yuktō dhr̥tyātmānaṁ niyamya ca |
śabdādīnviṣayāṁstyaktvā rāgadvēṣau vyudasya ca || 51 ||

viviktasēvī laghvāśī yatavākkāyamānasaḥ |
dhyānayōgaparō nityaṁ vairāgyaṁ samupāśritaḥ || 52 ||

ahaṅkāraṁ balaṁ darpaṁ kāmaṁ krōdhaṁ parigraham |
vimucya nirmamaḥ śāntō brahmabhūyāya kalpatē || 53 ||

brahmabhūtaḥ prasannātmā na śōcati na kāṅkṣati |
samaḥ sarvēṣu bhūtēṣu madbhaktiṁ labhatē parām || 54 ||

bhaktyā māmabhijānāti yāvānyaścāsmi tattvataḥ |
tatō māṁ tattvatō jñātvā viśatē tadanantaram || 55 ||

sarvakarmāṇyapi sadā kurvāṇō madvyapāśrayaḥ |
matprasādādavāpnōti śāśvataṁ padamavyayam || 56 ||

cētasā sarvakarmāṇi mayi sannyāsya matparaḥ |
buddhiyōgamupāśritya maccittaḥ satataṁ bhava || 57 ||

maccittaḥ sarvadurgāṇi matprasādāttariṣyasi |
atha cēttvamahaṅkārānna śrōṣyasi vinaṅkṣyasi || 58 ||

yadahaṅkāramāśritya na yōtsya iti manyasē |
mithyaiṣa vyavasāyastē prakr̥tistvāṁ niyōkṣyati || 59 ||

svabhāvajēna kauntēya nibaddhaḥ svēna karmaṇā |
kartuṁ nēcchasi yanmōhātkariṣyasyavaśō:’pi tat || 60 ||

īśvaraḥ sarvabhūtānāṁ hr̥ddēśē:’rjuna tiṣṭhati |
bhrāmayansarvabhūtāni yantrārūḍhāni māyayā || 61 ||

tamēva śaraṇaṁ gaccha sarvabhāvēna bhārata |
tatprasādātparāṁ śāntiṁ sthānaṁ prāpsyasi śāśvatam || 62 ||

iti tē jñānamākhyātaṁ guhyādguhyataraṁ mayā |
vimr̥śyaitadaśēṣēṇa yathēcchasi tathā kuru || 63 ||

sarvaguhyatamaṁ bhūyaḥ śr̥ṇu mē paramaṁ vacaḥ |
iṣṭō:’si mē dr̥ḍhamiti tatō vakṣyāmi tē hitam || 64 ||

manmanā bhava madbhaktō madyājī māṁ namaskuru |
māmēvaiṣyasi satyaṁ tē pratijānē priyō:’si mē || 65 ||

sarvadharmānparityajya māmēkaṁ śaraṇaṁ vraja |
ahaṁ tvā sarvapāpēbhyō mōkṣayiṣyāmi mā śucaḥ || 66 ||

idaṁ tē nātapaskāya nābhaktāya kadācana |
na cāśuśrūṣavē vācyaṁ na ca māṁ yō:’bhyasūyati || 67 ||

ya idaṁ paramaṁ guhyaṁ madbhaktēṣvabhidhāsyati |
bhaktiṁ mayi parāṁ kr̥tvā māmēvaiṣyatyasaṁśayaḥ || 68 ||

na ca tasmānmanuṣyēṣu kaścinmē priyakr̥ttamaḥ |
bhavitā na ca mē tasmādanyaḥ priyatarō bhuvi || 69 ||

adhyēṣyatē ca ya imaṁ dharmyaṁ saṁvādamāvayōḥ |
jñānayajñēna tēnāhamiṣṭaḥ syāmiti mē matiḥ || 70 ||

śraddhāvānanasūyaśca śr̥ṇuyādapi yō naraḥ |
sō:’pi muktaḥ śubhānlōkān prāpnuyātpuṇyakarmaṇām || 71 ||

kaccidētacchrutaṁ pārtha tvayaikāgrēṇa cētasā |
kaccidajñānasammōhaḥ pranaṣṭastē dhanañjaya || 72 ||

arjuna uvāca –
naṣṭō mōhaḥ smr̥tirlabdhā tvatprasādānmayācyuta |
sthitō:’smi gatasandēhaḥ kariṣyē vacanaṁ tava || 73 ||

sañjaya uvāca –
ityahaṁ vāsudēvasya pārthasya ca mahātmanaḥ |
saṁvādamimamaśrauṣamadbhutaṁ rōmaharṣaṇam || 74 ||

vyāsaprasādācchrutavānētadguhyamahaṁ param |
yōgaṁ yōgēśvarātkr̥ṣṇātsākṣātkathayataḥ svayam || 75 ||

rājansaṁsmr̥tya saṁsmr̥tya saṁvādamimamadbhutam |
kēśavārjunayōḥ puṇyaṁ hr̥ṣyāmi ca muhurmuhuḥ || 76 ||

tacca saṁsmr̥tya saṁsmr̥tya rūpamatyadbhutaṁ harēḥ |
vismayō mē mahān rājan hr̥ṣyāmi ca punaḥ punaḥ || 77 ||

yatra yōgēśvaraḥ kr̥ṣṇō yatra pārthō dhanurdharaḥ |
tatra śrīrvijayō bhūtirdhruvā nītirmatirmama || 78 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē mōkṣasannyāsayōgō nāma aṣṭādaśō:’dhyāyaḥ || 18 ||

ōṁ
śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśam |
viśvādhāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgibhirdhyānagamyam |
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||

śrī gītā māhātmyam >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed