Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dharōvāca |
bhagavan parēmēśāna bhaktiravyabhicāriṇī |
prārabdhaṁ bhujyamānasya kathaṁ bhavati hē prabhō || 1 ||
śrī viṣṇuruvāca |
prārabdhaṁ bhujyamānō hi gītābhyāsarataḥ sadā |
sa muktaḥ sa sukhī lōkē karmaṇā nōpalipyatē || 2 ||
mahāpāpādipāpāni gītādhyānam karōti cēt |
kvacit sparśaṁ na kurvanti nalinīdalamambuvat || 3 ||
gītāyāḥ pustakaṁ yatra yatra pāṭhaḥ pravartatē |
tatra sarvāṇi tīrthāni prayāgādīni tatra vai || 4 ||
sarvē dēvāśca r̥ṣayō yōginaḥ pannagāśca yē |
gōpālā gōpikā vā:’pi nāradōddhavapārṣadaiḥ |
sahāyō jāyatē śīghraṁ yatra gītā pravartatē || 5 ||
yatra gītāvicāraśca paṭhanaṁ pāṭhanaṁ śr̥tam |
tatrāhaṁ niścitaṁ pr̥thvi nivasāmi sadaiva hi || 6 ||
gītāśrayō:’haṁ tiṣṭhāmi gītā mē cōttamaṁ gr̥ham |
gītājñānamupāśritya trīn lōkān pālayāmyaham || 7 ||
gītā mē paramā vidyā brahmarūpā na saṁśayaḥ |
ardhamātrākṣarā nityā sānirvācyapadātmikā || 8 ||
cidānandēna kr̥ṣṇēna prōktā svamukhatō:’rjunam |
vēdatrayī parānandā tattvārthajñānasamyutā || 9 ||
yō:’ṣṭādaśajapō nityaṁ narō niścalamānasaḥ |
jñānasiddhiṁ sa labhatē tatō yāti paraṁ padam || 10 ||
pāṭhē:’samarthaḥ sampūrṇē tatō:’rdhaṁ pāṭhamācarēt |
tadā gōdānajaṁ puṇyaṁ labhatē nātra saṁśayaḥ || 11 ||
tribhāgaṁ paṭhamānastu gaṅgāsnānaphalaṁ labhēt |
ṣaḍaṁśaṁ japamānastu sōmayāgaphalaṁ labhēt || 12 ||
ēkādhyāyaṁ tu yō nityaṁ paṭhatē bhaktisamyutaḥ |
rudralōkamavāpnōti gaṇō bhūtvā vasēcciram || 13 ||
adhyāyaṁ ślōkapādaṁ vā nityaṁ yaḥ paṭhatē naraḥ |
sa yāti naratāṁ yāvanmanvantaraṁ vasundharē || 14 ||
gītāyāḥ ślōkadaśakaṁ sapta pañca catuṣṭayam |
dvau trīnēkaṁ tadardhaṁ vā ślōkānāṁ yaḥ paṭhēnnaraḥ || 15 ||
candralōkamavāpnōti varṣāṇāmayutaṁ dhruvam |
gītāpāṭhasamāyuktō mr̥tō mānuṣatāṁ vrajēt || 16 ||
gītābhyāsaṁ punaḥ kr̥tvā labhatē muktimuttamām |
gītētyuccārasamyuktō mriyamāṇō gatiṁ labhēt || 17 ||
gītārthaśravaṇāsaktō mahāpāpayutō:’pi vā |
vaikuṇṭhaṁ samavāpnōti viṣṇunā saha mōdatē || 18 ||
gītārthaṁ dhyāyatē nityaṁ kr̥tvā karmāṇi bhūriśaḥ |
jīvanmuktaḥ sa vijñēyō dēhāntē paramaṁ padam || 19 ||
gītāmāśritya bahavō bhūbhujō janakādayaḥ |
nirdhūtakalmaṣā lōkē gītāyātāḥ paraṁ padam || 20 ||
gītāyāḥ paṭhanaṁ kr̥tvā māhātmyaṁ naiva yaḥ paṭhēt |
vr̥thā pāṭhō bhavēttasya śrama ēva hyudāhr̥taḥ || 21 ||
ētanmāhātmyasamyuktaṁ gītābhyāsaṁ karōti yaḥ |
sa tat phalamavāpnōti durlabhāṁ gatimāpnuyāt || 22 ||
sūta uvāca |
māhātmyamētadgītāyāḥ mayā prōkta sanātanam |
gītāntē ca paṭhēdyastu yaduktaṁ tatphalaṁ labhēt || 23 ||
iti śrīvārāhapurāṇē śrīgītāmāhātmyam ||
See complete śrīmadbhagavadgītā.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.