Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dharōvāca |
bhagavan parēmēśāna bhaktiravyabhicāriṇī |
prārabdhaṁ bhujyamānasya kathaṁ bhavati hē prabhō || 1 ||
śrī viṣṇuruvāca |
prārabdhaṁ bhujyamānō hi gītābhyāsarataḥ sadā |
sa muktaḥ sa sukhī lōkē karmaṇā nōpalipyatē || 2 ||
mahāpāpādipāpāni gītādhyānam karōti cēt |
kvacit sparśaṁ na kurvanti nalinīdalamambuvat || 3 ||
gītāyāḥ pustakaṁ yatra yatra pāṭhaḥ pravartatē |
tatra sarvāṇi tīrthāni prayāgādīni tatra vai || 4 ||
sarvē dēvāśca r̥ṣayō yōginaḥ pannagāśca yē |
gōpālā gōpikā vā:’pi nāradōddhavapārṣadaiḥ |
sahāyō jāyatē śīghraṁ yatra gītā pravartatē || 5 ||
yatra gītāvicāraśca paṭhanaṁ pāṭhanaṁ śr̥tam |
tatrāhaṁ niścitaṁ pr̥thvi nivasāmi sadaiva hi || 6 ||
gītāśrayō:’haṁ tiṣṭhāmi gītā mē cōttamaṁ gr̥ham |
gītājñānamupāśritya trīn lōkān pālayāmyaham || 7 ||
gītā mē paramā vidyā brahmarūpā na saṁśayaḥ |
ardhamātrākṣarā nityā sānirvācyapadātmikā || 8 ||
cidānandēna kr̥ṣṇēna prōktā svamukhatō:’rjunam |
vēdatrayī parānandā tattvārthajñānasamyutā || 9 ||
yō:’ṣṭādaśajapō nityaṁ narō niścalamānasaḥ |
jñānasiddhiṁ sa labhatē tatō yāti paraṁ padam || 10 ||
pāṭhē:’samarthaḥ sampūrṇē tatō:’rdhaṁ pāṭhamācarēt |
tadā gōdānajaṁ puṇyaṁ labhatē nātra saṁśayaḥ || 11 ||
tribhāgaṁ paṭhamānastu gaṅgāsnānaphalaṁ labhēt |
ṣaḍaṁśaṁ japamānastu sōmayāgaphalaṁ labhēt || 12 ||
ēkādhyāyaṁ tu yō nityaṁ paṭhatē bhaktisamyutaḥ |
rudralōkamavāpnōti gaṇō bhūtvā vasēcciram || 13 ||
adhyāyaṁ ślōkapādaṁ vā nityaṁ yaḥ paṭhatē naraḥ |
sa yāti naratāṁ yāvanmanvantaraṁ vasundharē || 14 ||
gītāyāḥ ślōkadaśakaṁ sapta pañca catuṣṭayam |
dvau trīnēkaṁ tadardhaṁ vā ślōkānāṁ yaḥ paṭhēnnaraḥ || 15 ||
candralōkamavāpnōti varṣāṇāmayutaṁ dhruvam |
gītāpāṭhasamāyuktō mr̥tō mānuṣatāṁ vrajēt || 16 ||
gītābhyāsaṁ punaḥ kr̥tvā labhatē muktimuttamām |
gītētyuccārasamyuktō mriyamāṇō gatiṁ labhēt || 17 ||
gītārthaśravaṇāsaktō mahāpāpayutō:’pi vā |
vaikuṇṭhaṁ samavāpnōti viṣṇunā saha mōdatē || 18 ||
gītārthaṁ dhyāyatē nityaṁ kr̥tvā karmāṇi bhūriśaḥ |
jīvanmuktaḥ sa vijñēyō dēhāntē paramaṁ padam || 19 ||
gītāmāśritya bahavō bhūbhujō janakādayaḥ |
nirdhūtakalmaṣā lōkē gītāyātāḥ paraṁ padam || 20 ||
gītāyāḥ paṭhanaṁ kr̥tvā māhātmyaṁ naiva yaḥ paṭhēt |
vr̥thā pāṭhō bhavēttasya śrama ēva hyudāhr̥taḥ || 21 ||
ētanmāhātmyasamyuktaṁ gītābhyāsaṁ karōti yaḥ |
sa tat phalamavāpnōti durlabhāṁ gatimāpnuyāt || 22 ||
sūta uvāca |
māhātmyamētadgītāyāḥ mayā prōkta sanātanam |
gītāntē ca paṭhēdyastu yaduktaṁ tatphalaṁ labhēt || 23 ||
iti śrīvārāhapurāṇē śrīgītāmāhātmyam ||
See complete śrīmadbhagavadgītā.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.