Srimad Bhagavadgita Chapter 3 – tr̥tīyō:’dhyāyaḥ – karmayōgaḥ


arjuna uvāca –
jyāyasī cētkarmaṇastē matā buddhirjanārdana |
tatkiṁ karmaṇi ghōrē māṁ niyōjayasi kēśava || 1 ||

vyāmiśrēṇēva vākyēna buddhiṁ mōhayasīva mē |
tadēkaṁ vada niścitya yēna śrēyō:’hamāpnuyām || 2 ||

śrībhagavānuvāca –
lōkē:’smin dvividhā niṣṭhā purā prōktā mayānagha |
jñānayōgēna sāṅkhyānāṁ karmayōgēna yōginām || 3 ||

na karmaṇāmanārambhānnaiṣkarmyaṁ puruṣō:’śnutē |
na ca sannyasanādēva siddhiṁ samadhigacchati || 4 ||

na hi kaścit kṣaṇamapi jātu tiṣṭhatyakarmakr̥t |
kāryatē hyavaśaḥ karma sarvaḥ prakr̥tijairguṇaiḥ || 5 ||

karmēndriyāṇi samyamya ya āstē manasā smaran |
indriyārthānvimūḍhātmā mithyācāraḥ sa ucyatē || 6 ||

yastvindriyāṇi manasā niyamyārabhatē:’rjuna |
karmēndriyaiḥ karmayōgamasaktaḥ sa viśiṣyatē || 7 ||

niyataṁ kuru karma tvaṁ karma jyāyō hyakarmaṇaḥ |
śarīrayātrāpi ca tē na prasiddhyēdakarmaṇaḥ || 8 ||

yajñārthātkarmaṇō:’nyatra lōkō:’yaṁ karmabandhanaḥ |
tadarthaṁ karma kauntēya muktasaṅgaḥ samācara || 9 ||

sahayajñāḥ prajāḥ sr̥ṣṭvā purōvāca prajāpatiḥ |
anēna prasaviṣyadhvamēṣa vō:’stviṣṭakāmadhuk || 10 ||

dēvānbhāvayatānēna tē dēvā bhāvayantu vaḥ |
parasparaṁ bhāvayantaḥ śrēyaḥ paramavāpsyatha || 11 ||

iṣṭānbhōgānhi vō dēvā dāsyantē yajñabhāvitāḥ |
tairdattānapradāyaibhyō yō bhuṅktē stēna ēva saḥ || 12 ||

yajñaśiṣṭāśinaḥ santō mucyantē sarvakilbiṣaiḥ |
bhuñjatē tē tvaghaṁ pāpā yē pacantyātmakāraṇāt || 13 ||

annādbhavanti bhūtāni parjanyādannasambhavaḥ |
yajñādbhavati parjanyō yajñaḥ karmasamudbhavaḥ || 14 ||

karma brahmōdbhavaṁ viddhi brahmākṣarasamudbhavam |
tasmātsarvagataṁ brahma nityaṁ yajñē pratiṣṭhitam || 15 ||

ēvaṁ pravartitaṁ cakraṁ nānuvartayatīha yaḥ |
aghāyurindriyārāmō mōghaṁ pārtha sa jīvati || 16 ||

yastvātmaratirēva syādātmatr̥ptaśca mānavaḥ |
ātmanyēva ca santuṣṭastasya kāryaṁ na vidyatē || 17 ||

naiva tasya kr̥tēnārthō nākr̥tēnēha kaścana |
na cāsya sarvabhūtēṣu kaścidarthavyapāśrayaḥ || 18 ||

tasmādasaktaḥ satataṁ kāryaṁ karma samācara |
asaktō hyācarankarma paramāpnōti pūruṣaḥ || 19 ||

karmaṇaiva hi saṁsiddhimāsthitā janakādayaḥ |
lōkasaṅgrahamēvāpi sampaśyankartumarhasi || 20 ||

yadyadācarati śrēṣṭhastattadēvētarō janaḥ |
sa yatpramāṇaṁ kurutē lōkastadanuvartatē || 21 ||

na mē pārthāsti kartavyaṁ triṣu lōkēṣu kiñcana |
nānavāptamavāptavyaṁ varta ēva ca karmaṇi || 22 ||

yadi hyahaṁ na vartēyaṁ jātu karmaṇyatandritaḥ |
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ || 23 ||

utsīdēyurimē lōkā na kuryāṁ karma cēdaham |
saṅkarasya ca kartā syāmupahanyāmimāḥ prajāḥ || 24 ||

saktāḥ karmaṇyavidvāṁsō yathā kurvanti bhārata |
kuryādvidvāṁstathāsaktaścikīrṣurlōkasaṅgraham || 25 ||

na buddhibhēdaṁ janayēdajñānāṁ karmasaṅginām |
jōṣayētsarvakarmāṇi vidvānyuktaḥ samācaran || 26 ||

prakr̥tēḥ kriyamāṇāni guṇaiḥ karmāṇi sarvaśaḥ |
ahaṅkāravimūḍhātmā kartāhamiti manyatē || 27 ||

tattvavittu mahābāhō guṇakarmavibhāgayōḥ |
guṇā guṇēṣu vartanta iti matvā na sajjatē || 28 ||

prakr̥tērguṇasammūḍhāḥ sajjantē guṇakarmasu |
tānakr̥tsnavidō mandānkr̥tsnavinna vicālayēt || 29 ||

mayi sarvāṇi karmāṇi sannyasyādhyātmacētasā |
nirāśīrnirmamō bhūtvā yudhyasva vigatajvaraḥ || 30 ||

yē mē matamidaṁ nityamanutiṣṭhanti mānavāḥ |
śraddhāvantō:’nasūyantō mucyantē tē:’pi karmabhiḥ || 31 ||

yē tvētadabhyasūyantō nānutiṣṭhanti mē matam |
sarvajñānavimūḍhāṁstānviddhi naṣṭānacētasaḥ || 32 ||

sadr̥śaṁ cēṣṭatē svasyāḥ prakr̥tēr jñānavānapi |
prakr̥tiṁ yānti bhūtāni nigrahaḥ kiṁ kariṣyati || 33 ||

indriyasyēndriyasyārthē rāgadvēṣau vyavasthitau |
tayōrna vaśamāgacchēttau hyasya paripanthinau || 34 ||

śrēyānsvadharmō viguṇaḥ paradharmātsvanuṣṭhitāt |
svadharmē nidhanaṁ śrēyaḥ paradharmō bhayāvahaḥ || 35 ||

arjuna uvāca –
atha kēna prayuktō:’yaṁ pāpaṁ carati pūruṣaḥ |
anicchannapi vārṣṇēya balādiva niyōjitaḥ || 36 ||

śrībhagavānuvāca –
kāma ēṣa krōdha ēṣa rajōguṇasamudbhavaḥ |
mahāśanō mahāpāpmā viddhyēnamiha vairiṇam || 37 ||

dhūmēnāvriyatē vahniryathādarśō malēna ca |
yathōlbēnāvr̥tō garbhastathā tēnēdamāvr̥tam || 38 ||

āvr̥taṁ jñānamētēna jñāninō nityavairiṇā |
kāmarūpēṇa kauntēya duṣpūrēṇānalēna ca || 39 ||

indriyāṇi manō buddhirasyādhiṣṭhānamucyatē |
ētairvimōhayatyēṣa jñānamāvr̥tya dēhinam || 40 ||

tasmāttvamindriyāṇyādau niyamya bharatarṣabha |
pāpmānaṁ prajahi hyēnaṁ jñānavijñānanāśanam || 41 ||

indriyāṇi parāṇyāhurindriyēbhyaḥ paraṁ manaḥ |
manasastu parā buddhiryō buddhēḥ paratastu saḥ || 42 ||

ēvaṁ buddhēḥ paraṁ buddhvā saṁstabhyātmānamātmanā |
jahi śatruṁ mahābāhō kāmarūpaṁ durāsadam || 43 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē karmayōgō nāma tr̥tīyō:’dhyāyaḥ || 3 ||

caturthō:’dhyāyaḥ – jñānayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed