Srimad Bhagavadgita Chapter 4 – caturthō:’dhyāyaḥ – jñānayōgaḥ


śrībhagavānuvāca –
imaṁ vivasvatē yōgaṁ prōktavānahamavyayam |
vivasvānmanavē prāha manurikṣvākavē:’bravīt || 1 ||

ēvaṁ paramparāprāptamimaṁ rājarṣayō viduḥ |
sa kālēnēha mahatā yōgō naṣṭaḥ parantapa || 2 ||

sa ēvāyaṁ mayā tē:’dya yōgaḥ prōktaḥ purātanaḥ |
bhaktō:’si mē sakhā cēti rahasyaṁ hyētaduttamam || 3 ||

arjuna uvāca –
aparaṁ bhavatō janma paraṁ janma vivasvataḥ |
kathamētadvijānīyāṁ tvamādau prōktavāniti || 4 ||

śrībhagavānuvāca –
bahūni mē vyatītāni janmāni tava cārjuna |
tānyahaṁ vēda sarvāṇi na tvaṁ vēttha parantapa || 5 ||

ajō:’pi sannavyayātmā bhūtānāmīśvarō:’pi san |
prakr̥tiṁ svāmadhiṣṭhāya sambhavāmyātmamāyayā || 6 ||

yadā yadā hi dharmasya glānirbhavati bhārata |
abhyutthānamadharmasya tadātmānaṁ sr̥jāmyaham || 7 ||

paritrāṇāya sādhūnāṁ vināśāya ca duṣkr̥tām |
dharmasaṁsthāpanārthāya sambhavāmi yugē yugē || 8 ||

janma karma ca mē divyamēvaṁ yō vētti tattvataḥ |
tyaktvā dēhaṁ punarjanma naiti māmēti sō:’rjuna || 9 ||

vītarāgabhayakrōdhā manmayā māmupāśritāḥ |
bahavō jñānatapasā pūtā madbhāvamāgatāḥ || 10 ||

yē yathā māṁ prapadyantē tāṁstathaiva bhajāmyaham |
mama vartmānuvartantē manuṣyāḥ pārtha sarvaśaḥ || 11 ||

kāṅkṣantaḥ karmaṇāṁ siddhiṁ yajanta iha dēvatāḥ |
kṣipraṁ hi mānuṣē lōkē siddhirbhavati karmajā || 12 ||

cāturvarṇyaṁ mayā sr̥ṣṭaṁ guṇakarmavibhāgaśaḥ |
tasya kartāramapi māṁ viddhyakartāramavyayam || 13 ||

na māṁ karmāṇi limpanti na mē karmaphalē spr̥hā |
iti māṁ yō:’bhijānāti karmabhirna sa badhyatē || 14 ||

ēvaṁ jñātvā kr̥taṁ karma pūrvairapi mumukṣubhiḥ |
kuru karmaiva tasmāttvaṁ pūrvaiḥ pūrvataraṁ kr̥tam || 15 ||

kiṁ karma kimakarmēti kavayō:’pyatra mōhitāḥ |
tattē karma pravakṣyāmi yaj- jñātvā mōkṣyasē:’śubhāt || 16 ||

karmaṇō hyapi bōddhavyaṁ bōddhavyaṁ ca vikarmaṇaḥ |
akarmaṇaśca bōddhavyaṁ gahanā karmaṇō gatiḥ || 17 ||

karmaṇyakarma yaḥ paśyēdakarmaṇi ca karma yaḥ |
sa buddhimānmanuṣyēṣu sa yuktaḥ kr̥tsnakarmakr̥t || 18 ||

yasya sarvē samārambhāḥ kāmasaṅkalpavarjitāḥ |
jñānāgnidagdhakarmāṇaṁ tamāhuḥ paṇḍitaṁ budhāḥ || 19 ||

tyaktvā karmaphalāsaṅgaṁ nityatr̥ptō nirāśrayaḥ |
karmaṇyabhipravr̥ttō:’pi naiva kiñcitkarōti saḥ || 20 ||

nirāśīryatacittātmā tyaktasarvaparigrahaḥ |
śārīraṁ kēvalaṁ karma kurvannāpnōti kilbiṣam || 21 ||

yadr̥cchālābhasantuṣṭō dvandvātītō vimatsaraḥ |
samaḥ siddhāvasiddhau ca kr̥tvāpi na nibadhyatē || 22 ||

gatasaṅgasya muktasya jñānāvasthitacētasaḥ |
yajñāyācarataḥ karma samagraṁ pravilīyatē || 23 ||

brahmārpaṇaṁ brahma havirbrahmāgnau brahmaṇā hutam |
brahmaiva tēna gantavyaṁ brahmakarmasamādhinā || 24 ||

daivamēvāparē yajñaṁ yōginaḥ paryupāsatē |
brahmāgnāvaparē yajñaṁ yajñēnaivōpajuhvati || 25 ||

śrōtrādīnīndriyāṇyanyē samyamāgniṣu juhvati |
śabdādīnviṣayānanya indriyāgniṣu juhvati || 26 ||

sarvāṇīndriyakarmāṇi prāṇakarmāṇi cāparē |
ātmasamyamayōgāgnau juhvati jñānadīpitē || 27 ||

dravyayajñāstapōyajñā yōgayajñāstathāparē |
svādhyāyajñānayajñāśca yatayaḥ saṁśitavratāḥ || 28 ||

apānē juhvati prāṇaṁ prāṇē:’pānaṁ tathāparē |
prāṇāpānagatī ruddhvā prāṇāyāmaparāyaṇāḥ || 29 ||

aparē niyatāhārāḥ prāṇānprāṇēṣu juhvati |
sarvē:’pyētē yajñavidō yajñakṣapitakalmaṣāḥ || 30 ||

yajñaśiṣṭāmr̥tabhujō yānti brahma sanātanam |
nāyaṁ lōkō:’styayajñasya kutō:’nyaḥ kurusattama || 31 ||

ēvaṁ bahuvidhā yajñā vitatā brahmaṇō mukhē |
karmajānviddhi tānsarvānēvaṁ jñātvā vimōkṣyasē || 32 ||

śrēyāndravyamayādyajñāj jñānayajñaḥ parantapa |
sarvaṁ karmākhilaṁ pārtha jñānē parisamāpyatē || 33 ||

tadviddhi praṇipātēna paripraśnēna sēvayā |
upadēkṣyanti tē jñānaṁ jñāninastattvadarśinaḥ || 34 ||

yaj jñātvā na punarmōhamēvaṁ yāsyasi pāṇḍava |
yēna bhūtānyaśēṣēṇa drakṣyasyātmanyathō mayi || 35 ||

api cēdasi pāpēbhyaḥ sarvēbhyaḥ pāpakr̥ttamaḥ |
sarvaṁ jñānaplavēnaiva vr̥jinaṁ santariṣyasi || 36 ||

yathaidhāṁsi samiddhō:’gnirbhasmasātkurutē:’rjuna |
jñānāgniḥ sarvakarmāṇi bhasmasātkurutē tathā || 37 ||

na hi jñānēna sadr̥śaṁ pavitramiha vidyatē |
tatsvayaṁ yōgasaṁsiddhaḥ kālēnātmani vindati || 38 ||

śraddhāvāṁ llabhatē jñānaṁ tatparaḥ samyatēndriyaḥ |
jñānaṁ labdhvā parāṁ śāntimacirēṇādhigacchati || 39 ||

ajñaścāśraddadhānaśca saṁśayātmā vinaśyati |
nāyaṁ lōkō:’sti na parō na sukhaṁ saṁśayātmanaḥ || 40 ||

yōgasannyastakarmāṇaṁ jñānasañchinnasaṁśayam |
ātmavantaṁ na karmāṇi nibadhnanti dhanañjaya || 41 ||

tasmādajñānasambhūtaṁ hr̥tsthaṁ jñānāsinātmanaḥ |
chittvainaṁ saṁśayaṁ yōgamātiṣṭhōttiṣṭha bhārata || 42 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē jñānayōgō nāma caturthō:’dhyāyaḥ || 4 ||

pañcamō:’dhyāyaḥ – sannyāsayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed