Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca –
sannyāsaṁ karmaṇāṁ kr̥ṣṇa punaryōgaṁ ca śaṁsasi |
yacchrēya ētayōrēkaṁ tanmē brūhi suniścitam || 1 ||
śrībhagavānuvāca –
sannyāsaḥ karmayōgaśca niḥśrēyasakarāvubhau |
tayōstu karmasannyāsātkarmayōgō viśiṣyatē || 2 ||
jñēyaḥ sa nityasannyāsī yō na dvēṣṭi na kāṅkṣati |
nirdvandvō hi mahābāhō sukhaṁ bandhātpramucyatē || 3 ||
sāṅkhyayōgau pr̥thagbālāḥ pravadanti na paṇḍitāḥ |
ēkamapyāsthitaḥ samyagubhayōrvindatē phalam || 4 ||
yatsāṅkhyaiḥ prāpyatē sthānaṁ tadyōgairapi gamyatē |
ēkaṁ sāṅkhyaṁ ca yōgaṁ ca yaḥ paśyati sa paśyati || 5 ||
sannyāsastu mahābāhō duḥkhamāptumayōgataḥ |
yōgayuktō munirbrahma nacirēṇādhigacchati || 6 ||
yōgayuktō viśuddhātmā vijitātmā jitēndriyaḥ |
sarvabhūtātmabhūtātmā kurvannapi na lipyatē || 7 ||
naiva kiñcitkarōmīti yuktō manyēta tattvavit |
paśyañchr̥ṇvanspr̥śañjighrannaśnangacchansvapañchvasan || 8 ||
pralapanvisr̥jangr̥hṇannunmiṣannimiṣannapi |
indriyāṇīndriyārthēṣu vartanta iti dhārayan || 9 ||
brahmaṇyādhāya karmāṇi saṅgaṁ tyaktvā karōti yaḥ |
lipyatē na sa pāpēna padmapatramivāmbhasā || 10 ||
kāyēna manasā buddhyā kēvalairindriyairapi |
yōginaḥ karma kurvanti saṅgaṁ tyaktvātmaśuddhayē || 11 ||
yuktaḥ karmaphalaṁ tyaktvā śāntimāpnōti naiṣṭhikīm |
ayuktaḥ kāmakārēṇa phalē saktō nibadhyatē || 12 ||
sarvakarmāṇi manasā sannyāsyāstē sukhaṁ vaśī |
navadvārē purē dēhī naiva kurvanna kārayan || 13 ||
na kartr̥tvaṁ na karmāṇi lōkasya sr̥jati prabhuḥ |
na karmaphalasamyōgaṁ svabhāvastu pravartatē || 14 ||
nādattē kasyacitpāpaṁ na caiva sukr̥taṁ vibhuḥ |
ajñānēnāvr̥taṁ jñānaṁ tēna muhyanti jantavaḥ || 15 ||
jñānēna tu tadajñānaṁ yēṣāṁ nāśitamātmanaḥ |
tēṣāmādityavaj-jñānaṁ prakāśayati tatparam || 16 ||
tadbuddhayastadātmānastanniṣṭhāstatparāyaṇāḥ |
gacchantyapunarāvr̥ttiṁ jñānanirdhūtakalmaṣāḥ || 17 ||
vidyāvinayasampannē brāhmaṇē gavi hastini |
śuni caiva śvapākē ca paṇḍitāḥ samadarśinaḥ || 18 ||
ihaiva tairjitaḥ sargō yēṣāṁ sāmyē sthitaṁ manaḥ |
nirdōṣaṁ hi samaṁ brahma tasmād brahmaṇi tē sthitāḥ || 19 ||
na prahr̥ṣyētpriyaṁ prāpya nōdvijētprāpya cāpriyam |
sthirabuddhirasammūḍhō brahmavid brahmaṇi sthitaḥ || 20 ||
bāhyasparśēṣvasaktātmā vindatyātmani yatsukham |
sa brahmayōgayuktātmā sukhamakṣayamaśnutē || 21 ||
yē hi saṁsparśajā bhōgā duḥkhayōnaya ēva tē |
ādyantavantaḥ kauntēya na tēṣu ramatē budhaḥ || 22 ||
śaknōtīhaiva yaḥ sōḍhuṁ prākśarīravimōkṣaṇāt |
kāmakrōdhōdbhavaṁ vēgaṁ sa yuktaḥ sa sukhī naraḥ || 23 ||
yō:’ntaḥsukhō:’ntarārāmastathāntarjyōtirēva yaḥ |
sa yōgī brahmanirvāṇaṁ brahmabhūtō:’dhigacchati || 24 ||
labhantē brahmanirvāṇaṁ r̥ṣayaḥ kṣīṇakalmaṣāḥ |
chinnadvaidhā yatātmānaḥ sarvabhūtahitē ratāḥ || 25 ||
kāmakrōdhaviyuktānāṁ yatīnāṁ yatacētasām |
abhitō brahmanirvāṇaṁ vartatē viditātmanām || 26 ||
sparśānkr̥tvā bahirbāhyāṁścakṣuścaivāntarē bhruvōḥ |
prāṇāpānau samau kr̥tvā nāsābhyantaracāriṇau || 27 ||
yatēndriyamanōbuddhirmunirmōkṣaparāyaṇaḥ |
vigatēcchābhayakrōdhō yaḥ sadā mukta ēva saḥ || 28 ||
bhōktāraṁ yajñatapasāṁ sarvalōkamahēśvaram |
suhr̥daṁ sarvabhūtānāṁ jñātvā māṁ śāntimr̥cchati || 29 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē sannyāsayōgō nāma pañcamō:’dhyāyaḥ || 5 ||
ṣaṣṭhō:’dhyāyaḥ – dhyānayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.