Srimad Bhagavadgita Chapter 6 – ṣaṣṭhō:’dhyāyaḥ – dhyānayōgaḥ


śrībhagavānuvāca –
anāśritaḥ karmaphalaṁ kāryaṁ karma karōti yaḥ |
sa sannyāsī ca yōgī ca na niragnirna cākriyaḥ || 1 ||

yaṁ sannyāsamiti prāhuryōgaṁ taṁ viddhi pāṇḍava |
na hyasannyāstasaṅkalpō yōgī bhavati kaścana || 2 ||

ārurukṣōrmunēryōgaṁ karma kāraṇamucyatē |
yōgārūḍhasya tasyaiva śamaḥ kāraṇamucyatē || 3 ||

yadā hi nēndriyārthēṣu na karmasvanuṣajjatē |
sarvasaṅkalpasannyāsī yōgārūḍhastadōcyatē || 4 ||

uddharēdātmanātmānaṁ nātmānamavasādayēt |
ātmaiva hyātmanō bandhurātmaiva ripurātmanaḥ || 5 ||

bandhurātmātmanastasya yēnātmaivātmanā jitaḥ |
anātmanastu śatrutvē vartētātmaiva śatruvat || 6 ||

jitātmanaḥ praśāntasya paramātmā samāhitaḥ |
śītōṣṇasukhaduḥkhēṣu tathā mānāpamānayōḥ || 7 ||

jñānavijñānatr̥ptātmā kūṭasthō vijitēndriyaḥ |
yukta ityucyatē yōgī samalōṣṭāśmakāñcanaḥ || 8 ||

suhr̥nmitrāryudāsīnamadhyasthadvēṣyabandhuṣu |
sādhuṣvapi ca pāpēṣu samabuddhirviśiṣyatē || 9 ||

yōgī yuñjīta satatamātmānaṁ rahasi sthitaḥ |
ēkākī yatacittātmā nirāśīraparigrahaḥ || 10 ||

śucau dēśē pratiṣṭhāpya sthiramāsanamātmanaḥ |
nātyucchritaṁ nātinīcaṁ cailājinakuśōttaram || 11 ||

tatraikāgraṁ manaḥ kr̥tvā yatacittēndriyakriyaḥ |
upaviśyāsanē yuñjyādyōgamātmaviśuddhayē || 12 ||

samaṁ kāyaśirōgrīvaṁ dhārayannacalaṁ sthiraḥ |
samprēkṣya nāsikāgraṁ svaṁ diśaścānavalōkayan || 13 ||

praśāntātmā vigatabhīrbrahmacārivratē sthitaḥ |
manaḥ samyamya maccittō yukta āsīta matparaḥ || 14 ||

yuñjannēvaṁ sadātmānaṁ yōgī niyatamānasaḥ |
śāntiṁ nirvāṇaparamāṁ matsaṁsthāmadhigacchati || 15 ||

nātyaśnatastu yōgō:’sti na caikāntamanaśnataḥ |
na cātisvapnaśīlasya jāgratō naiva cārjuna || 16 ||

yuktāhāravihārasya yuktacēṣṭasya karmasu |
yuktasvapnāvabōdhasya yōgō bhavati duḥkhahā || 17 ||

yadā viniyataṁ cittamātmanyēvāvatiṣṭhatē |
niḥspr̥haḥ sarvakāmēbhyō yukta ityucyatē tadā || 18 ||

yathā dīpō nivātasthō nēṅgatē sōpamā smr̥tā |
yōginō yatacittasya yuñjatō yōgamātmanaḥ || 19 ||

yatrōparamatē cittaṁ niruddhaṁ yōgasēvayā |
yatra caivātmanātmānaṁ paśyannātmani tuṣyati || 20 ||

sukhamātyantikaṁ yattad buddhigrāhyamatīndriyam |
vētti yatra na caivāyaṁ sthitaścalati tattvataḥ || 21 ||

yaṁ labdhvā cāparaṁ lābhaṁ manyatē nādhikaṁ tataḥ |
yasmin sthitō na duḥkhēna guruṇāpi vicālyatē || 22 ||

taṁ vidyād duḥkhasamyōgaviyōgaṁ yōgasañjñitam |
sa niścayēna yōktavyō yōgō:’nirviṇṇacētasā || 23 ||

saṅkalpaprabhavānkāmāṁstyaktvā sarvānaśēṣataḥ |
manasaivēndriyagrāmaṁ viniyamya samantataḥ || 24 ||

śanaiḥ śanairuparamēd buddhyā dhr̥tigr̥hītayā |
ātmasaṁsthaṁ manaḥ kr̥tvā na kiñcidapi cintayēt || 25 ||

yatō yatō niścarati manaścañcalamasthiram |
tatastatō niyamyaitadātmanyēva vaśaṁ nayēt || 26 ||

praśāntamanasaṁ hyēnaṁ yōginaṁ sukhamuttamam |
upaiti śāntarajasaṁ brahmabhūtamakalmaṣam || 27 ||

yuñjannēvaṁ sadātmānaṁ yōgī vigatakalmaṣaḥ |
sukhēna brahmasaṁsparśamatyantaṁ sukhamaśnutē || 28 ||

sarvabhūtasthamātmānaṁ sarvabhūtāni cātmani |
īkṣatē yōgayuktātmā sarvatra samadarśanaḥ || 29 ||

yō māṁ paśyati sarvatra sarvaṁ ca mayi paśyati |
tasyāhaṁ na praṇaśyāmi sa ca mē na praṇaśyati || 30 ||

sarvabhūtasthitaṁ yō māṁ bhajatyēkatvamāsthitaḥ |
sarvathā vartamānō:’pi sa yōgī mayi vartatē || 31 ||

ātmaupamyēna sarvatra samaṁ paśyati yō:’rjuna |
sukhaṁ vā yadi vā duḥkhaṁ sa yōgī paramō mataḥ || 32 ||

arjuna uvāca –
yō:’yaṁ yōgastvayā prōktaḥ sāmyēna madhusūdana |
ētasyāhaṁ na paśyāmi cañcalatvāt sthitiṁ sthirām || 33 ||

cañcalaṁ hi manaḥ kr̥ṣṇa pramāthi balavaddr̥ḍham |
tasyāhaṁ nigrahaṁ manyē vāyōriva suduṣkaram || 34 ||

śrībhagavānuvāca –
asaṁśayaṁ mahābāhō manō durnigrahaṁ calam |
abhyāsēna tu kauntēya vairāgyēṇa ca gr̥hyatē || 35 ||

asamyatātmanā yōgō duṣprāpa iti mē matiḥ |
vaśyātmanā tu yatatā śakyō:’vāptumupāyataḥ || 36 ||

arjuna uvāca –
ayatiḥ śraddhayōpētō yōgāccalitamānasaḥ |
aprāpya yōgasaṁsiddhiṁ kāṁ gatiṁ kr̥ṣṇa gacchati || 37 ||

kaccinnōbhayavibhraṣṭaśchinnābhramiva naśyati |
apratiṣṭhō mahābāhō vimūḍhō brahmaṇaḥ pathi || 38 ||

ētanmē saṁśayaṁ kr̥ṣṇa chēttumarhasyaśēṣataḥ |
tvadanyaḥ saṁśayasyāsya chēttā na hyupapadyatē || 39 ||

śrībhagavānuvāca –
pārtha naivēha nāmutra vināśastasya vidyatē |
na hi kalyāṇakr̥tkaściddurgatiṁ tāta gacchati || 40 ||

prāpya puṇyakr̥tāṁ lōkānuṣitvā śāśvatīḥ samāḥ |
śucīnāṁ śrīmatāṁ gēhē yōgabhraṣṭō:’bhijāyatē || 41 ||

athavā yōgināmēva kulē bhavati dhīmatām |
ētaddhi durlabhataraṁ lōkē janma yadīdr̥śam || 42 ||

tatra taṁ buddhisamyōgaṁ labhatē paurvadēhikam |
yatatē ca tatō bhūyaḥ saṁsiddhau kurunandana || 43 ||

pūrvābhyāsēna tēnaiva hriyatē hyavaśō:’pi saḥ |
jijñāsurapi yōgasya śabdabrahmātivartatē || 44 ||

prayatnādyatamānastu yōgī saṁśuddhakilbiṣaḥ |
anēkajanmasaṁsiddhastatō yāti parāṁ gatim || 45 ||

tapasvibhyō:’dhikō yōgī jñānibhyō:’pi matō:’dhikaḥ |
karmibhyaścādhikō yōgī tasmādyōgī bhavārjuna || 46 ||

yōgināmapi sarvēṣāṁ madgatēnāntarātmanā |
śraddhāvānbhajatē yō māṁ sa mē yuktatamō mataḥ || 47 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē dhyānayōgō nāma ṣaṣṭhō:’dhyāyaḥ || 6 ||

saptamō:’dhyāyaḥ – jñānavijñānayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed