Srimad Bhagavadgita Chapter 7 – saptamō:’dhyāyaḥ – jñānavijñānayōgaḥ


śrībhagavānuvāca –
mayyāsaktamanāḥ pārtha yōgaṁ yuñjanmadāśrayaḥ |
asaṁśayaṁ samagraṁ māṁ yathā jñāsyasi tacchr̥ṇu || 1 ||

jñānaṁ tē:’haṁ savijñānamidaṁ vakṣyāmyaśēṣataḥ |
yaj-jñātvā nēha bhūyō:’nyaj-jñātavyamavaśiṣyatē || 2 ||

manuṣyāṇāṁ sahasrēṣu kaścidyatati siddhayē |
yatatāmapi siddhānāṁ kaścinmāṁ vētti tattvataḥ || 3 ||

bhūmirāpō:’nalō vāyuḥ khaṁ manō buddhirēva ca |
ahaṅkāra itīyaṁ mē bhinnā prakr̥tiraṣṭadhā || 4 ||

aparēyamitastvanyāṁ prakr̥tiṁ viddhi mē parām |
jīvabhūtāṁ mahābāhō yayēdaṁ dhāryatē jagat || 5 ||

ētadyōnīni bhūtāni sarvāṇītyupadhāraya |
ahaṁ kr̥tsnasya jagataḥ prabhavaḥ pralayastathā || 6 ||

mattaḥ parataraṁ nānyatkiñcidasti dhanañjaya |
mayi sarvamidaṁ prōtaṁ sūtrē maṇigaṇā iva || 7 ||

rasō:’hamapsu kauntēya prabhāsmi śaśisūryayōḥ |
praṇavaḥ sarvavēdēṣu śabdaḥ khē pauruṣaṁ nr̥ṣu || 8 ||

puṇyō gandhaḥ pr̥thivyāṁ ca tējaścāsmi vibhāvasau |
jīvanaṁ sarvabhūtēṣu tapaścāsmi tapasviṣu || 9 ||

bījaṁ māṁ sarvabhūtānāṁ viddhi pārtha sanātanam |
buddhirbuddhimatāmasmi tējastējasvināmaham || 10 ||

balaṁ balavatāṁ cāhaṁ kāmarāgavivarjitam |
dharmāviruddhō bhūtēṣu kāmō:’smi bharatarṣabha || 11 ||

yē caiva sāttvikā bhāvā rājasāstāmasāśca yē |
matta ēvēti tānviddhi na tvahaṁ tēṣu tē mayi || 12 ||

tribhirguṇamayairbhāvairēbhiḥ sarvamidaṁ jagat |
mōhitaṁ nābhijānāti māmēbhyaḥ paramavyayam || 13 ||

daivī hyēṣā guṇamayī mama māyā duratyayā |
māmēva yē prapadyantē māyāmētāṁ taranti tē || 14 ||

na māṁ duṣkr̥tinō mūḍhāḥ prapadyantē narādhamāḥ |
māyayāpahr̥tajñānā āsuraṁ bhāvamāśritāḥ || 15 ||

caturvidhā bhajantē māṁ janāḥ sukr̥tinō:’rjuna |
ārtō jijñāsurarthārthī jñānī ca bharatarṣabha || 16 ||

tēṣāṁ jñānī nityayukta ēkabhaktirviśiṣyatē |
priyō hi jñāninō:’tyarthamahaṁ sa ca mama priyaḥ || 17 ||

udārāḥ sarva ēvaitē jñānī tvātmaiva mē matam |
āsthitaḥ sa hi yuktātmā māmēvānuttamāṁ gatim || 18 ||

bahūnāṁ janmanāmantē jñānavānmāṁ prapadyatē |
vāsudēvaḥ sarvamiti sa mahātmā sudurlabhaḥ || 19 ||

kāmaistaistairhr̥tajñānāḥ prapadyantē:’nyadēvatāḥ |
taṁ taṁ niyamamāsthāya prakr̥tyā niyatāḥ svayā || 20 ||

yō yō yāṁ yāṁ tanuṁ bhaktaḥ śraddhayārcitumicchati |
tasya tasyācalāṁ śraddhāṁ tāmēva vidadhāmyaham || 21 ||

sa tayā śraddhayā yuktastasyārādhanamīhatē |
labhatē ca tataḥ kāmānmayaiva vihitānhi tān || 22 ||

antavattu phalaṁ tēṣāṁ tadbhavatyalpamēdhasām |
dēvāndēvayajō yānti madbhaktā yānti māmapi || 23 ||

avyaktaṁ vyaktimāpannaṁ manyantē māmabuddhayaḥ |
paraṁ bhāvamajānantō mamāvyayamanuttamam || 24 ||

nāhaṁ prakāśaḥ sarvasya yōgamāyāsamāvr̥taḥ |
mūḍhō:’yaṁ nābhijānāti lōkō māmajamavyayam || 25 ||

vēdāhaṁ samatītāni vartamānāni cārjuna |
bhaviṣyāṇi ca bhūtāni māṁ tu vēda na kaścana || 26 ||

icchādvēṣasamutthēna dvandvamōhēna bhārata |
sarvabhūtāni sammōhaṁ sargē yānti parantapa || 27 ||

yēṣāṁ tvantagataṁ pāpaṁ janānāṁ puṇyakarmaṇām |
tē dvandvamōhanirmuktā bhajantē māṁ dr̥ḍhavratāḥ || 28 ||

jarāmaraṇamōkṣāya māmāśritya yatanti yē |
tē brahma tadviduḥ kr̥tsnamadhyātmaṁ karma cākhilam || 29 ||

sādhibhūtādhidaivaṁ māṁ sādhiyajñaṁ ca yē viduḥ |
prayāṇakālē:’pi ca māṁ tē viduryuktacētasaḥ || 30 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē jñānavijñānayōgō nāma saptamō:’dhyāyaḥ || 7 ||

aṣṭamō:’dhyāyaḥ – akṣarabrahmayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed