Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca –
kiṁ tadbrahma kimadhyātmaṁ kiṁ karma puruṣōttama |
adhibhūtaṁ ca kiṁ prōktamadhidaivaṁ kimucyatē || 1 ||
adhiyajñaḥ kathaṁ kō:’tra dēhē:’sminmadhusūdana |
prayāṇakālē ca kathaṁ jñēyō:’si niyatātmabhiḥ || 2 ||
śrībhagavānuvāca –
akṣaraṁ brahma paramaṁ svabhāvō:’dhyātmamucyatē |
bhūtabhāvōdbhavakarō visargaḥ karmasañjñitaḥ || 3 ||
adhibhūtaṁ kṣarō bhāvaḥ puruṣaścādhidaivatam |
adhiyajñō:’hamēvātra dēhē dēhabhr̥tāṁ vara || 4 ||
antakālē ca māmēva smaranmuktvā kalēvaram |
yaḥ prayāti sa madbhāvaṁ yāti nāstyatra saṁśayaḥ || 5 ||
yaṁ yaṁ vāpi smaranbhāvaṁ tyajatyantē kalēvaram |
taṁ tamēvaiti kauntēya sadā tadbhāvabhāvitaḥ || 6 ||
tasmātsarvēṣu kālēṣu māmanusmara yudhya ca |
mayyarpitamanōbuddhirmāmēvaiṣyasyasaṁśayaḥ || 7 ||
abhyāsayōgayuktēna cētasā nānyagāminā |
paramaṁ puruṣaṁ divyaṁ yāti pārthānucintayan || 8 ||
kaviṁ purāṇamanuśāsitāra-
maṇōraṇīyāṁsamanusmarēdyaḥ |
sarvasya dhātāramacintyarūpa-
mādityavarṇaṁ tamasaḥ parastāt || 9 ||
prayāṇakālē manasā:’calēna
bhaktyā yuktō yōgabalēna caiva |
bhruvōrmadhyē prāṇamāvēśya samyak
sa taṁ paraṁ puruṣamupaiti divyam || 10 ||
yadakṣaraṁ vēdavidō vadanti
viśanti yadyatayō vītarāgāḥ |
yadicchantō brahmacaryaṁ caranti
tattē padaṁ saṅgrahēṇa pravakṣyē || 11 ||
sarvadvārāṇi samyamya manō hr̥di nirudhya ca |
mūrdhnyādhāyātmanaḥ prāṇamāsthitō yōgadhāraṇām || 12 ||
ōmityēkākṣaraṁ brahma vyāharanmāmanusmaran |
yaḥ prayāti tyajandēhaṁ sa yāti paramāṁ gatim || 13 ||
ananyacētāḥ satataṁ yō māṁ smarati nityaśaḥ |
tasyāhaṁ sulabhaḥ pārtha nityayuktasya yōginaḥ || 14 ||
māmupētya punarjanma duḥkhālayamaśāśvatam |
nāpnuvanti mahātmānaḥ saṁsiddhiṁ paramāṁ gatāḥ || 15 ||
ābrahmabhuvanāllōkāḥ punarāvartinō:’rjuna |
māmupētya tu kauntēya punarjanma na vidyatē || 16 ||
sahasrayugaparyantamaharyad brahmaṇō viduḥ |
rātriṁ yugasahasrāntāṁ tē:’hōrātravidō janāḥ || 17 ||
avyaktād vyaktayaḥ sarvāḥ prabhavantyaharāgamē |
rātryāgamē pralīyantē tatraivāvyaktasañjñakē || 18 ||
bhūtagrāmaḥ sa ēvāyaṁ bhūtvā bhūtvā pralīyatē |
rātryāgamē:’vaśaḥ pārtha prabhavatyaharāgamē || 19 ||
parastasmāttu bhāvō:’nyō:’vyaktō:’vyaktātsanātanaḥ |
yaḥ sa sarvēṣu bhūtēṣu naśyatsu na vinaśyati || 20 ||
avyaktō:’kṣara ityuktastamāhuḥ paramāṁ gatim |
yaṁ prāpya na nivartantē taddhāma paramaṁ mama || 21 ||
puruṣaḥ sa paraḥ pārtha bhaktyā labhyastvananyayā |
yasyāntaḥsthāni bhūtāni yēna sarvamidaṁ tatam || 22 ||
yatra kālē tvanāvr̥ttimāvr̥ttiṁ caiva yōginaḥ |
prayātā yānti taṁ kālaṁ vakṣyāmi bharatarṣabha || 23 ||
agnirjyōtirahaḥ śuklaḥ ṣaṇmāsā uttarāyaṇam |
tatra prayātā gacchanti brahma brahmavidō janāḥ || 24 ||
dhūmō rātristathā kr̥ṣṇaḥ ṣaṇmāsā dakṣiṇāyanam |
tatra cāndramasaṁ jyōtiryōgī prāpya nivartatē || 25 ||
śuklakr̥ṣṇē gatī hyētē jagataḥ śāśvatē matē |
ēkayā yātyanāvr̥ttimanyayāvartatē punaḥ || 26 ||
naitē sr̥tī pārtha jānanyōgī muhyati kaścana |
tasmātsarvēṣu kālēṣu yōgayuktō bhavārjuna || 27 ||
vēdēṣu yajñēṣu tapaḥsu caiva
dānēṣu yatpuṇyaphalaṁ pradiṣṭam |
atyēti tatsarvamidaṁ viditvā
yōgī paraṁ sthānamupaiti cādyam || 28 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē akṣarabrahmayōgō nāmāṣṭamō:’dhyāyaḥ || 8 ||
navamō:’dhyāyaḥ – rājavidyā rājaguhyayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.