Srimad Bhagavadgita Chapter 2 – dvitīyō:’dhyāyaḥ – sāṅkhyayōgaḥ


sañjaya uvāca –
taṁ tathā kr̥payāviṣṭamaśrupūrṇākulēkṣaṇam |
viṣīdantamidaṁ vākyamuvāca madhusūdanaḥ || 1 ||

śrībhagavānuvāca –
kutastvā kaśmalamidaṁ viṣamē samupasthitam |
anāryajuṣṭamasvargyamakīrtikaramarjuna || 2 ||

klaibyaṁ mā sma gamaḥ pārtha naitattvayyupapadyatē |
kṣudraṁ hr̥dayadaurbalyaṁ tyaktvōttiṣṭha parantapa || 3 ||

arjuna uvāca –
kathaṁ bhīṣmamahaṁ saṅkhyē drōṇaṁ ca madhusūdana |
iṣubhiḥ pratiyōtsyāmi pūjārhāvarisūdana || 4 ||

gurūnahatvā hi mahānubhāvān
śrēyō bhōktuṁ bhaikṣyamapīha lōkē |
hatvārthakāmāṁstu gurūnihaiva
bhuñjīya bhōgān rudhirapradigdhān || 5 ||

na caitadvidmaḥ katarannō garīyō
yadvā jayēma yadi vā nō jayēyuḥ |
yānēva hatvā na jijīviṣāmas-
tē:’vasthitāḥ pramukhē dhārtarāṣṭrāḥ || 6 ||

kārpaṇyadōṣōpahatasvabhāvaḥ
pr̥cchāmi tvāṁ dharmasammūḍhacētāḥ |
yacchrēyaḥ syānniścitaṁ brūhi tanmē
śiṣyastē:’haṁ śādhi māṁ tvāṁ prapannam || 7 ||

na hi prapaśyāmi mamāpanudyād
yacchōkamucchōṣaṇamindriyāṇām |
avāpya bhūmāvasapatnamr̥ddhaṁ
rājyaṁ surāṇāmapi cādhipatyam || 8 ||

sañjaya uvāca –
ēvamuktvā hr̥ṣīkēśaṁ guḍākēśaḥ parantapa |
na yōtsya iti gōvindamuktvā tūṣṇīṁ babhūva ha || 9 ||

tamuvāca hr̥ṣīkēśaḥ prahasanniva bhārata |
sēnayōrubhayōrmadhyē viṣīdantamidaṁ vacaḥ || 10 ||

śrībhagavānuvāca –
aśōcyānanvaśōcastvaṁ prajñāvādāṁśca bhāṣasē |
gatāsūnagatāsūṁśca nānuśōcanti paṇḍitāḥ || 11 ||

na tvēvāhaṁ jātu nāsaṁ na tvaṁ nēmē janādhipāḥ |
na caiva na bhaviṣyāmaḥ sarvē vayamataḥ param || 12 ||

dēhinō:’sminyathā dēhē kaumāraṁ yauvanaṁ jarā |
tathā dēhāntaraprāptirdhīrastatra na muhyati || 13 ||

mātrāsparśāstu kauntēya śītōṣṇasukhaduḥkhadāḥ |
āgamāpāyinō:’nityāstāṁstitikṣasva bhārata || 14 ||

yaṁ hi na vyathayantyētē puruṣaṁ puruṣarṣabha |
samaduḥkhasukhaṁ dhīraṁ sō:’mr̥tatvāya kalpatē || 15 ||

nāsatō vidyatē bhāvō nābhāvō vidyatē sataḥ |
ubhayōrapi dr̥ṣṭō:’ntastvanayōstattvadarśibhiḥ || 16 ||

avināśi tu tadviddhi yēna sarvamidaṁ tatam |
vināśamavyayasyāsya na kaścitkartumarhati || 17 ||

antavanta imē dēhā nityasyōktāḥ śarīriṇaḥ |
anāśinō:’pramēyasya tasmādyudhyasva bhārata || 18 ||

ya ēnaṁ vētti hantāraṁ yaścainaṁ manyatē hatam |
ubhau tau na vijānītō nāyaṁ hanti na hanyatē || 19 ||

na jāyatē mriyatē vā kadāci-
nnāyaṁ bhūtvā bhavitā vā na bhūyaḥ |
ajō nityaḥ śāśvatō:’yaṁ purāṇō
na hanyatē hanyamānē śarīrē || 20 ||

vēdāvināśinaṁ nityaṁ ya ēnamajamavyayam |
kathaṁ sa puruṣaḥ pārtha kaṁ ghātayati hanti kam || 21 ||

vāsāṁsi jīrṇāni yathā vihāya
navāni gr̥hṇāti narō:’parāṇi |
tathā śarīrāṇi vihāya jīrṇā-
nyanyāni samyāti navāni dēhī || 22 ||

nainaṁ chindanti śastrāṇi nainaṁ dahati pāvakaḥ |
na cainaṁ klēdayantyāpō na śōṣayati mārutaḥ || 23 ||

acchēdyō:’yamadāhyō:’yamaklēdyō:’śōṣya ēva ca |
nityaḥ sarvagataḥ sthāṇuracalō:’yaṁ sanātanaḥ || 24 ||

avyaktō:’yamacintyō:’yamavikāryō:’yamucyatē |
tasmādēvaṁ viditvainaṁ nānuśōcitumarhasi || 25 ||

atha cainaṁ nityajātaṁ nityaṁ vā manyasē mr̥tam |
tathāpi tvaṁ mahābāhō naivaṁ śōcitumarhasi || 26 ||

jātasya hi dhruvō mr̥tyurdhruvaṁ janma mr̥tasya ca |
tasmādaparihāryē:’rthē na tvaṁ śōcitumarhasi || 27 ||

avyaktādīni bhūtāni vyaktamadhyāni bhārata |
avyaktanidhanānyēva tatra kā paridēvanā || 28 ||

āścaryavatpaśyati kaścidēna-
māścaryavadvadati tathaiva cānyaḥ |
āścaryavaccainamanyaḥ śr̥ṇōti
śrutvāpyēnaṁ vēda na caiva kaścit || 29 ||

dēhī nityamavadhyō:’yaṁ dēhē sarvasya bhārata |
tasmātsarvāṇi bhūtāni na tvaṁ śōcitumarhasi || 30 ||

svadharmamapi cāvēkṣya na vikampitumarhasi |
dharmyāddhi yuddhācchrēyō:’nyat kṣatriyasya na vidyatē || 31 ||

yadr̥cchayā cōpapannaṁ svargadvāramapāvr̥tam |
sukhinaḥ kṣatriyāḥ pārtha labhantē yuddhamīdr̥śam || 32 ||

atha cēttvamimaṁ dharmyaṁ saṅgrāmaṁ na kariṣyasi |
tataḥ svadharmaṁ kīrtiṁ ca hitvā pāpamavāpsyasi || 33 ||

akīrtiṁ cāpi bhūtāni kathayiṣyanti tē:’vyayām |
sambhāvitasya cākīrtirmaraṇādatiricyatē || 34 ||

bhayādraṇāduparataṁ maṁsyantē tvāṁ mahārathāḥ |
yēṣāṁ ca tvaṁ bahumatō bhūtvā yāsyasi lāghavam || 35 ||

avācyavādāṁśca bahūnvadiṣyanti tavāhitāḥ |
nindantastava sāmarthyaṁ tatō duḥkhataraṁ nu kim || 36 ||

hatō vā prāpsyasi svargaṁ jitvā vā bhōkṣyasē mahīm |
tasmāduttiṣṭha kauntēya yuddhāya kr̥taniścayaḥ || 37 ||

sukhaduḥkhē samē kr̥tvā lābhālābhau jayājayau |
tatō yuddhāya yujyasva naivaṁ pāpamavāpsyasi || 38 ||

ēṣā tē:’bhihitā sāṅkhyē buddhiryōgē tvimāṁ śr̥ṇu |
buddhyā yuktō yayā pārtha karmabandhaṁ prahāsyasi || 39 ||

nēhābhikramanāśō:’sti pratyavāyō na vidyatē |
svalpamapyasya dharmasya trāyatē mahatō bhayāt || 40 ||

vyavasāyātmikā buddhirēkēha kurunandana |
bahuśākhā hyanantāśca buddhayō:’vyavasāyinām || 41 ||

yāmimāṁ puṣpitāṁ vācaṁ pravadantyavipaścitaḥ |
vēdavādaratāḥ pārtha nānyadastīti vādinaḥ || 42 ||

kāmātmānaḥ svargaparā janmakarmaphalapradām |
kriyāviśēṣabahulāṁ bhōgaiśvaryagatiṁ prati || 43 ||

bhōgaiśvaryaprasaktānāṁ tayāpahr̥tacētasām |
vyavasāyātmikā buddhiḥ samādhau na vidhīyatē || 44 ||

traiguṇyaviṣayā vēdā nistraiguṇyō bhavārjuna |
nirdvandvō nityasattvasthō niryōgakṣēma ātmavān || 45 ||

yāvānartha udapānē sarvataḥ samplutōdakē |
tāvānsarvēṣu vēdēṣu brāhmaṇasya vijānataḥ || 46 ||

karmaṇyēvādhikārastē mā phalēṣu kadācana |
mā karmaphalahēturbhūrmā tē saṅgō:’stvakarmaṇi || 47 ||

yōgasthaḥ kuru karmāṇi saṅgaṁ tyaktvā dhanañjaya |
siddhyasiddhyōḥ samō bhūtvā samatvaṁ yōga ucyatē || 48 ||

dūrēṇa hyavaraṁ karma buddhiyōgāddhanañjaya |
buddhau śaraṇamanviccha kr̥paṇāḥ phalahētavaḥ || 49 ||

buddhiyuktō jahātīha ubhē sukr̥taduṣkr̥tē |
tasmādyōgāya yujyasva yōgaḥ karmasu kauśalam || 50 ||

karmajaṁ buddhiyuktā hi phalaṁ tyaktvā manīṣiṇaḥ |
janmabandhavinirmuktāḥ padaṁ gacchantyanāmayam || 51 ||

yadā tē mōhakalilaṁ buddhirvyatitariṣyati |
tadā gantāsi nirvēdaṁ śrōtavyasya śrutasya ca || 52 ||

śrutivipratipannā tē yadā sthāsyati niścalā |
samādhāvacalā buddhistadā yōgamavāpsyasi || 53 ||

arjuna uvāca –
sthitaprajñasya kā bhāṣā samādhisthasya kēśava |
sthitadhīḥ kiṁ prabhāṣēta kimāsīta vrajēta kim || 54 ||

śrībhagavānuvāca –
prajahāti yadā kāmān sarvānpārtha manōgatān |
ātmanyēvātmanā tuṣṭaḥ sthitaprajñastadōcyatē || 55 ||

duḥkhēṣvanudvignamanāḥ sukhēṣu vigataspr̥haḥ |
vītarāgabhayakrōdhaḥ sthitadhīrmunirucyatē || 56 ||

yaḥ sarvatrānabhisnēhastattatprāpya śubhāśubham |
nābhinandati na dvēṣṭi tasya prajñā pratiṣṭhitā || 57 ||

yadā saṁharatē cāyaṁ kūrmō:’ṅgānīva sarvaśaḥ |
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā || 58 ||

viṣayā vinivartantē nirāhārasya dēhinaḥ |
rasavarjaṁ rasō:’pyasya paraṁ dr̥ṣṭvā nivartatē || 59 ||

yatatō hyapi kauntēya puruṣasya vipaścitaḥ |
indriyāṇi pramāthīni haranti prasabhaṁ manaḥ || 60 ||

tāni sarvāṇi samyamya yukta āsīta matparaḥ |
vaśē hi yasyēndriyāṇi tasya prajñā pratiṣṭhitā || 61 ||

dhyāyatō viṣayānpuṁsaḥ saṅgastēṣūpajāyatē |
saṅgātsañjāyatē kāmaḥ kāmātkrōdhō:’bhijāyatē || 62 ||

krōdhādbhavati sammōhaḥ sammōhātsmr̥tivibhramaḥ |
smr̥tibhraṁśād buddhināśō buddhināśātpraṇaśyati || 63 ||

rāgadvēṣavimuktaistu viṣayānindriyaiścaran |
ātmavaśyairvidhēyātmā prasādamadhigacchati || 64 ||

prasādē sarvaduḥkhānāṁ hānirasyōpajāyatē |
prasannacētasō hyāśu buddhiḥ paryavatiṣṭhatē || 65 ||

nāsti buddhirayuktasya na cāyuktasya bhāvanā |
na cābhāvayataḥ śāntiraśāntasya kutaḥ sukham || 66 ||

indriyāṇāṁ hi caratāṁ yanmanō:’nuvidhīyatē |
tadasya harati prajñāṁ vāyurnāvamivāmbhasi || 67 ||

tasmādyasya mahābāhō nigr̥hītāni sarvaśaḥ |
indriyāṇīndriyārthēbhyastasya prajñā pratiṣṭhitā || 68 ||

yā niśā sarvabhūtānāṁ tasyāṁ jāgarti samyamī |
yasyāṁ jāgrati bhūtāni sā niśā paśyatō munēḥ || 69 ||

āpūryamāṇamacalapratiṣṭhaṁ
samudramāpaḥ praviśanti yadvat |
tadvatkāmā yaṁ praviśanti sarvē
sa śāntimāpnōti na kāmakāmī || 70 ||

vihāya kāmānyaḥ sarvānpumāṁścarati niḥspr̥haḥ |
nirmamō nirahaṅkāraḥ sa śāntimadhigacchati || 71 ||

ēṣā brāhmī sthitiḥ pārtha naināṁ prāpya vimuhyati |
sthitvāsyāmantakālē:’pi brahmanirvāṇamr̥cchati || 72 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē sāṅkhyayōgō nāma dvitīyō:’dhyāyaḥ || 2 ||

tr̥tīyō:’dhyāyaḥ – karmayōgaḥ >>


See complete śrīmadbhagavadgītā .


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed