Srimad Bhagavadgita Chapter 01 – prathamō:’dhyāyaḥ – arjunaviṣādayōgaḥ


dhr̥tarāṣṭra uvāca –
dharmakṣētrē kurukṣētrē samavētā yuyutsavaḥ |
māmakāḥ pāṇḍavāścaiva kimakurvata sañjaya || 1 ||

sañjaya uvāca –
dr̥ṣṭvā tu pāṇḍavānīkaṁ vyūḍhaṁ duryōdhanastadā |
ācāryamupasaṅgamya rājā vacanamabravīt || 2 ||

paśyaitāṁ pāṇḍuputrāṇāmācārya mahatīṁ camūm |
vyūḍhāṁ drupadaputrēṇa tava śiṣyēṇa dhīmatā || 3 ||

atra śūrā mahēṣvāsā bhīmārjunasamā yudhi |
yuyudhānō virāṭaśca drupadaśca mahārathaḥ || 4 ||

dhr̥ṣṭakētuścēkitānaḥ kāśirājaśca vīryavān |
purujitkuntibhōjaśca śaibyaśca narapuṅgavaḥ || 5 ||

yudhāmanyuśca vikrānta uttamaujāśca vīryavān |
saubhadrō draupadēyāśca sarva ēva mahārathāḥ || 6 ||

asmākaṁ tu viśiṣṭā yē tānnibōdha dvijōttama |
nāyakā mama sainyasya sañjñārthaṁ tānbravīmi tē || 7 ||

bhavānbhīṣmaśca karṇaśca kr̥paśca samitiñjayaḥ |
aśvatthāmā vikarṇaśca saumadattistathaiva ca || 8 ||

anyē ca bahavaḥ śūrā madarthē tyaktajīvitāḥ |
nānāśastrapraharaṇāḥ sarvē yuddhaviśāradāḥ || 9 ||

aparyāptaṁ tadasmākaṁ balaṁ bhīṣmābhirakṣitam |
paryāptaṁ tvidamētēṣāṁ balaṁ bhīmābhirakṣitam || 10 ||

ayanēṣu ca sarvēṣu yathābhāgamavasthitāḥ |
bhīṣmamēvābhirakṣantu bhavantaḥ sarva ēva hi || 11 ||

tasya sañjanayanharṣaṁ kuruvr̥ddhaḥ pitāmahaḥ |
siṁhanādaṁ vinadyōccaiḥ śaṅkhaṁ dadhmau pratāpavān || 12 ||

tataḥ śaṅkhāśca bhēryaśca paṇavānakagōmukhāḥ |
sahasaivābhyahanyanta sa śabdastumulō:’bhavat || 13 ||

tataḥ śvētairhayairyuktē mahati syandanē sthitau |
mādhavaḥ pāṇḍavaścaiva divyau śaṅkhau pradadhmatuḥ || 14 ||

pāñcajanyaṁ hr̥ṣīkēśō dēvadattaṁ dhanañjayaḥ |
pauṇḍraṁ dadhmau mahāśaṅkhaṁ bhīmakarmā vr̥kōdaraḥ || 15 ||

anantavijayaṁ rājā kuntīputrō yudhiṣṭhiraḥ |
nakulaḥ sahadēvaśca sughōṣamaṇipuṣpakau || 16 ||

kāśyaśca paramēṣvāsaḥ śikhaṇḍī ca mahārathaḥ |
dhr̥ṣṭadyumnō virāṭaśca sātyakiścāparājitaḥ || 17 ||

drupadō draupadēyāśca sarvaśaḥ pr̥thivīpatē |
saubhadraśca mahābāhuḥ śaṅkhāndadhmuḥ pr̥thakpr̥thak || 18 ||

sa ghōṣō dhārtarāṣṭrāṇāṁ hr̥dayāni vyadārayat |
nabhaśca pr̥thivīṁ caiva tumulō:’bhyanunādayan || 19 ||

atha vyavasthitāndr̥ṣṭvā dhārtarāṣṭrān kapidhvajaḥ |
pravr̥ttē śastrasampātē dhanurudyamya pāṇḍavaḥ |
hr̥ṣīkēśaṁ tadā vākyamidamāha mahīpatē || 20 ||

arjuna uvāca –
sēnayōrubhayōrmadhyē rathaṁ sthāpaya mē:’cyuta |
yāvadētānnirīkṣē:’haṁ yōddhukāmānavasthitān || 21 ||

kairmayā saha yōddhavyamasmin raṇasamudyamē || 22 ||

yōtsyamānānavēkṣē:’haṁ ya ētē:’tra samāgatāḥ |
dhārtarāṣṭrasya durbuddhēryuddhē priyacikīrṣavaḥ || 23 ||

sañjaya uvāca –
ēvamuktō hr̥ṣīkēśō guḍākēśēna bhārata |
sēnayōrubhayōrmadhyē sthāpayitvā rathōttamam || 24 ||

bhīṣmadrōṇapramukhataḥ sarvēṣāṁ ca mahīkṣitām |
uvāca pārtha paśyaitānsamavētānkurūniti || 25 ||

tatrāpaśyat sthitān pārthaḥ pitr̥̄natha pitāmahān |
ācāryānmātulān bhrātr̥̄n putrān pautrān sakhīṁstathā |
śvaśurānsuhr̥daścaiva sēnayōrubhayōrapi || 26 ||

tānsamīkṣya sa kauntēyaḥ sarvānbandhūnavasthitān |
kr̥payā parayāviṣṭō viṣīdannidamabravīt || 27 ||

arjuna uvāca –
dr̥ṣṭvēmaṁ svajanaṁ kr̥ṣṇa yuyutsuṁ samupasthitam |
sīdanti mama gātrāṇi mukhaṁ ca pariśuṣyati || 28 ||

vēpathuśca śarīrē mē rōmaharṣaśca jāyatē |
gāṇḍīvaṁ sraṁsatē hastāttvakcaiva paridahyatē || 29 ||

na ca śaknōmyavasthātuṁ bhramatīva ca mē manaḥ |
nimittāni ca paśyāmi viparītāni kēśava || 30 ||

na ca śrēyō:’nupaśyāmi hatvā svajanamāhavē |
na kāṅkṣē vijayaṁ kr̥ṣṇa na ca rājyaṁ sukhāni ca || 31 ||

kiṁ nō rājyēna gōvinda kiṁ bhōgairjīvitēna vā |
yēṣāmarthē kāṅkṣitaṁ nō rājyaṁ bhōgāḥ sukhāni ca || 32 ||

ta imē:’vasthitā yuddhē prāṇāṁ styaktvā dhanāni ca |
ācāryāḥ pitaraḥ putrāstathaiva ca pitāmahāḥ || 33 ||

mātulāḥ śvaśurāḥ pautrāḥ śyālāḥ sambandhinastathā |
ētānna hantumicchāmi ghnatō:’pi madhusūdana || 34 ||

api trailōkyarājyasya hētōḥ kiṁ nu mahīkr̥tē |
nihatya dhārtarāṣṭrānnaḥ kā prītiḥ syājjanārdana || 35 ||

pāpamēvāśrayēdasmān hatvaitānātatāyinaḥ |
tasmānnārhā vayaṁ hantuṁ dhārtarāṣṭrān svabāndhavān |
svajanaṁ hi kathaṁ hatvā sukhinaḥ syāma mādhava || 36 ||

yadyapyētē na paśyanti lōbhōpahatacētasaḥ |
kulakṣayakr̥taṁ dōṣaṁ mitradrōhē ca pātakam || 37 ||

kathaṁ na jñēyamasmābhiḥ pāpādasmānnivartitum |
kulakṣayakr̥taṁ dōṣaṁ prapaśyadbhirjanārdana || 38 ||

kulakṣayē praṇaśyanti kuladharmāḥ sanātanāḥ |
dharmē naṣṭē kulaṁ kr̥tsnamadharmō:’bhibhavatyuta || 39 ||

adharmābhibhavāt kr̥ṣṇa praduṣyanti kulastriyaḥ |
strīṣu duṣṭāsu vārṣṇēya jāyatē varṇasaṅkaraḥ || 40 ||

saṅkarō narakāyaiva kulaghnānāṁ kulasya ca |
patanti pitarō hyēṣāṁ luptapiṇḍōdakakriyāḥ || 41 ||

dōṣairētaiḥ kulaghnānāṁ varṇasaṅkarakārakaiḥ |
utsādyantē jātidharmāḥ kuladharmāśca śāśvatāḥ || 42 ||

utsannakuladharmāṇāṁ manuṣyāṇāṁ janārdana |
narakē niyataṁ vāsō bhavatītyanuśuśruma || 43 ||

ahō bata mahatpāpaṁ kartuṁ vyavasitā vayam |
yadrājyasukhalōbhēna hantuṁ svajanamudyatāḥ || 44 ||

yadi māmapratīkāramaśastraṁ śastrapāṇayaḥ |
dhārtarāṣṭrā raṇē hanyustanmē kṣēmataraṁ bhavēt || 45 ||

sañjaya uvāca –
ēvamuktvārjunaḥ saṅkhyē rathōpastha upāviśat |
visr̥jya saśaraṁ cāpaṁ śōkasaṁvignamānasaḥ || 47 ||

iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē arjunaviṣādayōgō nāma prathamō:’dhyāyaḥ || 1 ||

dvitīyō:’dhyāyaḥ – sāṅkhyayōgaḥ >>


See complete śrīmadbhagavadgītā.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed