Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrībhagavānuvāca –
bhūya ēva mahābāhō śr̥ṇu mē paramaṁ vacaḥ |
yattē:’haṁ prīyamāṇāya vakṣyāmi hitakāmyayā || 1 ||
na mē viduḥ suragaṇāḥ prabhavaṁ na maharṣayaḥ |
ahamādirhi dēvānāṁ maharṣīṇāṁ ca sarvaśaḥ || 2 ||
yō māmajamanādiṁ ca vētti lōkamahēśvaram |
asammūḍhaḥ sa martyēṣu sarvapāpaiḥ pramucyatē || 3 ||
buddhir̆jñānamasammōhaḥ kṣamā satyaṁ damaḥ śamaḥ |
sukhaṁ duḥkhaṁ bhavō:’bhāvō bhayaṁ cābhayamēva ca || 4 ||
ahiṁsā samatā tuṣṭistapō dānaṁ yaśō:’yaśaḥ |
bhavanti bhāvā bhūtānāṁ matta ēva pr̥thagvidhāḥ || 5 ||
maharṣayaḥ sapta pūrvē catvārō manavastathā |
madbhāvā mānasā jātā yēṣāṁ lōka imāḥ prajāḥ || 6 ||
ētāṁ vibhūtiṁ yōgaṁ ca mama yō vētti tattvataḥ |
sō:’vikampēna yōgēna yujyatē nātra saṁśayaḥ || 7 ||
ahaṁ sarvasya prabhavō mattaḥ sarvaṁ pravartatē |
iti matvā bhajantē māṁ budhā bhāvasamanvitāḥ || 8 ||
maccittā madgataprāṇā bōdhayantaḥ parasparam |
kathayantaśca māṁ nityaṁ tuṣyanti ca ramanti ca || 9 ||
tēṣāṁ satatayuktānāṁ bhajatāṁ prītipūrvakam |
dadāmi buddhiyōgaṁ taṁ yēna māmupayānti tē || 10 ||
tēṣāmēvānukampārthamahamajñānajaṁ tamaḥ |
nāśayāmyātmabhāvasthō jñānadīpēna bhāsvatā || 11 ||
arjuna uvāca –
paraṁ brahma paraṁ dhāma pavitraṁ paramaṁ bhavān |
puruṣaṁ śāśvataṁ divyamādidēvamajaṁ vibhum || 12 ||
āhustvāmr̥ṣayaḥ sarvē dēvarṣirnāradastathā |
asitō dēvalō vyāsaḥ svayaṁ caiva bravīṣi mē || 13 ||
sarvamētadr̥taṁ manyē yanmāṁ vadasi kēśava |
na hi tē bhagavanvyaktiṁ vidurdēvā na dānavāḥ || 14 ||
svayamēvātmanātmānaṁ vēttha tvaṁ puruṣōttama |
bhūtabhāvana bhūtēśa dēvadēva jagatpatē || 15 ||
vaktumarhasyaśēṣēṇa divyā hyātmavibhūtayaḥ |
yābhirvibhūtibhirlōkānimāṁstvaṁ vyāpya tiṣṭhasi || 16 ||
kathaṁ vidyāmahaṁ yōgiṁstvāṁ sadā paricintayan |
kēṣu kēṣu ca bhāvēṣu cintyō:’si bhagavanmayā || 17 ||
vistarēṇātmanō yōgaṁ vibhūtiṁ ca janārdana |
bhūyaḥ kathaya tr̥ptirhi śr̥ṇvatō nāsti mē:’mr̥tam || 18 ||
śrībhagavānuvāca –
hanta tē kathayiṣyāmi divyā hyātmavibhūtayaḥ |
prādhānyataḥ kuruśrēṣṭha nāstyantō vistarasya mē || 19 ||
ahamātmā guḍākēśa sarvabhūtāśayasthitaḥ |
ahamādiśca madhyaṁ ca bhūtānāmanta ēva ca || 20 ||
ādityānāmahaṁ viṣṇurjyōtiṣāṁ raviraṁśumān |
marīcirmarutāmasmi nakṣatrāṇāmahaṁ śaśī || 21 ||
vēdānāṁ sāmavēdō:’smi dēvānāmasmi vāsavaḥ |
indriyāṇāṁ manaścāsmi bhūtānāmasmi cētanā || 22 ||
rudrāṇāṁ śaṅkaraścāsmi vittēśō yakṣarakṣasām |
vasūnāṁ pāvakaścāsmi mēruḥ śikhariṇāmaham || 23 ||
purōdhasāṁ ca mukhyaṁ māṁ viddhi pārtha br̥haspatim |
sēnānīnāmahaṁ skandaḥ sarasāmasmi sāgaraḥ || 24 ||
maharṣīṇāṁ bhr̥gurahaṁ girāmasmyēkamakṣaram |
yajñānāṁ japayajñō:’smi sthāvarāṇāṁ himālayaḥ || 25 ||
aśvatthaḥ sarvavr̥kṣāṇāṁ dēvarṣīṇāṁ ca nāradaḥ |
gandharvāṇāṁ citrarathaḥ siddhānāṁ kapilō muniḥ || 26 ||
uccaiḥśravasamaśvānāṁ viddhi māmamr̥tōdbhavam |
airāvataṁ gajēndrāṇāṁ narāṇāṁ ca narādhipam || 27 ||
āyudhānāmahaṁ vajraṁ dhēnūnāmasmi kāmadhuk |
prajanaścāsmi kandarpaḥ sarpāṇāmasmi vāsukiḥ || 28 ||
anantaścāsmi nāgānāṁ varuṇō yādasāmaham |
pitr̥̄ṇāmaryamā cāsmi yamaḥ samyamatāmaham || 29 ||
prahlādaścāsmi daityānāṁ kālaḥ kalayatāmaham |
mr̥gāṇāṁ ca mr̥gēndrō:’haṁ vainatēyaśca pakṣiṇām || 30 ||
pavanaḥ pavatāmasmi rāmaḥ śastrabhr̥tāmaham |
jhaṣāṇāṁ makaraścāsmi srōtasāmasmi jāhnavī || 31 ||
sargāṇāmādirantaśca madhyaṁ caivāhamarjuna |
adhyātmavidyā vidyānāṁ vādaḥ pravadatāmaham || 32 ||
akṣarāṇāmakārō:’smi dvandvaḥ sāmāsikasya ca |
ahamēvākṣayaḥ kālō dhātāhaṁ viśvatōmukhaḥ || 33 ||
mr̥tyuḥ sarvaharaścāhamudbhavaśca bhaviṣyatām |
kīrtiḥ śrīrvākca nārīṇāṁ smr̥tirmēdhā dhr̥tiḥ kṣamā || 34 ||
br̥hatsāma tathā sāmnāṁ gāyatrī chandasāmaham |
māsānāṁ mārgaśīrṣō:’hamr̥tūnāṁ kusumākaraḥ || 35 ||
dyūtaṁ chalayatāmasmi tējastējasvināmaham |
jayō:’smi vyavasāyō:’smi sattvaṁ sattvavatāmaham || 36 ||
vr̥ṣṇīnāṁ vāsudēvō:’smi pāṇḍavānāṁ dhanañjayaḥ |
munīnāmapyahaṁ vyāsaḥ kavīnāmuśanā kaviḥ || 37 ||
daṇḍō damayatāmasmi nītirasmi jigīṣatām |
maunaṁ caivāsmi guhyānāṁ jñānaṁ jñānavatāmaham || 38 ||
yaccāpi sarvabhūtānāṁ bījaṁ tadahamarjuna |
na tadasti vinā yatsyānmayā bhūtaṁ carācaram || 39 ||
nāntō:’sti mama divyānāṁ vibhūtīnāṁ parantapa |
ēṣa tūddēśataḥ prōktō vibhūtērvistarō mayā || 40 ||
yadyadvibhūtimatsattvaṁ śrīmadūrjitamēva vā |
tattadēvāvagaccha tvaṁ mama tējōṁ:’śasambhavam || 41 ||
athavā bahunaitēna kiṁ jñātēna tavārjuna |
viṣṭabhyāhamidaṁ kr̥tsnamēkāṁśēna sthitō jagat || 42 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē vibhūtiyōgō nāma daśamō:’dhyāyaḥ || 10 ||
ēkādaśō:’dhyāyaḥ – viśvarūpadarśanayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.