Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca –
madanugrahāya paramaṁ guhyamadhyātmasañjñitam |
yattvayōktaṁ vacastēna mōhō:’yaṁ vigatō mama || 1 ||
bhavāpyayau hi bhūtānāṁ śrutau vistaraśō mayā |
tvattaḥ kamalapatrākṣa māhātmyamapi cāvyayam || 2 ||
ēvamētadyathāttha tvamātmānaṁ paramēśvara |
draṣṭumicchāmi tē rūpamaiśvaraṁ puruṣōttama || 3 ||
manyasē yadi tacchakyaṁ mayā draṣṭumiti prabhō |
yōgēśvara tatō mē tvaṁ darśayātmānamavyayam || 4 ||
śrībhagavānuvāca –
paśya mē pārtha rūpāṇi śataśō:’tha sahasraśaḥ |
nānāvidhāni divyāni nānāvarṇākr̥tīni ca || 5 ||
paśyādityānvasūnrudrānaśvinau marutastathā |
bahūnyadr̥ṣṭapūrvāṇi paśyāścaryāṇi bhārata || 6 ||
ihaikasthaṁ jagatkr̥tsnaṁ paśyādya sacarācaram |
mama dēhē guḍākēśa yaccānyad draṣṭumicchasi || 7 ||
na tu māṁ śakyasē draṣṭumanēnaiva svacakṣuṣā |
divyaṁ dadāmi tē cakṣuḥ paśya mē yōgamaiśvaram || 8 ||
sañjaya uvāca –
ēvamuktvā tatō rājanmahāyōgēśvarō hariḥ |
darśayāmāsa pārthāya paramaṁ rūpamaiśvaram || 9 ||
anēkavaktranayanamanēkādbhutadarśanam |
anēkadivyābharaṇaṁ divyānēkōdyatāyudham || 10 ||
divyamālyāmbaradharaṁ divyagandhānulēpanam |
sarvāścaryamayaṁ dēvamanantaṁ viśvatōmukham || 11 ||
divi sūryasahasrasya bhavēdyugapadutthitā |
yadi bhāḥ sadr̥śī sā syādbhāsastasya mahātmanaḥ || 12 ||
tatraikasthaṁ jagatkr̥tsnaṁ pravibhaktamanēkadhā |
apaśyaddēvadēvasya śarīrē pāṇḍavastadā || 13 ||
tataḥ sa vismayāviṣṭō hr̥ṣṭarōmā dhanañjayaḥ |
praṇamya śirasā dēvaṁ kr̥tāñjalirabhāṣata || 14 ||
arjuna uvāca –
paśyāmi dēvāṁstava dēva dēhē
sarvāṁstathā bhūtaviśēṣasaṅghān |
brahmāṇamīśaṁ kamalāsanastha-
mr̥ṣīṁśca sarvānuragāṁśca divyān || 15 ||
anēkabāhūdaravaktranētraṁ
paśyāmi tvāṁ sarvatō:’nantarūpam |
nāntaṁ na madhyaṁ na punastavādiṁ
paśyāmi viśvēśvara viśvarūpa || 16 ||
kirīṭinaṁ gadinaṁ cakriṇaṁ ca
tējōrāśiṁ sarvatō dīptimantam |
paśyāmi tvāṁ durnirīkṣyaṁ samantād
dīptānalārkadyutimapramēyam || 17 ||
tvamakṣaraṁ paramaṁ vēditavyaṁ
tvamasya viśvasya paraṁ nidhānam |
tvamavyayaḥ śāśvatadharmagōptā
sanātanastvaṁ puruṣō matō mē || 18 ||
anādimadhyāntamanantavīrya-
manantabāhuṁ śaśisūryanētram |
paśyāmi tvāṁ dīptahutāśavaktraṁ
svatējasā viśvamidaṁ tapantam || 19 ||
dyāvāpr̥thivyōridamantaraṁ hi
vyāptaṁ tvayaikēna diśaśca sarvāḥ |
dr̥ṣṭvādbhutaṁ rūpamugraṁ tavēdaṁ
lōkatrayaṁ pravyathitaṁ mahātman || 20 ||
amī hi tvāṁ surasaṅghā viśanti
kēcidbhītāḥ prāñjalayō gr̥ṇanti |
svastītyuktvā maharṣisiddhasaṅghāḥ
stuvanti tvāṁ stutibhiḥ puṣkalābhiḥ || 21 ||
rudrādityā vasavō yē ca sādhyā
viśvē:’śvinau marutaścōṣmapāśca |
gandharvayakṣāsurasiddhasaṅghā
vīkṣantē tvāṁ vismitāścaiva sarvē || 22 ||
rūpaṁ mahattē bahuvaktranētraṁ
mahābāhō bahubāhūrupādam |
bahūdaraṁ bahudamṣṭrākarālaṁ
dr̥ṣṭvā lōkāḥ pravyathitāstathāham || 23 ||
nabhaḥspr̥śaṁ dīptamanēkavarṇaṁ
vyāttānanaṁ dīptaviśālanētram |
dr̥ṣṭvā hi tvāṁ pravyathitāntarātmā
dhr̥tiṁ na vindāmi śamaṁ ca viṣṇō || 24 ||
damṣṭrākarālāni ca tē mukhāni
dr̥ṣṭvaiva kālānalasannibhāni |
diśō na jānē na labhē ca śarma
prasīda dēvēśa jagannivāsa || 25 ||
amī ca tvāṁ dhr̥tarāṣṭrasya putrāḥ
sarvē sahaivāvanipālasaṅghaiḥ |
bhīṣmō drōṇaḥ sūtaputrastathāsau
sahāsmadīyairapi yōdhamukhyaiḥ || 26 ||
vaktrāṇi tē tvaramāṇā viśanti
damṣṭrākarālāni bhayānakāni |
kēcidvilagnā daśanāntarēṣu
sandr̥śyantē cūrṇitairuttamāṅgaiḥ || 27 ||
yathā nadīnāṁ bahavō:’mbuvēgāḥ
samudramēvābhimukhā dravanti |
tathā tavāmī naralōkavīrā
viśanti vaktrāṇyabhivijvalanti || 28 ||
yathā pradīptaṁ jvalanaṁ pataṅgā
viśanti nāśāya samr̥ddhavēgāḥ |
tathaiva nāśāya viśanti lōkās-
tavāpi vaktrāṇi samr̥ddhavēgāḥ || 29 ||
lēlihyasē grasamānaḥ samantā-
llōkānsamagrānvadanairjvaladbhiḥ |
tējōbhirāpūrya jagatsamagraṁ
bhāsastavōgrāḥ pratapanti viṣṇō || 30 ||
ākhyāhi mē kō bhavānugrarūpō
namō:’stu tē dēvavara prasīda |
vijñātumicchāmi bhavantamādyaṁ
na hi prajānāmi tava pravr̥ttim || 31 ||
śrībhagavānuvāca –
kālō:’smi lōkakṣayakr̥tpravr̥ddhō
lōkānsamāhartumiha pravr̥ttaḥ |
r̥tē:’pi tvāṁ na bhaviṣyanti sarvē
yē:’vasthitāḥ pratyanīkēṣu yōdhāḥ || 32 ||
tasmāttvamuttiṣṭha yaśō labhasva
jitvā śatrūn bhuṅkṣva rājyaṁ samr̥ddham |
mayaivaitē nihatāḥ pūrvamēva
nimittamātraṁ bhava savyasācin || 33 ||
drōṇaṁ ca bhīṣmaṁ ca jayadrathaṁ ca
karṇaṁ tathānyānapi yōdhavīrān |
mayā hatāṁstvaṁ jahi mā vyathiṣṭhā
yudhyasva jētāsi raṇē sapatnān || 34 ||
sañjaya uvāca –
ētacchrutvā vacanaṁ kēśavasya
kr̥tāñjalirvēpamānaḥ kirīṭī |
namaskr̥tvā bhūya ēvāha kr̥ṣṇaṁ
sagadgadaṁ bhītabhītaḥ praṇamya || 35 ||
arjuna uvāca –
sthānē hr̥ṣīkēśa tava prakīrtyā
jagatprahr̥ṣyatyanurajyatē ca |
rakṣāṁsi bhītāni diśō dravanti
sarvē namasyanti ca siddhasaṅghāḥ || 36 ||
kasmācca tē na namēranmahātman
garīyasē brahmaṇō:’pyādikartrē |
ananta dēvēśa jagannivāsa
tvamakṣaraṁ sadasattatparaṁ yat || 37 ||
tvamādidēvaḥ puruṣaḥ purāṇas-
tvamasya viśvasya paraṁ nidhānam |
vēttāsi vēdyaṁ ca paraṁ ca dhāma
tvayā tataṁ viśvamanantarūpa || 38 ||
vāyuryamō:’gnirvaruṇaḥ śaśāṅkaḥ
prajāpatistvaṁ prapitāmahaśca |
namō namastē:’stu sahasrakr̥tvaḥ
punaśca bhūyō:’pi namō namastē || 39 ||
namaḥ purastādatha pr̥ṣṭhatastē
namō:’stu tē sarvata ēva sarva |
anantavīryāmitavikramastvaṁ
sarvaṁ samāpnōṣi tatō:’si sarvaḥ || 40 ||
sakhēti matvā prasabhaṁ yaduktaṁ
hē kr̥ṣṇa hē yādava hē sakhēti |
ajānatā mahimānaṁ tavēdaṁ
mayā pramādātpraṇayēna vāpi || 41 ||
yaccāvahāsārthamasatkr̥tō:’si
vihāraśayyāsanabhōjanēṣu |
ēkō:’thavāpyacyuta tatsamakṣaṁ
tat-kṣāmayē tvāmahamapramēyam || 42 ||
pitāsi lōkasya carācarasya
tvamasya pūjyaśca gururgarīyān |
na tvatsamō:’styabhyadhikaḥ kutō:’nyō
lōkatrayē:’pyapratimaprabhāva || 43 ||
tasmātpraṇamya praṇidhāya kāyaṁ
prasādayē tvāmahamīśamīḍyam |
pitēva putrasya sakhēva sakhyuḥ
priyaḥ priyāyārhasi dēva sōḍhum || 44 ||
adr̥ṣṭapūrvaṁ hr̥ṣitō:’smi dr̥ṣṭvā
bhayēna ca pravyathitaṁ manō mē |
tadēva mē darśaya dēva rūpaṁ
prasīda dēvēśa jagannivāsa || 45 ||
kirīṭinaṁ gadinaṁ cakrahastaṁ
icchāmi tvāṁ draṣṭumahaṁ tathaiva |
tēnaiva rūpēṇa caturbhujēna
sahasrabāhō bhava viśvamūrtē || 46 ||
śrībhagavānuvāca –
mayā prasannēna tavārjunēdaṁ
rūpaṁ paraṁ darśitamātmayōgāt |
tējōmayaṁ viśvamanantamādyaṁ
yanmē tvadanyēna na dr̥ṣṭapūrvam || 47 ||
na vēdayajñādhyayanairna dānair-
na ca kriyābhirna tapōbhirugraiḥ |
ēvaṁrūpaḥ śakya ahaṁ nr̥lōkē
draṣṭuṁ tvadanyēna kurupravīra || 48 ||
mā tē vyathā mā ca vimūḍhabhāvō
dr̥ṣṭvā rūpaṁ ghōramīdr̥ṅmamēdam |
vyapētabhīḥ prītamanāḥ punastvaṁ
tadēva mē rūpamidaṁ prapaśya || 49 ||
sañjaya uvāca –
ityarjunaṁ vāsudēvastathōktvā
svakaṁ rūpaṁ darśayāmāsa bhūyaḥ |
āśvāsayāmāsa ca bhītamēnaṁ
bhūtvā punaḥ saumyavapurmahātmā || 50 ||
arjuna uvāca –
dr̥ṣṭvēdaṁ mānuṣaṁ rūpaṁ tava saumyaṁ janārdana |
idānīmasmi saṁvr̥ttaḥ sacētāḥ prakr̥tiṁ gataḥ || 51 ||
śrībhagavānuvāca –
sudurdarśamidaṁ rūpaṁ dr̥ṣṭavānasi yanmama |
dēvā apyasya rūpasya nityaṁ darśanakāṅkṣiṇaḥ || 52 ||
nāhaṁ vēdairna tapasā na dānēna na cējyayā |
śakya ēvaṁvidhō draṣṭuṁ dr̥ṣṭavānasi māṁ yathā || 53 ||
bhaktyā tvananyayā śakya ahamēvaṁvidhō:’rjuna |
jñātuṁ draṣṭuṁ ca tattvēna pravēṣṭuṁ ca parantapa || 54 ||
matkarmakr̥nmatparamō madbhaktaḥ saṅgavarjitaḥ |
nirvairaḥ sarvabhūtēṣu yaḥ sa māmēti pāṇḍava || 55 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē viśvarūpadarśanayōgō nāma ēkādaśō:’dhyāyaḥ || 11 ||
dvādaśō:’dhyāyaḥ – bhaktiyōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.