Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
arjuna uvāca |
ēvaṁ satatayuktā yē bhaktāstvāṁ paryupāsatē |
yē cāpyakṣaramavyaktaṁ tēṣāṁ kē yōgavittamāḥ || 1 ||
śrībhagavānuvāca |
mayyāvēśya manō yē māṁ nityayuktā upāsatē |
śraddhayā parayōpētāstē mē yuktatamā matāḥ || 2 ||
yē tvakṣaramanirdēśyamavyaktaṁ paryupāsatē |
sarvatragamacintyaṁ ca kūṭasthamacalaṁ dhruvam || 3 ||
sanniyamyēndriyagrāmaṁ sarvatra samabuddhayaḥ |
tē prāpnuvanti māmēva sarvabhūtahitē ratāḥ || 4 ||
klēśō:’dhikatarastēṣāmavyaktāsaktacētasām |
avyaktā hi gatirduḥkhaṁ dēhavadbhiravāpyatē || 5 ||
yē tu sarvāṇi karmāṇi mayi saṁnyasya matparāḥ |
ananyēnaiva yōgēna māṁ dhyāyanta upāsatē || 6 ||
tēṣāmahaṁ samuddhartā mr̥tyusaṁsārasāgarāt |
bhavāmi nacirāt pārtha mayyāvēśitacētasām || 7 ||
mayyēva mana ādhatsva mayi buddhiṁ nivēśaya |
nivasiṣyasi mayyēva ata ūrdhvaṁ na saṁśayaḥ || 8 ||
atha cittaṁ samādhātuṁ na śaknōṣi mayi sthiram |
abhyāsayōgēna tatō māmicchāptuṁ dhanañjaya || 9 ||
abhyāsē:’pyasamarthō:’si matkarmaparamō bhava |
madarthamapi karmāṇi kurvan siddhimavāpsyasi || 10 ||
athaitadapyaśaktō:’si kartuṁ madyōgamāśritaḥ |
sarvakarmaphalatyāgaṁ tataḥ kuru yatātmavān || 11 ||
śrēyō hi jñānamabhyāsājjñānāddhyānam viśiṣyatē |
dhyānāt karmaphalatyāgastyāgācchāntiranantaram || 12 ||
advēṣṭā sarvabhūtānāṁ maitraḥ karuṇa ēva ca |
nirmamō nirahaṅkāraḥ samaduḥkhasukhaḥ kṣamī || 13 ||
santuṣṭaḥ satataṁ yōgī yatātmā dr̥ḍhaniścayaḥ |
mayyarpitamanōbuddhiryō madbhaktaḥ sa mē priyaḥ || 14 ||
yasmānnōdvijatē lōkō lōkānnōdvijatē ca yaḥ |
harṣāmarṣabhayōdvēgairmuktō yaḥ sa ca mē priyaḥ || 15 ||
anapēkṣaḥ śucirdakṣa udāsīnō gatavyathaḥ |
sarvārambhaparityāgī yō madbhaktaḥ sa mē priyaḥ || 16 ||
yō na hr̥ṣyati na dvēṣṭi na śōcati na kāṅkṣati |
śubhāśubhaparityāgī bhaktimān yaḥ sa mē priyaḥ || 17 ||
samaḥ śatrau ca mitrē ca tathā mānāpamānayōḥ |
śītōṣṇasukhaduḥkhēṣu samaḥ saṅgavivarjitaḥ || 18 ||
tulyanindāstutirmaunī santuṣṭō yēna kēnacit |
anikētaḥ sthiramatirbhaktimān mē priyō naraḥ || 19 ||
yē tu dharmyāmr̥tamidaṁ yathōktaṁ paryupāsatē |
śraddadhānā matparamā bhaktāstē:’tīva mē priyāḥ || 20 ||
iti śrīmadbhagavadgītāsūpaniṣatsu brahmavidyāyāṁ yōgaśāstrē śrīkr̥ṣṇārjunasaṁvādē bhaktiyōgō nāma dvādaśō:’dhyāyaḥ || 12 ||
trayōdaśō:’dhyāyaḥ – kṣētrakṣētrajñavibhāgayōgaḥ >>
See complete śrīmadbhagavadgītā.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.