Vatapi Ganapathim Bhaje – vātāpi gaṇapatiṁ bhajēhaṁ


(śrī muttusvāmi dīkṣitar)

vātāpi gaṇapatiṁ bhajē:’haṁ
vāraṇāśyaṁ varapradaṁ śrī |

bhūtādi saṁsēvita caraṇaṁ
bhūta bhautika prapañca bharaṇaṁ |
vītarāgiṇaṁ vinuta yōginaṁ
viśvakāraṇaṁ vighnavāraṇaṁ |

purā kumbha sambhava munivara prapūjitaṁ trikōṇa madhyagataṁ
murāri pramukhādyupāsitaṁ mūlādhāra kṣētrasthitaṁ
parādi catvāri vāgātmakaṁ praṇava svarūpa vakratuṇḍaṁ
nirantaraṁ nikhila candrakhaṇḍaṁ nijavāmakara vidrutēkṣukhaṇḍaṁ |

karāmbuja pāśa bījāpūraṁ
kaluṣavidūraṁ bhūtākāraṁ
harādi guruguha tōṣita bimbaṁ
haṁsadhvani bhūṣita hērambaṁ |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed