Ramachandraya – rāmacandrāya


rāmacandrāya janakarājajā manōharāya
māmakābhīṣṭadāya mahita maṅgalam ||

kōsalēśāya mandahāsa dāsapōṣaṇāya
vāsavādi vinuta sadvarada maṅgalam || 1 ||

cāru kuṅkumō pēta candanādi carcitāya
hārakaṭaka śōbhitāya bhūri maṅgalam || 2 ||

lalita ratnakuṇḍalāya tulasīvanamālikāya
jalada sadruśa dēhāya cāru maṅgalam || 3 ||

dēvakīputrāya dēva dēvōttamāya
cāpa jāta guru varāya bhavya maṅgalam || 4 ||

puṇḍarīkākṣāya pūrṇacandrānanāya
aṇḍajātavāhanāya atula maṅgalam || 5 ||

vimalarūpāya vividha vēdāntavēdyāya
sujana citta kāmitāya śubhaga maṅgalam || 6 ||

rāmadāsa mr̥dula hr̥daya tāmarasa nivāsāya
svāmi bhadragirivarāya sarva maṅgalam || 7 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed