Sri Vikhanasa Churnika – śrī vikhanasa cūrṇikā


nikhila munijana śaraṇyē naimiśāraṇyē, sakala jagatkāraṇa śrīmannārāyaṇā:’jñākr̥ta nitya nivāsaṁ, sakala kalyāṇa guṇāvāsaṁ, śāradāmbudapārada sudhākara muktāhāra sphaṭikakānti kamanīya gātraṁ, kamala dala nētraṁ, jāmbūnadāmbara parivr̥taṁ, dr̥ḍhavrataṁ, bhr̥gvatri kaśyapa marīci pramukha yōgipuṅgava sēvitaṁ, nigamāgama mūladaivataṁ, nijacaraṇa sarasija vinata jagadudayakara kuśēśayaṁ, śruti smr̥ti purāṇōdita vaibhavātiśayaṁ, svasantati sambhava vasundharā br̥ndāraka br̥nda vimatha vimardana vicakṣaṇa daṇḍa dharaṁ, śaṅkha cakra dharaṁ, nārada parāśara vyāsa vasiṣṭha śuka śaunaka bōdhāyanādi maharṣi saṁstuta saccaritraṁ, divyā kalatraṁ, navaratnamaya hēmābharaṇa dhāraṇānēka sahasrakiraṇa prakāśaṁ, tapasvi kulādhīśaṁ, nirantara jōghuṣyamāṇa r̥gyajuḥ sāmātharvagaṇa virājamānaṁ, kuśadhvaja śōbhamānaṁ, ramāramaṇa caraṇasamārādhana svarūpa samūrtāmūrta saptatantuvidhāna vaktāraṁ, samasta śāstra kartāraṁ, parama puruṣa pada paṅkaja pūjaka dvijakula paripālakaṁ, padmālayā bālakaṁ, bōdhāyanādibhirvandita mahimādhikāra kalpasūtra pravaktāraṁ, manvādibhiḥ sēvita mahimādhikāra vaidikāgama kartāraṁ, nijakr̥ta divyasūtra samuditāśēṣa puruṣārthaprada vaidikamārgaṁ, nirākr̥ta vēdētaramārgaṁ, śaradindubimba ramaṇīya vadanaṁ, yōgajñānābja vadanaṁ, śrīpati dhyānāvāhana samārādhana sthāpana pratiṣṭhā samprōkṣaṇa mahōtsava karmaniṣṭha śiṣṭa bhūsura pravara sarōruha divākaraṁ, dayākaraṁ, haritattva sudhārasapāna janita harṣa paravaśa divyavapuṣaṁ, purāṇapuruṣaṁ, vakṣaḥsthala virājamāna kanaka yajñōpavītaṁ, dakṣa pramukha navabrahma samētaṁ, viṣṇu kalāvataraṇaṁ, kr̥ṣṇamr̥ga vāhanaṁ, sattvaguṇa pradhānaṁ, sakala jagannidhānaṁ, kunda mandahāsaṁ, kōmalābhyāsabhāsaṁ, tilakusuma sanāsaṁ, kalikaluṣa nirāsaṁ, śrīśāstra tāmarasa puṣparasa ṣaṭpadāyamāna mānasaṁ, śrīvaikhānasaṁ, sāṣṭāṅgamēva mama sampatpadē sāmpratamahamabhivādayāmi abhivāda yāmi ||

iti śrī vikhasana cūrṇikā |


See more śrī vikhanasa stōtrāṇi for chanting.


గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed