Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīdēvyuvāca |
kulēśa śrōtumicchāmi pādukā bhaktilakṣaṇam |
ācāramapi dēvēśa vada mē karuṇānidhē || 1 ||
īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi yanmāṁ tvaṁ paripr̥cchasi |
tasya śravaṇamātrēṇa bhaktirāśu prajāyatē || 2 ||
vāgbhavā mūlavalayē sūtrādyāḥ kavalīkr̥tāḥ |
ēvaṁ kulārṇavē jñānaṁ pādukāyāṁ pratiṣṭhitam || 3 ||
kōṭikōṭimahādānāt kōṭikōṭimahāvratāt |
kōṭikōṭimahāyajñāt parā śrīpādukāsmr̥tiḥ || 4 ||
kōṭikōṭimantrajāpāt kōṭitīrthāvagāhanāt |
kōṭidēvārcanāddēvi parā śrīpādukāsmr̥tiḥ || 5 ||
mahārōgē mahōtpātē mahādōṣē mahābhayē |
mahāpadi mahāpāpē smr̥tā rakṣati pādukā || 6 ||
durācārē durālāpē duḥsaṅgē duṣpratigrahē |
durāhārē ca durbuddhau smr̥tā rakṣati pādukā || 7 ||
tēnādhītaṁ smr̥taṁ jñātam iṣṭaṁ dattaṁ ca pūjitam |
jihvāgrē vartatē yasya sadā śrīpādukāsmr̥tiḥ || 8 ||
sakr̥t śrīpādukāṁ dēvi yō vā japati bhaktitaḥ |
sa sarvapāparahitaḥ prāpnōti paramāṁ gatim || 9 ||
śucirvāpyaśucirvāpi bhaktyā smarati pādukām |
anāyāsēna dharmārthakāmamōkṣān labhēta saḥ || 10 ||
śrīnāthacaraṇāmbhōjaṁ yasyāṁ diśi virājatē |
tasyāṁ diśi namaskuryāt bhaktyā pratidinaṁ priyē || 11 ||
na pādukāparō mantrō na dēvaḥ śrīgurōḥ paraḥ |
na hi śāstrāt paraṁ jñānaṁ na puṇyaṁ kulapūjanāt || 12 ||
dhyānamūlaṁ gurōrmūrtiḥ pūjāmūlaṁ gurōḥ param |
mantramūlaṁ gurōrvākyaṁ mōkṣamūlaṁ gurōḥ kr̥pā || 13 ||
gurumūlāḥ kriyāḥ sarvā lōkē:’smin kulanāyikē |
tasmāt sēvyō gururnityaṁ siddhyarthaṁ bhaktisamyutaiḥ || 14 ||
iti kulārṇavatantrē dvādaśōllāsē īśvarapārvatī saṁvādē śrīgurupādukā māhātmya stōtram ||
See more śrī guru stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.