Sri Guru Paduka Mahatmya Stotram – śrī gurupādukā māhātmya stōtram


śrīdēvyuvāca |
kulēśa śrōtumicchāmi pādukā bhaktilakṣaṇam |
ācāramapi dēvēśa vada mē karuṇānidhē || 1 ||

īśvara uvāca |
śr̥ṇu dēvi pravakṣyāmi yanmāṁ tvaṁ paripr̥cchasi |
tasya śravaṇamātrēṇa bhaktirāśu prajāyatē || 2 ||

vāgbhavā mūlavalayē sūtrādyāḥ kavalīkr̥tāḥ |
ēvaṁ kulārṇavē jñānaṁ pādukāyāṁ pratiṣṭhitam || 3 ||

kōṭikōṭimahādānāt kōṭikōṭimahāvratāt |
kōṭikōṭimahāyajñāt parā śrīpādukāsmr̥tiḥ || 4 ||

kōṭikōṭimantrajāpāt kōṭitīrthāvagāhanāt |
kōṭidēvārcanāddēvi parā śrīpādukāsmr̥tiḥ || 5 ||

mahārōgē mahōtpātē mahādōṣē mahābhayē |
mahāpadi mahāpāpē smr̥tā rakṣati pādukā || 6 ||

durācārē durālāpē duḥsaṅgē duṣpratigrahē |
durāhārē ca durbuddhau smr̥tā rakṣati pādukā || 7 ||

tēnādhītaṁ smr̥taṁ jñātam iṣṭaṁ dattaṁ ca pūjitam |
jihvāgrē vartatē yasya sadā śrīpādukāsmr̥tiḥ || 8 ||

sakr̥t śrīpādukāṁ dēvi yō vā japati bhaktitaḥ |
sa sarvapāparahitaḥ prāpnōti paramāṁ gatim || 9 ||

śucirvāpyaśucirvāpi bhaktyā smarati pādukām |
anāyāsēna dharmārthakāmamōkṣān labhēta saḥ || 10 ||

śrīnāthacaraṇāmbhōjaṁ yasyāṁ diśi virājatē |
tasyāṁ diśi namaskuryāt bhaktyā pratidinaṁ priyē || 11 ||

na pādukāparō mantrō na dēvaḥ śrīgurōḥ paraḥ |
na hi śāstrāt paraṁ jñānaṁ na puṇyaṁ kulapūjanāt || 12 ||

dhyānamūlaṁ gurōrmūrtiḥ pūjāmūlaṁ gurōḥ param |
mantramūlaṁ gurōrvākyaṁ mōkṣamūlaṁ gurōḥ kr̥pā || 13 ||

gurumūlāḥ kriyāḥ sarvā lōkē:’smin kulanāyikē |
tasmāt sēvyō gururnityaṁ siddhyarthaṁ bhaktisamyutaiḥ || 14 ||

iti kulārṇavatantrē dvādaśōllāsē īśvarapārvatī saṁvādē śrīgurupādukā māhātmya stōtram ||


See more śrī guru stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed