Sri Dattatreya Ashtottara Shatanamavali 3 – śrī dattātrēya aṣṭōttaraśatanāmāvalī 3


ōṁ śrīdattāya namaḥ |
ōṁ dēvadattāya namaḥ |
ōṁ brahmadattāya namaḥ |
ōṁ viṣṇudattāya namaḥ |
ōṁ śivadattāya namaḥ |
ōṁ atridattāya namaḥ |
ōṁ ātrēyāya namaḥ |
ōṁ atrivaradāya namaḥ |
ōṁ anasūyanē namaḥ | 9

ōṁ anasūyāsūnavē namaḥ |
ōṁ avadhūtāya namaḥ |
ōṁ dharmāya namaḥ |
ōṁ dharmaparāyaṇāya namaḥ |
ōṁ dharmapatayē namaḥ |
ōṁ siddhāya namaḥ |
ōṁ siddhidāya namaḥ |
ōṁ siddhipatayē namaḥ |
ōṁ siddhasēvitāya namaḥ | 18

ōṁ guravē namaḥ |
ōṁ gurugamyāya namaḥ |
ōṁ gurōrgurutarāya namaḥ |
ōṁ gariṣṭhāya namaḥ |
ōṁ variṣṭhāya namaḥ |
ōṁ mahiṣṭhāya namaḥ |
ōṁ mahātmanē namaḥ |
ōṁ yōgāya namaḥ |
ōṁ yōgagamyāya namaḥ | 27

ōṁ yōgādēśakarāya namaḥ |
ōṁ yōgapatayē namaḥ |
ōṁ yōgīśāya namaḥ |
ōṁ yōgādhīśāya namaḥ |
ōṁ yōgaparāyaṇāya namaḥ |
ōṁ yōgidhyēyāṅghripaṅkajāya namaḥ |
ōṁ digambarāya namaḥ |
ōṁ divyāmbarāya namaḥ |
ōṁ pītāmbarāya namaḥ | 36

ōṁ śvētāmbarāya namaḥ |
ōṁ citrāmbarāya namaḥ |
ōṁ bālāya namaḥ |
ōṁ bālavīryāya namaḥ |
ōṁ kumārāya namaḥ |
ōṁ kiśōrāya namaḥ |
ōṁ kandarpamōhanāya namaḥ |
ōṁ ardhāṅgāliṅgitāṅganāya namaḥ |
ōṁ surāgāya namaḥ | 45

ōṁ virāgāya namaḥ |
ōṁ vītarāgāya namaḥ |
ōṁ amr̥tavarṣiṇē namaḥ |
ōṁ ugrāya namaḥ |
ōṁ anugra(ha)rūpāya namaḥ |
ōṁ sthavirāya namaḥ |
ōṁ sthavīyasē namaḥ |
ōṁ śāntāya namaḥ |
ōṁ aghōrāya namaḥ | 54

ōṁ gūḍhāya namaḥ |
ōṁ ūrdhvarētasē namaḥ |
ōṁ ēkavaktrāya namaḥ |
ōṁ anēkavaktrāya namaḥ |
ōṁ dvinētrāya namaḥ |
ōṁ trinētrāya namaḥ |
ōṁ dvibhujāya namaḥ |
ōṁ ṣaḍbhujāya namaḥ |
ōṁ akṣamālinē namaḥ | 63

ōṁ kamaṇḍaludhāriṇē namaḥ |
ōṁ śūlinē namaḥ |
ōṁ ḍamarudhāriṇē namaḥ |
ōṁ śaṅkhinē namaḥ |
ōṁ gadinē namaḥ |
ōṁ munayē namaḥ |
ōṁ mauninē namaḥ |
ōṁ virūpāya namaḥ |
ōṁ svarūpāya namaḥ | 72

ōṁ sahasraśirasē namaḥ |
ōṁ sahasrākṣāya namaḥ |
ōṁ sahasrabāhavē namaḥ |
ōṁ sahasrāyudhāya namaḥ |
ōṁ sahasrapādāya namaḥ |
ōṁ sahasrapadmārcitāya namaḥ |
ōṁ padmahastāya namaḥ |
ōṁ padmapādāya namaḥ |
ōṁ padmanābhāya namaḥ | 81

ōṁ padmamālinē namaḥ |
ōṁ padmagarbhāruṇākṣāya namaḥ |
ōṁ padmakiñjalkavarcasē namaḥ |
ōṁ jñāninē namaḥ |
ōṁ jñānagamyāya namaḥ |
ōṁ jñānavijñānamūrtayē namaḥ |
ōṁ dhyāninē namaḥ |
ōṁ dhyānaniṣṭhāya namaḥ |
ōṁ dhyānasthimitamūrtayē namaḥ | 90

ōṁ dhūlidhūsaritāṅgāya namaḥ |
ōṁ candanaliptamūrtayē namaḥ |
ōṁ bhasmōddhūlitadēhāya namaḥ |
ōṁ divyagandhānulēpinē namaḥ |
ōṁ prasannāya namaḥ |
ōṁ pramattāya namaḥ |
ōṁ prakr̥ṣṭārthapradāya namaḥ |
ōṁ aṣṭaiśvaryapradāya namaḥ |
ōṁ varadāya namaḥ | 99

ōṁ varīyasē namaḥ |
ōṁ brahmaṇē namaḥ |
ōṁ brahmarūpāya namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ viśvarūpiṇē namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ ātmanē namaḥ |
ōṁ antarātmanē namaḥ |
ōṁ paramātmanē namaḥ | 108


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed