Sri Dattatreya Ashtottara Shatanamavali 4 – śrī dattātrēyāṣṭōttaraśatanāmāvalī 4


(dhanyavādaḥ – ḍā || satyavatī mūrti)

ōṁ dattātrēyāya namaḥ |
ōṁ dattadēvāya namaḥ |
ōṁ dattamūrtayē namaḥ |
ōṁ dakṣiṇāmūrtayē namaḥ |
ōṁ dīnabandhuvē namaḥ |
ōṁ duṣṭaśikṣakāya namaḥ |
ōṁ daṇḍadhāriṇē namaḥ |
ōṁ dharmacaritāya namaḥ |
ōṁ digambarāya namaḥ | 9

ōṁ dīnarakṣakāya namaḥ |
ōṁ dharmamūrtayē namaḥ |
ōṁ brahmarūpāya namaḥ |
ōṁ trimūrtirūpāya namaḥ |
ōṁ triguṇātmakāya namaḥ |
ōṁ atriputrāya namaḥ |
ōṁ aśvattharūpāya namaḥ |
ōṁ apratimāya namaḥ |
ōṁ anātharakṣakāya namaḥ | 18

ōṁ anasūyā tanayāya namaḥ |
ōṁ ādimūrtayē namaḥ |
ōṁ ādimūlāya namaḥ |
ōṁ ādirūpāya namaḥ |
ōṁ bhaktakalyāṇadāya namaḥ |
ōṁ bahurūpāya namaḥ |
ōṁ bhaktavaradāya namaḥ |
ōṁ bhaktipriyāya namaḥ |
ōṁ bhaktaparādhīnāya namaḥ | 27

ōṁ bhaktarakṣakāya namaḥ |
ōṁ bhavabhayadūrakr̥tē namaḥ |
ōṁ bhaktavatsalāya namaḥ |
ōṁ bhaktavanditāya namaḥ |
ōṁ bhavabandhanamōcakāya namaḥ |
ōṁ siddhāya namaḥ |
ōṁ śivarūpāya namaḥ |
ōṁ śāntarūpāya namaḥ |
ōṁ suguṇarūpāya namaḥ | 36

ōṁ śrīpādayatayē namaḥ |
ōṁ śrīvallabhāya namaḥ |
ōṁ śiṣṭarakṣaṇāya namaḥ |
ōṁ śaṅkarāya namaḥ |
ōṁ kallēśvarāya namaḥ |
ōṁ kavipriyāya namaḥ |
ōṁ kalpitavaradāya namaḥ |
ōṁ karuṇāsāgarāya namaḥ |
ōṁ kalpadrumāya namaḥ | 45

ōṁ kīrtanapriyāya namaḥ |
ōṁ kōṭisūryaprakāśāya namaḥ |
ōṁ jagadvandyāya namaḥ |
ōṁ jagadrūpāya namaḥ |
ōṁ jagadīśāya namaḥ |
ōṁ jagadguravē namaḥ |
ōṁ jagatpatayē namaḥ |
ōṁ jagadātmanē namaḥ |
ōṁ gānalōlupāya namaḥ | 54

ōṁ gānapriyāya namaḥ |
ōṁ guṇarūpāya namaḥ |
ōṁ gandharvapuravāsāya namaḥ |
ōṁ gurunāthāya namaḥ |
ōṁ pāvanarūpāya namaḥ |
ōṁ paramāya namaḥ |
ōṁ patitōddhārāya namaḥ |
ōṁ paramātmanē namaḥ |
ōṁ vidyānidhayē namaḥ | 63

ōṁ varapradāya namaḥ |
ōṁ vaṭurūpāya namaḥ |
ōṁ viśvarūpāya namaḥ |
ōṁ viśvasākṣiṇē namaḥ |
ōṁ viśvamūrtayē namaḥ |
ōṁ vēdamūrtayē namaḥ |
ōṁ vēdātmanē namaḥ |
ōṁ viṣṇavē namaḥ |
ōṁ mōhavarjitāya namaḥ | 72

ōṁ śaraṇāgatarakṣakāya namaḥ |
ōṁ yativaryāya namaḥ |
ōṁ yativanditāya namaḥ |
ōṁ nirupamāya namaḥ |
ōṁ nārāyaṇāya namaḥ |
ōṁ narasiṁha sarasvatayē namaḥ |
ōṁ narakēsariṇē namaḥ |
ōṁ rudrarūpāya namaḥ |
ōṁ maṅgalātmanē namaḥ | 81

ōṁ maṅgalakarāya namaḥ |
ōṁ maṅgalāya namaḥ |
ōṁ parabrahmaṇē namaḥ |
ōṁ paramēśvarāya namaḥ |
ōṁ ōṅkāra rūpāya namaḥ |
ōṁ iṣṭārthadāyakāya namaḥ |
ōṁ iṣṭakr̥tē namaḥ |
ōṁ bhīmātīranivāsinē namaḥ |
ōṁ śiṣyapriyāya namaḥ | 90

ōṁ dattāya namaḥ |
ōṁ dattanāthāya namaḥ |
ōṁ audumbarapriyāya namaḥ |
ōṁ yatirājāya namaḥ |
ōṁ sakaladōṣanivārakāya namaḥ |
ōṁ sakalakalāvallabhāya namaḥ |
ōṁ sarvēśvarāya namaḥ |
ōṁ bandhavimōcakāya namaḥ |
ōṁ paśupatayē namaḥ | 99

ōṁ ādimadhyāntarūpāya namaḥ |
ōṁ sr̥ṣṭisthitilayakāriṇē namaḥ |
ōṁ dattaguravē namaḥ |
ōṁ bhaktajanamanōvallabhāya namaḥ |
ōṁ muktipradāya namaḥ |
ōṁ jiṣṇavē namaḥ |
ōṁ īśvarāya namaḥ |
ōṁ janārdanāya namaḥ |
ōṁ sadgurumūrtayē namaḥ | 108

iti śrīdattātrēya aṣṭōttaraśatanāmāvalīḥ sampūrṇam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
Posted in 108
error: Not allowed