Sri Dattatreya Ashtottara Shatanamavali 4 – श्री दत्तात्रेयाष्टोत्तरशतनामावली ४


(धन्यवादः – डा ॥ सत्यवती मूर्ति)

ओं दत्तात्रेयाय नमः ।
ओं दत्तदेवाय नमः ।
ओं दत्तमूर्तये नमः ।
ओं दक्षिणामूर्तये नमः ।
ओं दीनबन्धुवे नमः ।
ओं दुष्टशिक्षकाय नमः ।
ओं दण्डधारिणे नमः ।
ओं धर्मचरिताय नमः ।
ओं दिगम्बराय नमः । ९

ओं दीनरक्षकाय नमः ।
ओं धर्ममूर्तये नमः ।
ओं ब्रह्मरूपाय नमः ।
ओं त्रिमूर्तिरूपाय नमः ।
ओं त्रिगुणात्मकाय नमः ।
ओं अत्रिपुत्राय नमः ।
ओं अश्वत्थरूपाय नमः ।
ओं अप्रतिमाय नमः ।
ओं अनाथरक्षकाय नमः । १८

ओं अनसूया तनयाय नमः ।
ओं आदिमूर्तये नमः ।
ओं आदिमूलाय नमः ।
ओं आदिरूपाय नमः ।
ओं भक्तकल्याणदाय नमः ।
ओं बहुरूपाय नमः ।
ओं भक्तवरदाय नमः ।
ओं भक्तिप्रियाय नमः ।
ओं भक्तपराधीनाय नमः । २७

ओं भक्तरक्षकाय नमः ।
ओं भवभयदूरकृते नमः ।
ओं भक्तवत्सलाय नमः ।
ओं भक्तवन्दिताय नमः ।
ओं भवबन्धनमोचकाय नमः ।
ओं सिद्धाय नमः ।
ओं शिवरूपाय नमः ।
ओं शान्तरूपाय नमः ।
ओं सुगुणरूपाय नमः । ३६

ओं श्रीपादयतये नमः ।
ओं श्रीवल्लभाय नमः ।
ओं शिष्टरक्षणाय नमः ।
ओं शङ्कराय नमः ।
ओं कल्लेश्वराय नमः ।
ओं कविप्रियाय नमः ।
ओं कल्पितवरदाय नमः ।
ओं करुणासागराय नमः ।
ओं कल्पद्रुमाय नमः । ४५

ओं कीर्तनप्रियाय नमः ।
ओं कोटिसूर्यप्रकाशाय नमः ।
ओं जगद्वन्द्याय नमः ।
ओं जगद्रूपाय नमः ।
ओं जगदीशाय नमः ।
ओं जगद्गुरवे नमः ।
ओं जगत्पतये नमः ।
ओं जगदात्मने नमः ।
ओं गानलोलुपाय नमः । ५४

ओं गानप्रियाय नमः ।
ओं गुणरूपाय नमः ।
ओं गन्धर्वपुरवासाय नमः ।
ओं गुरुनाथाय नमः ।
ओं पावनरूपाय नमः ।
ओं परमाय नमः ।
ओं पतितोद्धाराय नमः ।
ओं परमात्मने नमः ।
ओं विद्यानिधये नमः । ६३

ओं वरप्रदाय नमः ।
ओं वटुरूपाय नमः ।
ओं विश्वरूपाय नमः ।
ओं विश्वसाक्षिणे नमः ।
ओं विश्वमूर्तये नमः ।
ओं वेदमूर्तये नमः ।
ओं वेदात्मने नमः ।
ओं विष्णवे नमः ।
ओं मोहवर्जिताय नमः । ७२

ओं शरणागतरक्षकाय नमः ।
ओं यतिवर्याय नमः ।
ओं यतिवन्दिताय नमः ।
ओं निरुपमाय नमः ।
ओं नारायणाय नमः ।
ओं नरसिंह सरस्वतये नमः ।
ओं नरकेसरिणे नमः ।
ओं रुद्ररूपाय नमः ।
ओं मङ्गलात्मने नमः । ८१

ओं मङ्गलकराय नमः ।
ओं मङ्गलाय नमः ।
ओं परब्रह्मणे नमः ।
ओं परमेश्वराय नमः ।
ओं ओङ्कार रूपाय नमः ।
ओं इष्टार्थदायकाय नमः ।
ओं इष्टकृते नमः ।
ओं भीमातीरनिवासिने नमः ।
ओं शिष्यप्रियाय नमः । ९०

ओं दत्ताय नमः ।
ओं दत्तनाथाय नमः ।
ओं औदुम्बरप्रियाय नमः ।
ओं यतिराजाय नमः ।
ओं सकलदोषनिवारकाय नमः ।
ओं सकलकलावल्लभाय नमः ।
ओं सर्वेश्वराय नमः ।
ओं बन्धविमोचकाय नमः ।
ओं पशुपतये नमः । ९९

ओं आदिमध्यान्तरूपाय नमः ।
ओं सृष्टिस्थितिलयकारिणे नमः ।
ओं दत्तगुरवे नमः ।
ओं भक्तजनमनोवल्लभाय नमः ।
ओं मुक्तिप्रदाय नमः ।
ओं जिष्णवे नमः ।
ओं ईश्वराय नमः ।
ओं जनार्दनाय नमः ।
ओं सद्गुरुमूर्तये नमः । १०८

इति श्रीदत्तात्रेय अष्टोत्तरशतनामावलीः सम्पूर्णम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed