Sri Dattatreya Ashtottara Shatanamavali 3 – श्री दत्तात्रेय अष्टोत्तरशतनामावली ३


ओं श्रीदत्ताय नमः ।
ओं देवदत्ताय नमः ।
ओं ब्रह्मदत्ताय नमः ।
ओं विष्णुदत्ताय नमः ।
ओं शिवदत्ताय नमः ।
ओं अत्रिदत्ताय नमः ।
ओं आत्रेयाय नमः ।
ओं अत्रिवरदाय नमः ।
ओं अनसूयने नमः । ९

ओं अनसूयासूनवे नमः ।
ओं अवधूताय नमः ।
ओं धर्माय नमः ।
ओं धर्मपरायणाय नमः ।
ओं धर्मपतये नमः ।
ओं सिद्धाय नमः ।
ओं सिद्धिदाय नमः ।
ओं सिद्धिपतये नमः ।
ओं सिद्धसेविताय नमः । १८

ओं गुरवे नमः ।
ओं गुरुगम्याय नमः ।
ओं गुरोर्गुरुतराय नमः ।
ओं गरिष्ठाय नमः ।
ओं वरिष्ठाय नमः ।
ओं महिष्ठाय नमः ।
ओं महात्मने नमः ।
ओं योगाय नमः ।
ओं योगगम्याय नमः । २७

ओं योगादेशकराय नमः ।
ओं योगपतये नमः ।
ओं योगीशाय नमः ।
ओं योगाधीशाय नमः ।
ओं योगपरायणाय नमः ।
ओं योगिध्येयाङ्घ्रिपङ्कजाय नमः ।
ओं दिगम्बराय नमः ।
ओं दिव्याम्बराय नमः ।
ओं पीताम्बराय नमः । ३६

ओं श्वेताम्बराय नमः ।
ओं चित्राम्बराय नमः ।
ओं बालाय नमः ।
ओं बालवीर्याय नमः ।
ओं कुमाराय नमः ।
ओं किशोराय नमः ।
ओं कन्दर्पमोहनाय नमः ।
ओं अर्धाङ्गालिङ्गिताङ्गनाय नमः ।
ओं सुरागाय नमः । ४५

ओं विरागाय नमः ।
ओं वीतरागाय नमः ।
ओं अमृतवर्षिणे नमः ।
ओं उग्राय नमः ।
ओं अनुग्र(ह)रूपाय नमः ।
ओं स्थविराय नमः ।
ओं स्थवीयसे नमः ।
ओं शान्ताय नमः ।
ओं अघोराय नमः । ५४

ओं गूढाय नमः ।
ओं ऊर्ध्वरेतसे नमः ।
ओं एकवक्त्राय नमः ।
ओं अनेकवक्त्राय नमः ।
ओं द्विनेत्राय नमः ।
ओं त्रिनेत्राय नमः ।
ओं द्विभुजाय नमः ।
ओं षड्भुजाय नमः ।
ओं अक्षमालिने नमः । ६३

ओं कमण्डलुधारिणे नमः ।
ओं शूलिने नमः ।
ओं डमरुधारिणे नमः ।
ओं शङ्खिने नमः ।
ओं गदिने नमः ।
ओं मुनये नमः ।
ओं मौनिने नमः ।
ओं विरूपाय नमः ।
ओं स्वरूपाय नमः । ७२

ओं सहस्रशिरसे नमः ।
ओं सहस्राक्षाय नमः ।
ओं सहस्रबाहवे नमः ।
ओं सहस्रायुधाय नमः ।
ओं सहस्रपादाय नमः ।
ओं सहस्रपद्मार्चिताय नमः ।
ओं पद्महस्ताय नमः ।
ओं पद्मपादाय नमः ।
ओं पद्मनाभाय नमः । ८१

ओं पद्ममालिने नमः ।
ओं पद्मगर्भारुणाक्षाय नमः ।
ओं पद्मकिञ्जल्कवर्चसे नमः ।
ओं ज्ञानिने नमः ।
ओं ज्ञानगम्याय नमः ।
ओं ज्ञानविज्ञानमूर्तये नमः ।
ओं ध्यानिने नमः ।
ओं ध्याननिष्ठाय नमः ।
ओं ध्यानस्थिमितमूर्तये नमः । ९०

ओं धूलिधूसरिताङ्गाय नमः ।
ओं चन्दनलिप्तमूर्तये नमः ।
ओं भस्मोद्धूलितदेहाय नमः ।
ओं दिव्यगन्धानुलेपिने नमः ।
ओं प्रसन्नाय नमः ।
ओं प्रमत्ताय नमः ।
ओं प्रकृष्टार्थप्रदाय नमः ।
ओं अष्टैश्वर्यप्रदाय नमः ।
ओं वरदाय नमः । ९९

ओं वरीयसे नमः ।
ओं ब्रह्मणे नमः ।
ओं ब्रह्मरूपाय नमः ।
ओं विष्णवे नमः ।
ओं विश्वरूपिणे नमः ।
ओं शङ्कराय नमः ।
ओं आत्मने नमः ।
ओं अन्तरात्मने नमः ।
ओं परमात्मने नमः । १०८


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed