Sri Datta Atharvashirsham – śrī datta atharvaśīrṣam


ōṁ namō bhagavatē dattātrēyāya avadhūtāya digambarāya vidhihariharāya āditattvāya ādiśaktayē || 1 ||

tvaṁ carācarātmakaḥ sarvavyāpī sarvasākṣī tvaṁ dikkālātītaḥ tvaṁ dvandvātītaḥ || 2 ||

tvaṁ viśvātmakaḥ tvaṁ viśvādhāraḥ viśvēśaḥ viśvanāthaḥ tvaṁ viśvanāṭakasūtradhāraḥ tvamēva kēvalaṁ kartāsi tvaṁ akartāsi ca nityam || 3 ||

tvaṁ ānandamayaḥ dhyānagamyaḥ tvaṁ ātmānandaḥ tvaṁ paramānandaḥ tvaṁ saccidānandaḥ tvamēva caitanyaḥ caitanyadattātrēyaḥ ōṁ caitanyadattātrēyāya namaḥ || 4 ||

tvaṁ bhaktavatsalaḥ bhaktatārakaḥ bhaktarakṣakaḥ dayāghanaḥ bhajanapriyaḥ tvaṁ patitapāvanaḥ karuṇākaraḥ bhavabhayaharaḥ || 5 ||

tvaṁ bhaktakāraṇasambhūtaḥ atrisutaḥ anasūyātmajaḥ tvaṁ śrīpādaśrīvallabhaḥ tvaṁ gāṇagagrāmanivāsī śrīmannr̥siṁhasarasvatī tvaṁ śrīnr̥siṁhabhānaḥ akkalakōṭanivāsī śrīsvāmīsamarthaḥ tvaṁ karavīranivāsī paramasadguru śrīkr̥ṣṇasarasvatī tvaṁ śrīsadguru mādhavasarasvatī || 6 ||

tvaṁ smartr̥gāmī śrīgurūdattaḥ śaraṇāgatō:’smi tvām | dīnē ārtē mayi dayāṁ kuru tava ēkamātradr̥ṣṭikṣēpaḥ duritakṣayakārakaḥ | hē bhagavan varadadattātrēya māmuddhara māmuddhara māmuddhara iti prārthayāmi | ōṁ drāṁ dattātrēyāya namaḥ || 7 ||

ōṁ digambarāya vidmahē avadhūtāya dhīmahi tannō dattaḥ pracōdayāt ||

iti śrī datta atharvaśīrṣam |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed