Bhrigu Kruta Sri Dattatreya Stotram – śrī dattātrēya stōtram (bhr̥gu kr̥tam)


bālārkaprabhamindranīlajaṭilaṁ bhasmāṅgarāgōjjvalaṁ
śāntaṁ nādavilīnacittapavanaṁ śārdūlacarmāmbaram |
brahmajñaiḥ sanakādibhiḥ parivr̥taṁ siddhaiḥ samārādhitaṁ
ātrēyaṁ samupāsmahē hr̥di mudā dhyēyaṁ sadā yōgibhiḥ || 1 ||

digambaraṁ bhasmavilēpitāṅgaṁ
cakraṁ triśūlaṁ ḍamaruṁ gadāṁ ca |
padmāsanasthaṁ śaśisūryanētraṁ
dattātrēyaṁ dhyēyamabhīṣṭasiddhyai || 2 ||

ōṁ namaḥ śrīguruṁ dattaṁ dattadēvaṁ jagadgurum |
niṣkalaṁ nirguṇaṁ vandē dattātrēyaṁ namāmyaham || 3 ||

brahma lōkēśa bhūtēśa śaṅkhacakragadādharam |
pāṇipātradharaṁ dēvaṁ dattātrēyaṁ namāmyaham || 4 ||

surēśavanditaṁ dēvaṁ trailōkya lōkavanditam |
hariharātmakaṁ dēvaṁ dattātrēyaṁ namāmyaham || 5 ||

nirmalaṁ nīlavarṇaṁ ca sundaraṁ śyāmaśōbhitam |
sulōcanaṁ viśālākṣaṁ dattātrēyaṁ namāmyaham || 6 ||

triśūlaṁ ḍamaruṁ mālāṁ jaṭāmukuṭamaṇḍitam |
maṇḍitaṁ kuṇḍalaṁ karṇē dattātrēyaṁ namāmyaham || 7 ||

vibhūtibhūṣitadēhaṁ hārakēyūraśōbhitam |
anantapraṇavākāraṁ dattātrēyaṁ namāmyaham || 8 ||

prasannavadanaṁ dēvaṁ bhuktimuktipradāyakam |
janārdanaṁ jagattrāṇaṁ dattātrēyaṁ namāmyaham || 9 ||

rājarājaṁ mitācāraṁ kārtavīryavarapradam |
subhadraṁ bhadrakalyāṇaṁ dattātrēyaṁ namāmyaham || 10 ||

anasūyāpriyakaraṁ atriputraṁ surēśvaram |
vikhyātayōgināṁ mōkṣaṁ dattātrēyaṁ namāmyaham || 11 ||

digambaratanuṁ śrēṣṭhaṁ brahmacaryavratē sthitam |
haṁsaṁ haṁsātmakaṁ nityaṁ dattātrēyaṁ namāmyaham || 12 ||

kadā yōgī kadā bhōgī bālalīlāvinōdakaḥ |
daśanaiḥ ratnasaṅkāśaiḥ dattātrēyaṁ namāmyaham || 13 ||

bhūtabādhā bhavatrāsaḥ grahapīḍā tathaiva ca |
daridravyasanadhvaṁsī dattātrēyaṁ namāmyaham || 14 ||

caturdaśyāṁ budhē vārē janmamārgaśirē śubhē |
tārakaṁ vipulaṁ vandē dattātrēyaṁ namāmyaham || 15 ||

raktōtpaladalapādaṁ sarvatīrthasamudbhavam |
vanditaṁ yōgibhiḥ sarvaiḥ dattātrēyaṁ namāmyaham || 16 ||

jñānadātā prabhuḥ sākṣādgatirmōkṣapradāyakaḥ |
ātmabhūrīśvaraḥ kr̥ṣṇaḥ dattātrēyaṁ namāmyaham || 17 ||

bhr̥guviracitamidaṁ dattapārāyaṇānvitam |
sākṣāddadyātsvayaṁ brahmā dattātrēyaṁ namāmyaham || 18 ||

prāṇināṁ sarvajantūnāṁ karmapāśaprabhañjanam |
dattātrēyagurustōtraṁ sarvān kāmānavāpnuyāt || 19 ||

aputrō labhatē putraṁ dhanadhānyasamanvitaḥ |
rājamānyō bhavēllakṣmīmaprāpyaṁ prāpnuyānnaraḥ || 20 ||

trisandhyaṁ japamānastu dattātrēyastutiṁ sadā |
tasya rōgabhayaṁ nāsti dīrghāyurvijayī bhavēt || 21 ||

kūṣmāṇḍaḍākinīpakṣapiśācabrahmarākṣasāḥ |
stōtrasya śrutamātrēṇa gacchantyatra na saṁśayaḥ || 22 ||

ētadviṁśatiślōkānāmāvr̥ttiṁ kuru viṁśatim |
tasyāvr̥ttisahasrēṇa darśanaṁ nātra saṁśayaḥ || 23 ||

iti śrībhr̥guviracitaṁ śrī dattātrēya stōtram ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed