Bhrigu Kruta Sri Dattatreya Stotram – श्री दत्तात्रेय स्तोत्रम् (भृगु कृतम्)


बालार्कप्रभमिन्द्रनीलजटिलं भस्माङ्गरागोज्ज्वलं
शान्तं नादविलीनचित्तपवनं शार्दूलचर्माम्बरम् ।
ब्रह्मज्ञैः सनकादिभिः परिवृतं सिद्धैः समाराधितं
आत्रेयं समुपास्महे हृदि मुदा ध्येयं सदा योगिभिः ॥ १ ॥

दिगम्बरं भस्मविलेपिताङ्गं
चक्रं त्रिशूलं डमरुं गदां च ।
पद्मासनस्थं शशिसूर्यनेत्रं
दत्तात्रेयं ध्येयमभीष्टसिद्ध्यै ॥ २ ॥

ओं नमः श्रीगुरुं दत्तं दत्तदेवं जगद्गुरुम् ।
निष्कलं निर्गुणं वन्दे दत्तात्रेयं नमाम्यहम् ॥ ३ ॥

ब्रह्म लोकेश भूतेश शङ्खचक्रगदाधरम् ।
पाणिपात्रधरं देवं दत्तात्रेयं नमाम्यहम् ॥ ४ ॥

सुरेशवन्दितं देवं त्रैलोक्य लोकवन्दितम् ।
हरिहरात्मकं देवं दत्तात्रेयं नमाम्यहम् ॥ ५ ॥

निर्मलं नीलवर्णं च सुन्दरं श्यामशोभितम् ।
सुलोचनं विशालाक्षं दत्तात्रेयं नमाम्यहम् ॥ ६ ॥

त्रिशूलं डमरुं मालां जटामुकुटमण्डितम् ।
मण्डितं कुण्डलं कर्णे दत्तात्रेयं नमाम्यहम् ॥ ७ ॥

विभूतिभूषितदेहं हारकेयूरशोभितम् ।
अनन्तप्रणवाकारं दत्तात्रेयं नमाम्यहम् ॥ ८ ॥

प्रसन्नवदनं देवं भुक्तिमुक्तिप्रदायकम् ।
जनार्दनं जगत्त्राणं दत्तात्रेयं नमाम्यहम् ॥ ९ ॥

राजराजं मिताचारं कार्तवीर्यवरप्रदम् ।
सुभद्रं भद्रकल्याणं दत्तात्रेयं नमाम्यहम् ॥ १० ॥

अनसूयाप्रियकरं अत्रिपुत्रं सुरेश्वरम् ।
विख्यातयोगिनां मोक्षं दत्तात्रेयं नमाम्यहम् ॥ ११ ॥

दिगम्बरतनुं श्रेष्ठं ब्रह्मचर्यव्रते स्थितम् ।
हंसं हंसात्मकं नित्यं दत्तात्रेयं नमाम्यहम् ॥ १२ ॥

कदा योगी कदा भोगी बाललीलाविनोदकः ।
दशनैः रत्नसङ्काशैः दत्तात्रेयं नमाम्यहम् ॥ १३ ॥

भूतबाधा भवत्रासः ग्रहपीडा तथैव च ।
दरिद्रव्यसनध्वंसी दत्तात्रेयं नमाम्यहम् ॥ १४ ॥

चतुर्दश्यां बुधे वारे जन्ममार्गशिरे शुभे ।
तारकं विपुलं वन्दे दत्तात्रेयं नमाम्यहम् ॥ १५ ॥

रक्तोत्पलदलपादं सर्वतीर्थसमुद्भवम् ।
वन्दितं योगिभिः सर्वैः दत्तात्रेयं नमाम्यहम् ॥ १६ ॥

ज्ञानदाता प्रभुः साक्षाद्गतिर्मोक्षप्रदायकः ।
आत्मभूरीश्वरः कृष्णः दत्तात्रेयं नमाम्यहम् ॥ १७ ॥

भृगुविरचितमिदं दत्तपारायणान्वितम् ।
साक्षाद्दद्यात्स्वयं ब्रह्मा दत्तात्रेयं नमाम्यहम् ॥ १८ ॥

प्राणिनां सर्वजन्तूनां कर्मपाशप्रभञ्जनम् ।
दत्तात्रेयगुरुस्तोत्रं सर्वान् कामानवाप्नुयात् ॥ १९ ॥

अपुत्रो लभते पुत्रं धनधान्यसमन्वितः ।
राजमान्यो भवेल्लक्ष्मीमप्राप्यं प्राप्नुयान्नरः ॥ २० ॥

त्रिसन्ध्यं जपमानस्तु दत्तात्रेयस्तुतिं सदा ।
तस्य रोगभयं नास्ति दीर्घायुर्विजयी भवेत् ॥ २१ ॥

कूष्माण्डडाकिनीपक्षपिशाचब्रह्मराक्षसाः ।
स्तोत्रस्य श्रुतमात्रेण गच्छन्त्यत्र न संशयः ॥ २२ ॥

एतद्विंशतिश्लोकानामावृत्तिं कुरु विंशतिम् ।
तस्यावृत्तिसहस्रेण दर्शनं नात्र संशयः ॥ २३ ॥

इति श्रीभृगुविरचितं श्री दत्तात्रेय स्तोत्रम् ॥


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed