Chitta Sthirikara Sri Datta Stotram – śrī datta stōtram (cittasthirīkara)


anasūyātrisambhūta dattātrēya mahāmatē |
sarvadēvādhidēva tvaṁ mama cittaṁ sthirīkuru || 1 ||

śaraṇāgatadīnārtatārakākhilakāraka |
sarvapālaka dēva tvaṁ mama cittaṁ sthirīkuru || 2 ||

sarvamaṅgalamāṅgalya sarvādhivyādhibhēṣaja |
sarvasaṅkaṭahāriṁstvaṁ mama cittaṁ sthirīkuru || 3 ||

smartr̥gāmī svabhaktānāṁ kāmadō ripunāśanaḥ |
bhuktimuktipradaḥ sa tvaṁ mama cittaṁ sthirīkuru || 4 ||

sarvapāpakṣayakarastāpadainyanivāraṇaḥ |
yō:’bhīṣṭadaḥ prabhuḥ sa tvaṁ mama cittaṁ sthirīkuru || 5 ||

ya ētatprayataḥ ślōkapañcakaṁ prapaṭhētsudhīḥ |
sthiracittaḥ sa bhagavat kr̥pāpātraṁ bhaviṣyati || 6 ||

iti śrīparamahaṁsa parivrājakācārya śrīmadvāsudēvānandasarasvatī svāmī kr̥taṁ śrī datta stōtram ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed