Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
anasūyātrisambhūta dattātrēya mahāmatē |
sarvadēvādhidēva tvaṁ mama cittaṁ sthirīkuru || 1 ||
śaraṇāgatadīnārtatārakākhilakāraka |
sarvapālaka dēva tvaṁ mama cittaṁ sthirīkuru || 2 ||
sarvamaṅgalamāṅgalya sarvādhivyādhibhēṣaja |
sarvasaṅkaṭahāriṁstvaṁ mama cittaṁ sthirīkuru || 3 ||
smartr̥gāmī svabhaktānāṁ kāmadō ripunāśanaḥ |
bhuktimuktipradaḥ sa tvaṁ mama cittaṁ sthirīkuru || 4 ||
sarvapāpakṣayakarastāpadainyanivāraṇaḥ |
yō:’bhīṣṭadaḥ prabhuḥ sa tvaṁ mama cittaṁ sthirīkuru || 5 ||
ya ētatprayataḥ ślōkapañcakaṁ prapaṭhētsudhīḥ |
sthiracittaḥ sa bhagavat kr̥pāpātraṁ bhaviṣyati || 6 ||
iti śrīparamahaṁsa parivrājakācārya śrīmadvāsudēvānandasarasvatī svāmī kr̥taṁ śrī datta stōtram ||
See more śrī dattātrēya stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.