Sri Shankara Bhagavatpadacharya Stuti – śrī śaṅkarabhagavatpādācārya stutiḥ


mudā karēṇa pustakaṁ dadhānamīśarūpiṇaṁ
tathā:’parēṇa mudrikāṁ namattamōvināśinīm |
kusumbhavāsasāvr̥taṁ vibhūtibhāsiphālakaṁ
natā:’ghanāśanē rataṁ namāmi śaṅkaraṁ gurum || 1

parāśarātmajapriyaṁ pavitritakṣamātalaṁ
purāṇasāravēdinaṁ sanandanādisēvitam |
prasannavaktrapaṅkajaṁ prapannalōkarakṣakaṁ
prakāśitādvitīyatattvamāśrayāmi dēśikam || 2

sudhāṁśuśēkharārcakaṁ sudhīndrasēvyapādukaṁ
sutādimōhanāśakaṁ suśāntidāntidāyakam |
samastavēdapāragaṁ sahasrasūryabhāsuraṁ
samāhitākhilēndriyaṁ sadā bhajāmi śaṅkaram || 3

yamīndracakravartinaṁ yamādiyōgavēdinaṁ
yathārthatattvabōdhakaṁ yamāntakātmajārcakam |
yamēva muktikāṅkṣayā samāśrayanti sajjanāḥ
namāmyahaṁ sadā guruṁ tamēva śaṅkarābhidham || 4

svabālya ēva nirbharaṁ ya ātmanō dayālutāṁ
daridravipramandirē suvarṇavr̥ṣṭimānayan |
pradarśya vismayāmbudhau nyamajjayat samāñjanān
sa ēva śaṅkarassadā jagadgururgatirmama || 5

yadīyapuṇyajanmanā prasiddhimāpa kālaṭī
yadīyaśiṣyatāṁ vrajan sa tōṭakō:’pi paprathē |
ya ēva sarvadēhināṁ vimuktimārgadarśakaḥ
narākr̥tiṁ sadāśivaṁ tamāśrayāmi sadgurum || 6

sanātanasya vartmanaḥ sadaiva pālanāya yaḥ
caturdiśāsu sanmaṭhān cakāra lōkaviśrutān |
vibhāṇḍakātmajāśramādisusthalēṣu pāvanān
tamēva lōkaśaṅkaraṁ namāmi śaṅkaraṁ gurum || 7

yadīyahastavārijātasupratiṣṭhitā satī
prasiddhaśr̥ṅgabhūdharē sadā praśāntibhāsurē |
svabhaktapālanavratā virājatē hi śāradā
sa śaṅkaraḥ kr̥pānidhiḥ karōtu māmanēnasam || 8

imaṁ stavaṁ jagadgurōrguṇānuvarṇanātmakaṁ
samādarēṇa yaḥ paṭhēdananyabhaktisamyutaḥ |
samāpnuyātsamīhitaṁ manōrathaṁ narō:’cirā-
-ddayānidhēssa śaṅkarasya sadgurōḥ prasādataḥ || 9

iti śrī śaṅkarabhagavatpādācārya stutiḥ |


See more śrī guru stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed