Yuddha Kanda Sarga 27 – yuddhakāṇḍa saptaviṁśaḥ sargaḥ (27)


|| harādivānaraparākramākhyānam ||

tāṁstu tē:’haṁ pravakṣyāmi prēkṣamāṇasya yūthapān |
rāghavārthē parākrāntā yē na rakṣanti jīvitam || 1 ||

snigdhā yasya bahuvyāmā vālā lāṅgūlamāśritāḥ |
tāmrāḥ pītāḥ sitāḥ śvētāḥ prakīrṇā ghōrakarmaṇaḥ || 2 ||

pragr̥hītāḥ prakāśantē sūryasyēva marīcayaḥ |
pr̥thivyāṁ cānukr̥ṣyantē harō nāmaiṣa yūthapaḥ || 3 ||

yaṁ pr̥ṣṭhatō:’nugacchanti śataśō:’tha sahasraśaḥ |
drumānudyamya sahasā laṅkārōhaṇatatparāḥ || 4 ||

ēṣa kōṭisahasrēṇa vānarāṇāṁ mahaujasām |
ākāṅkṣatē tvāṁ saṅgrāmē jētuṁ parapurañjaya || 5 ||

yūthapā harirājasya kiṅkarāḥ samupasthitāḥ |
nīlāniva mahāmēghāṁstiṣṭhatō yāṁstu paśyasi || 6 ||

asitāñjanasaṅkāśānyuddhē satyaparākramān |
asaṅkhyēyānanirdēśyānparaṁ pāramivōdadhēḥ || 7 ||

parvatēṣu ca yē kēcidviṣamēṣu nadīṣu ca |
ētē tvāmabhivartantē rājannr̥kṣāḥ sudāruṇāḥ || 8 ||

ēṣāṁ madhyē sthitō rājanbhīmākṣō bhīmadarśanaḥ |
parjanya iva jīmūtaiḥ samantātparivāritaḥ || 9 ||

r̥kṣavantaṁ giriśrēṣṭhamadhyāstē narmadāṁ piban |
sarvarkṣāṇāmadhipatirdhūmrō nāmaiṣa yūthapaḥ || 10 ||

yavīyānasya tu bhrātā paśyainaṁ parvatōpamam |
bhrātrā samānō rūpēṇa viśiṣṭastu parākramaiḥ || 11 ||

sa ēṣa jāmbavānnāma mahāyūthapayūthapaḥ |
prakrāntō guruvartī ca samprahārēṣvamarṣaṇaḥ || 12 ||

ētēna sāhyaṁ sumahatkr̥taṁ śakrasya dhīmatā |
daivāsurē jāmbavatā labdhāśca bahavō varāḥ || 13 ||

āruhya parvatāgrēbhyō mahābhravipulāḥ śilāḥ |
muñcanti vipulākārā na mr̥tyōrudvijanti ca || 14 ||

rākṣasānāṁ ca sadr̥śāḥ piśācānāṁ ca lōmaśāḥ |
ētasya sainyā bahavō vicarantyagnitējasaḥ || 15 ||

yaṁ tvēnamabhisaṁrabdhaṁ plavamānamiva sthitam |
prēkṣantē vānarāḥ sarvē sthitā yūthapayūthapam || 16 ||

ēṣa rājansahasrākṣaṁ paryupāstē harīśvaraḥ |
balēna balasampannō dambhō nāmaiṣa yūthapaḥ || 17 ||

yaḥ sthitaṁ yōjanē śailaṁ gacchanpārśvēna sēvatē |
ūrdhvaṁ tathaiva kāyēna gataḥ prāpnōti yōjanam || 18 ||

yasmānna paramaṁ rūpaṁ catuṣpādēṣu vidyatē |
śrutaḥ sannādanō nāma vānarāṇāṁ pitāmahaḥ || 19 ||

yēna yuddhaṁ purā dattaṁ raṇē śakrasya dhīmatā |
parājayaśca na prāptaḥ sō:’yaṁ yūthapayūthapaḥ || 20 ||

yasya vikramamāṇasya śakrasyēva parākramaḥ |
ēṣa gandharvakanyāyāmutpannaḥ kr̥ṣṇavartmanaḥ || 21 ||

tadā daivāsurē yuddhē sāhyārthaṁ tridivaukasām |
yasya vaiśravaṇō rājā jambūmupaniṣēvatē || 22 ||

yō rājā parvatēndrāṇāṁ bahukinnarasēvinām |
vihārasukhadō nityaṁ bhrātustē rākṣasādhipa || 23 ||

tatraiva vasati śrīmānbalavānvānararṣabhaḥ |
yuddhēṣvakatthanō nityaṁ krathanō nāma yūthapaḥ || 24 ||

vr̥taḥ kōṭisahasrēṇa harīṇāṁ samupasthitaḥ |
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum || 25 ||

yō gaṅgāmanuparyēti trāsayanhastiyūthapān |
hastināṁ vānarāṇāṁ ca pūrvavairamanusmaran || 26 ||

ēṣa yūthapatirnētā gacchangiriguhāśayaḥ |
gajānyōdhayatē vanyāgnirīṁścaiva mahīruhān || 27 ||

harīṇāṁ vāhinīmukhyō nadīṁ haimavatīmanu |
uśīrabījamāśritya parvataṁ mandarōpamam || 28 ||

ramatē vānaraśrēṣṭhō divi śakra iva svayam |
ēnaṁ śatasahasrāṇāṁ sahasramanuvartatē || 29 ||

vīryavikramadr̥ptānāṁ nardatāṁ balaśālinām |
sa ēṣa nētā caitēṣāṁ vānarāṇāṁ mahātmanām || 30 ||

sa ēṣa durdharō rājanpramāthī nāma yūthapaḥ |
vātēnēvōddhataṁ mēghaṁ yamēnamanupaśyasi || 31 ||

anīkamapi saṁrabdhaṁ vānarāṇāṁ tarasvinām |
uddhūtamaruṇābhāsaṁ pavanēna samantataḥ || 32 ||

vivartamānaṁ bahudhā yatraitadbahulaṁ rajaḥ |
ētē:’sitamukhā ghōrā gōlāṅgūlā mahābalāḥ || 33 ||

śataṁ śatasahasrāṇi dr̥ṣṭvā vai sētubandhanam |
gōlāṅgūlaṁ mahāvēgaṁ gavākṣaṁ nāma yūthapam || 34 ||

parivāryābhivartantē laṅkāṁ marditumōjasā |
bhramarācaritā yatra sarvakālaphaladrumāḥ || 35 ||

yaṁ sūryastulyavarṇābhamanuparyēti parvatam |
yasya bhāsā sadā bhānti tadvarṇā mr̥gapakṣiṇaḥ || 36 ||

yasya prasthaṁ mahātmānō na tyajanti maharṣayaḥ |
sarvakāmaphalā vr̥kṣāḥ sadā phalasamanvitāḥ || 37 ||

madhūni ca mahārhāṇi yasminparvatasattamē |
tatraiṣa ramatē rājanramyē kāñcanaparvatē || 38 ||

mukhyō vānaramukhyānāṁ kēsarī nāma yūthapaḥ |
ṣaṣṭhirgirisahasrāṇāṁ ramyāḥ kāñcanaparvatāḥ || 39 ||

tēṣāṁ madhyē girivarastvamivānagha rakṣasām |
tatraitē kapilāḥ śvētāstāmrāsyā madhupiṅgalāḥ || 40 ||

nivasantyuttamagirau tīkṣṇadaṁṣṭrā nakhāyudhāḥ |
siṁhā iva caturdaṁṣṭrā vyāghrā iva durāsadāḥ || 41 ||

sarvē vaiśvānarasamā jvalitāśīviṣōpamāḥ |
sudīrghāñcitalāṅgūlā mattamātaṅgasannibhāḥ || 42 ||

mahāparvatasaṅkāśā mahājīmūtaniḥsvanāḥ |
vr̥ttapiṅgalaraktākṣā bhīmabhīmagatisvarāḥ || 43 ||

mardayantīva tē sarvē tasthurlaṅkāṁ samīkṣya tē |
ēṣa caiṣāmadhipatirmadhyē tiṣṭhati vīryavān || 44 ||

jayārthī nityamādityamupatiṣṭhati buddhimān |
nāmnā pr̥thivyāṁ vikhyātō rājan śatavalīti yaḥ || 45 ||

ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum |
vikrāntō balavān śūraḥ pauruṣē svē vyavasthitaḥ || 46 ||

rāmapriyārthaṁ prāṇānāṁ dayāṁ na kurutē hariḥ |
gajō gavākṣō gavayō nalō nīlaśca vānaraḥ || 47 ||

ēkaika ēva yūthānāṁ kōṭibhirdaśabhirvr̥taḥ |
tathā:’nyē vānaraśrēṣṭhā vindhyaparvatavāsinaḥ |
na śakyantē bahutvāttu saṅkhyātuṁ laghuvikramāḥ || 48 ||

sarvē mahārāja mahāprabhāvāḥ
sarvē mahāśailanikāśakāyāḥ |
sarvē samarthāḥ pr̥thivīṁ kṣaṇēna
kartuṁ pravidhvastavikīrṇaśailām || 49 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||

yuddhakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed