Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| harādivānaraparākramākhyānam ||
tāṁstu tē:’haṁ pravakṣyāmi prēkṣamāṇasya yūthapān |
rāghavārthē parākrāntā yē na rakṣanti jīvitam || 1 ||
snigdhā yasya bahuvyāmā vālā lāṅgūlamāśritāḥ |
tāmrāḥ pītāḥ sitāḥ śvētāḥ prakīrṇā ghōrakarmaṇaḥ || 2 ||
pragr̥hītāḥ prakāśantē sūryasyēva marīcayaḥ |
pr̥thivyāṁ cānukr̥ṣyantē harō nāmaiṣa yūthapaḥ || 3 ||
yaṁ pr̥ṣṭhatō:’nugacchanti śataśō:’tha sahasraśaḥ |
drumānudyamya sahasā laṅkārōhaṇatatparāḥ || 4 ||
ēṣa kōṭisahasrēṇa vānarāṇāṁ mahaujasām |
ākāṅkṣatē tvāṁ saṅgrāmē jētuṁ parapurañjaya || 5 ||
yūthapā harirājasya kiṅkarāḥ samupasthitāḥ |
nīlāniva mahāmēghāṁstiṣṭhatō yāṁstu paśyasi || 6 ||
asitāñjanasaṅkāśānyuddhē satyaparākramān |
asaṅkhyēyānanirdēśyānparaṁ pāramivōdadhēḥ || 7 ||
parvatēṣu ca yē kēcidviṣamēṣu nadīṣu ca |
ētē tvāmabhivartantē rājannr̥kṣāḥ sudāruṇāḥ || 8 ||
ēṣāṁ madhyē sthitō rājanbhīmākṣō bhīmadarśanaḥ |
parjanya iva jīmūtaiḥ samantātparivāritaḥ || 9 ||
r̥kṣavantaṁ giriśrēṣṭhamadhyāstē narmadāṁ piban |
sarvarkṣāṇāmadhipatirdhūmrō nāmaiṣa yūthapaḥ || 10 ||
yavīyānasya tu bhrātā paśyainaṁ parvatōpamam |
bhrātrā samānō rūpēṇa viśiṣṭastu parākramaiḥ || 11 ||
sa ēṣa jāmbavānnāma mahāyūthapayūthapaḥ |
prakrāntō guruvartī ca samprahārēṣvamarṣaṇaḥ || 12 ||
ētēna sāhyaṁ sumahatkr̥taṁ śakrasya dhīmatā |
daivāsurē jāmbavatā labdhāśca bahavō varāḥ || 13 ||
āruhya parvatāgrēbhyō mahābhravipulāḥ śilāḥ |
muñcanti vipulākārā na mr̥tyōrudvijanti ca || 14 ||
rākṣasānāṁ ca sadr̥śāḥ piśācānāṁ ca lōmaśāḥ |
ētasya sainyā bahavō vicarantyagnitējasaḥ || 15 ||
yaṁ tvēnamabhisaṁrabdhaṁ plavamānamiva sthitam |
prēkṣantē vānarāḥ sarvē sthitā yūthapayūthapam || 16 ||
ēṣa rājansahasrākṣaṁ paryupāstē harīśvaraḥ |
balēna balasampannō dambhō nāmaiṣa yūthapaḥ || 17 ||
yaḥ sthitaṁ yōjanē śailaṁ gacchanpārśvēna sēvatē |
ūrdhvaṁ tathaiva kāyēna gataḥ prāpnōti yōjanam || 18 ||
yasmānna paramaṁ rūpaṁ catuṣpādēṣu vidyatē |
śrutaḥ sannādanō nāma vānarāṇāṁ pitāmahaḥ || 19 ||
yēna yuddhaṁ purā dattaṁ raṇē śakrasya dhīmatā |
parājayaśca na prāptaḥ sō:’yaṁ yūthapayūthapaḥ || 20 ||
yasya vikramamāṇasya śakrasyēva parākramaḥ |
ēṣa gandharvakanyāyāmutpannaḥ kr̥ṣṇavartmanaḥ || 21 ||
tadā daivāsurē yuddhē sāhyārthaṁ tridivaukasām |
yasya vaiśravaṇō rājā jambūmupaniṣēvatē || 22 ||
yō rājā parvatēndrāṇāṁ bahukinnarasēvinām |
vihārasukhadō nityaṁ bhrātustē rākṣasādhipa || 23 ||
tatraiva vasati śrīmānbalavānvānararṣabhaḥ |
yuddhēṣvakatthanō nityaṁ krathanō nāma yūthapaḥ || 24 ||
vr̥taḥ kōṭisahasrēṇa harīṇāṁ samupasthitaḥ |
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum || 25 ||
yō gaṅgāmanuparyēti trāsayanhastiyūthapān |
hastināṁ vānarāṇāṁ ca pūrvavairamanusmaran || 26 ||
ēṣa yūthapatirnētā gacchangiriguhāśayaḥ |
gajānyōdhayatē vanyāgnirīṁścaiva mahīruhān || 27 ||
harīṇāṁ vāhinīmukhyō nadīṁ haimavatīmanu |
uśīrabījamāśritya parvataṁ mandarōpamam || 28 ||
ramatē vānaraśrēṣṭhō divi śakra iva svayam |
ēnaṁ śatasahasrāṇāṁ sahasramanuvartatē || 29 ||
vīryavikramadr̥ptānāṁ nardatāṁ balaśālinām |
sa ēṣa nētā caitēṣāṁ vānarāṇāṁ mahātmanām || 30 ||
sa ēṣa durdharō rājanpramāthī nāma yūthapaḥ |
vātēnēvōddhataṁ mēghaṁ yamēnamanupaśyasi || 31 ||
anīkamapi saṁrabdhaṁ vānarāṇāṁ tarasvinām |
uddhūtamaruṇābhāsaṁ pavanēna samantataḥ || 32 ||
vivartamānaṁ bahudhā yatraitadbahulaṁ rajaḥ |
ētē:’sitamukhā ghōrā gōlāṅgūlā mahābalāḥ || 33 ||
śataṁ śatasahasrāṇi dr̥ṣṭvā vai sētubandhanam |
gōlāṅgūlaṁ mahāvēgaṁ gavākṣaṁ nāma yūthapam || 34 ||
parivāryābhivartantē laṅkāṁ marditumōjasā |
bhramarācaritā yatra sarvakālaphaladrumāḥ || 35 ||
yaṁ sūryastulyavarṇābhamanuparyēti parvatam |
yasya bhāsā sadā bhānti tadvarṇā mr̥gapakṣiṇaḥ || 36 ||
yasya prasthaṁ mahātmānō na tyajanti maharṣayaḥ |
sarvakāmaphalā vr̥kṣāḥ sadā phalasamanvitāḥ || 37 ||
madhūni ca mahārhāṇi yasminparvatasattamē |
tatraiṣa ramatē rājanramyē kāñcanaparvatē || 38 ||
mukhyō vānaramukhyānāṁ kēsarī nāma yūthapaḥ |
ṣaṣṭhirgirisahasrāṇāṁ ramyāḥ kāñcanaparvatāḥ || 39 ||
tēṣāṁ madhyē girivarastvamivānagha rakṣasām |
tatraitē kapilāḥ śvētāstāmrāsyā madhupiṅgalāḥ || 40 ||
nivasantyuttamagirau tīkṣṇadaṁṣṭrā nakhāyudhāḥ |
siṁhā iva caturdaṁṣṭrā vyāghrā iva durāsadāḥ || 41 ||
sarvē vaiśvānarasamā jvalitāśīviṣōpamāḥ |
sudīrghāñcitalāṅgūlā mattamātaṅgasannibhāḥ || 42 ||
mahāparvatasaṅkāśā mahājīmūtaniḥsvanāḥ |
vr̥ttapiṅgalaraktākṣā bhīmabhīmagatisvarāḥ || 43 ||
mardayantīva tē sarvē tasthurlaṅkāṁ samīkṣya tē |
ēṣa caiṣāmadhipatirmadhyē tiṣṭhati vīryavān || 44 ||
jayārthī nityamādityamupatiṣṭhati buddhimān |
nāmnā pr̥thivyāṁ vikhyātō rājan śatavalīti yaḥ || 45 ||
ēṣaivāśaṁsatē laṅkāṁ svēnānīkēna marditum |
vikrāntō balavān śūraḥ pauruṣē svē vyavasthitaḥ || 46 ||
rāmapriyārthaṁ prāṇānāṁ dayāṁ na kurutē hariḥ |
gajō gavākṣō gavayō nalō nīlaśca vānaraḥ || 47 ||
ēkaika ēva yūthānāṁ kōṭibhirdaśabhirvr̥taḥ |
tathā:’nyē vānaraśrēṣṭhā vindhyaparvatavāsinaḥ |
na śakyantē bahutvāttu saṅkhyātuṁ laghuvikramāḥ || 48 ||
sarvē mahārāja mahāprabhāvāḥ
sarvē mahāśailanikāśakāyāḥ |
sarvē samarthāḥ pr̥thivīṁ kṣaṇēna
kartuṁ pravidhvastavikīrṇaśailām || 49 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptaviṁśaḥ sargaḥ || 27 ||
yuddhakāṇḍa aṣṭāviṁśaḥ sargaḥ (28) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.