Yuddha Kanda Sarga 28 – yuddhakāṇḍa aṣṭāviṁśaḥ sargaḥ (28)


|| maindādiparākramākhyānam ||

sāraṇasya vacaḥ śrutvā rāvaṇaṁ rākṣasādhipam |
balamādiṣya tatsarvaṁ śukō vākyamathābravīt || 1 ||

sthitānpaśyasi yānētānmattāniva mahādvipān |
nyagrōdhāniva gāṅgēyānsālānhaimavatāniva || 2 ||

ētē duṣprasahā rājanbalinaḥ kāmarūpiṇaḥ |
daityadānavasaṅkāśā yuddhē dēvaparākramāḥ || 3 ||

ēṣāṁ kōṭisahasrāṇi nava pañca ca sapta ca |
tathā śaṅkhasahasrāṇi tathā vr̥ndaśatāni ca || 4 ||

ētē sugrīvasacivāḥ kiṣkindhānilayāḥ sadā |
harayō dēvagandharvairutpannāḥ kāmarūpiṇaḥ || 5 ||

yau tau paśyasi tiṣṭhantau kumārau dēvarūpiṇau |
maindaśca dvividaścōbhau tābhyāṁ nāsti samō yudhi || 6 ||

brahmaṇā samanujñātāvamr̥taprāśināvubhau |
āśaṁsētē yudhā laṅkāmētau marditumōjasā || 7 ||

yāvētāvētayōḥ pārśvē sthitau parvatasannibhau |
sumukhō:’sumukhaścaiva mr̥tyuputrau pituḥsamau || 8 ||

prēkṣantau nagarīṁ laṅkāṁ kōṭibhirdaśabhirvr̥tau |
yaṁ tu paśyasi tiṣṭhantaṁ prabhinnamiva kuñjaram || 9 ||

yō balāt kṣōbhayētkruddhaḥ samudramapi vānaraḥ |
ēṣō:’bhigantā laṅkāyā vaidēhyāstava ca prabhō || 10 ||

ēnaṁ paśya purā dr̥ṣṭaṁ vānaraṁ punarāgatam |
jyēṣṭhaḥ kēsariṇaḥ putrō vātātmaja iti śrutaḥ || 11 ||

hanumāniti vikhyātō laṅghitō yēna sāgaraḥ |
kāmarūpī hariśrēṣṭhō balarūpasamanvitaḥ || 12 ||

anivāryagatiścaiva yathā satatagaḥ prabhuḥ |
udyantaṁ bhāskaraṁ dr̥ṣṭvā bālaḥ kila bubhukṣitaḥ || 13 || [pipāsitaḥ]

triyōjanasahasraṁ tu adhvānamavatīrya hi |
ādityamāhariṣyāmi na mē kṣutpratiyāsyati || 14 ||

iti sañcintya manasā puraiṣa baladarpitaḥ |
anādhr̥ṣyatamaṁ dēvamapi dēvarṣidānavaiḥ || 15 ||

anāsādyaiva patitō bhāskarōdayanē girau |
patitasya kapērasya hanurēkā śilātalē || 16 ||

kiñcidbhinnā dr̥ḍhahanōrhanumānēṣa tēna vai |
satyamāgamayōgēna mamaiṣa viditō hariḥ || 17 ||

nāsya śakyaṁ balaṁ rūpaṁ prabhāvō vā:’pi bhāṣitum |
ēṣa āśaṁsatē laṅkāmēkō marditumōjasā || 18 ||

[* adhikaślōkaḥ –
yēna jājvalyatē saumya dhūmakētustavādya vai |
laṅkāyāṁ nihitaścāpi kathaṁ na smarasē kapim || 19 ||
*]

yaścaiṣō:’nantaraḥ śūraḥ śyāmaḥ padmanibhēkṣaṇaḥ |
ikṣvākūṇāmatirathō lōkē vikhyātapauruṣaḥ || 20 ||

yasminna calatē dharmō yō dharmaṁ nātivartatē |
yō brāhmamastraṁ vēdāṁśca vēda vēdavidāṁ varaḥ || 21 ||

yō bhindyādgaganaṁ bāṇaiḥ parvatānapi dārayēt |
yasya mr̥tyōriva krōdhaḥ śakrasyēva parākramaḥ || 22 ||

yasya bhāryā janasthānātsītā cāpahr̥tā tvayā |
sa ēṣa rāmastvāṁ yōddhuṁ rājansamabhivartatē || 23 ||

yasyaiṣa dakṣiṇē pārśvē śuddhajāmbūnadaprabhaḥ |
viśālavakṣāstāmrākṣō nīlakuñcitamūrdhajaḥ || 24 ||

ēṣō:’sya lakṣmaṇō nāma bhrātā prāṇasamaḥ priyaḥ |
nayē yuddhē ca kuśalaḥ sarvaśastrabhr̥tāṁ varaḥ || 25 || [sarvaśāstraviśāradaḥ]

amarṣī durjayō jētā vikrāntō buddhimānbalī |
rāmasya dakṣiṇō bāhurnityaṁ prāṇō bahiścaraḥ || 26 ||

na hyēṣa rāghavasyārthē jīvitaṁ parirakṣati |
ēṣaivāśaṁsatē yuddhē nihantuṁ sarvarākṣasān || 27 ||

yastu savyamasau pakṣaṁ rāmasyāśritya tiṣṭhati |
rakṣōgaṇaparikṣiptō rājā hyēṣa vibhīṣaṇaḥ || 28 ||

śrīmatā rājarājēna laṅkāyāmabhiṣēcitaḥ |
tvāmēva pratisaṁrabdhō yuddhāyaiṣō:’bhivartatē || 29 ||

yaṁ tu paśyasi tiṣṭhantaṁ madhyē girimivācalam |
sarvaśākhāmr̥gēndrāṇāṁ bhartāramaparājitam || 30 ||

tējasā yaśasā buddhyā jñānēnābhijanēna ca |
yaḥ kapīnatibabhrāja himavāniva parvatān || 31 ||

kiṣkindhāṁ yaḥ samadhyāstē guhāṁ sagahanadrumām |
durgāṁ parvatadurgasthāṁ pradhānaiḥ saha yūthapaiḥ || 32 ||

yasyaiṣā kāñcanī mālā śōbhatē śatapuṣkarā |
kāntā dēvamanuṣyāṇāṁ yasyāṁ lakṣmīḥ pratiṣṭhitā || 33 ||

ētāṁ ca mālāṁ tārāṁ ca kapirājyaṁ ca śāśvatam |
sugrīvō vālinaṁ hatvā rāmēṇa pratipāditaḥ || 34 ||

śataṁ śatasahasrāṇāṁ kōṭimāhurmanīṣiṇaḥ |
śataṁ kōṭisahasrāṇāṁ śaṅkha ityabhidhīyatē || 35 ||

śataṁ śaṅkhasahasrāṇāṁ mahāśaṅkha iti smr̥taḥ |
mahāśaṅkhasahasrāṇāṁ śataṁ vr̥ndamiti smr̥tam || 36 ||

śataṁ vr̥ndasahasrāṇāṁ mahāvr̥ndamiti smr̥tam |
mahāvr̥ndasahasrāṇāṁ śataṁ padmamiti smr̥tam || 37 ||

śataṁ padmasahasrāṇāṁ mahāpadmamiti smr̥tam |
mahāpadmasahasrāṇāṁ śataṁ kharvamihōcyatē || 38 ||

śataṁ kharvasahasrāṇāṁ mahākharvamiti smr̥tam |
mahākharvasahasrāṇāṁ samudramabhidhīyatē || 39 ||

śataṁ samudrasāhasramōgha ityabhidhīyatē |
śatamōghasahasrāṇāṁ mahaugha iti viśrutaḥ || 40 ||

ēvaṁ kōṭisahasrēṇa śaṅkhānāṁ ca śatēna ca |
mahāśaṅkhasahasrēṇa tathā vr̥ndaśatēna ca || 41 ||

mahāvr̥ndasahasrēṇa tathā padmaśatēna ca |
mahāpadmasahasrēṇa tathā kharvaśatēna ca || 42 ||

samudrēṇa śatēnaiva mahaughēna tathaiva ca |
ēṣa kōṭimahaughēna samudrasadr̥śēna ca || 43 ||

vibhīṣaṇēna sacivai rākṣasaiḥ parivāritaḥ |
sugrīvō vānarēndrastvāṁ yuddhārthamabhivartatē |
mahābalavr̥tō nityaṁ mahābalaparākramaḥ || 44 ||

imāṁ mahārāja samīkṣya vāhinī-
-mupasthitāṁ prajvalitagrahōpamām |
tataḥ prayatnaḥ paramō vidhīyatāṁ
yathā jayaḥ syānna paraiḥ parājayaḥ || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭāviṁśaḥ sargaḥ || 28 ||

yuddhakāṇḍa ēkōnatriṁśaḥ sargaḥ (29) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed