Yuddha Kanda Sarga 29 – yuddhakāṇḍa ēkōnatriṁśaḥ sargaḥ (29)


|| śārdūlādicāraprēṣaṇam ||

śukēna tu samākhyātāṁstāndr̥ṣṭvā hariyūthapān |
samīpasthaṁ ca rāmasya bhrātaraṁ svaṁ vibhīṣaṇam || 1 ||

lakṣmaṇaṁ ca mahāvīryaṁ bhujaṁ rāmasya dakṣiṇam |
sarvavānararājaṁ ca sugrīvaṁ bhīmavikramam || 2 ||

gajaṁ gavākṣaṁ gavayaṁ maindaṁ dvividamēva ca |
aṅgadaṁ caiva balinaṁ vajrahastātmajātmajam || 3 ||

hanumantaṁ ca vikrāntaṁ jāmbavantaṁ ca durjayam |
suṣēṇaṁ kumudaṁ nīlaṁ nalaṁ ca plavagarṣabham || 4 ||

kiñcidāvignahr̥dayō jātakrōdhaśca rāvaṇaḥ |
bhartsayāmāsa tau vīrau kathāntē śukasāraṇau || 5 ||

adhōmukhau tau praṇatāvabravīcchukasāraṇau |
rōṣagadgadayā vācā saṁrabdhaḥ paruṣaṁ vacaḥ || 6 ||

na tāvatsadr̥śaṁ nāma sacivairupajīvibhiḥ |
vipriyaṁ nr̥patērvaktuṁ nigrahapragrahē prabhōḥ || 7 ||

ripūṇāṁ pratikūlānāṁ yuddhārthamabhivartatām |
ubhābhyāṁ sadr̥śaṁ nāma vaktumaprastavē stavam || 8 ||

ācāryā guravō vr̥ddhā vr̥thā vāṁ paryupāsitāḥ |
sāraṁ yadrājaśāstrāṇāmanujīvyaṁ na gr̥hyatē || 9 ||

gr̥hītō vā na vijñātō bhārō jñānasya vōhyatē |
īdr̥śaiḥ sacivairyuktō mūrkhairdiṣṭyā dharāmyaham || 10 ||

kiṁ nu mr̥tyōrbhayaṁ nāsti vaktuṁ māṁ paruṣaṁ vacaḥ |
yasya mē śāsatō jihvā prayacchati śubhāśubham || 11 ||

apyēva dahanaṁ spr̥ṣṭvā vanē tiṣṭhanti pādapāḥ |
rājadōṣaparāmr̥ṣṭāstiṣṭhantē nāparādhinaḥ || 12 ||

hanyāmahaṁ tvimau pāpau śatrupakṣapraśaṁsakau |
yadi pūrvōpakāraistu na krōdhō mr̥dutāṁ vrajēt || 13 ||

apadhvaṁsata gacchadhvaṁ sannikarṣāditō mama |
na hi vāṁ hantumicchāmi smarāmyupakr̥tāni vām || 14 ||

hatāvēva kr̥taghnau tau mayi snēhaparāṅmukhau |
ēvamuktau tu savrīḍau tāvubhau śukasāraṇau || 15 ||

rāvaṇaṁ jayaśabdēna pratinandyābhiniḥsr̥tau |
abravīttu daśagrīvaḥ samīpasthaṁ mahōdaram || 16 ||

upasthāpaya mē śīghraṁ cārānnītiviśāradān |
mahōdarastathōktastu śīghramājñāpayaccarān || 17 ||

tataścārāḥ santvaritāḥ prāptāḥ pārthivaśāsanāt |
upasthitāḥ prāñjalayō vardhayitvā jayāśiṣā || 18 ||

tānabravīttatō vākyaṁ rāvaṇō rākṣasādhipaḥ |
cārānpratyāyitān śūrānbhaktānvigatasādhvasān || 19 ||

itō gacchata rāmasya vyavasāyaṁ parīkṣatha |
mantriṣvabhyantarā yē:’sya prītyā tēna samāgatāḥ || 20 ||

kathaṁ svapiti jāgarti kimanyacca kariṣyati |
vijñāya nipuṇaṁ sarvamāgantavyamaśēṣataḥ || 21 ||

cārēṇa viditaḥ śatruḥ paṇḍitairvasudhādhipaiḥ |
yuddhē svalpēna yatnēna samāsādya nirasyatē || 22 ||

cārāstu tē tathētyuktvā prahr̥ṣṭā rākṣasēśvaram |
śārdūlamagrataḥ kr̥tvā tataścakruḥ pradakṣiṇam || 23 ||

tatastē taṁ mahātmānaṁ cārā rākṣasasattamam |
kr̥tvā pradakṣiṇaṁ jagmuryatra rāmaḥ salakṣmaṇam || 24 ||

tē suvēlasya śailasya samīpē rāmalakṣmaṇau |
pracchannā dadr̥śurgatvā sasugrīvavibhīṣaṇau || 25 ||

prēkṣamāṇāścamūṁ tāṁ ca babhūvurbhayaviklavāḥ |
tē tu dharmātmanā dr̥ṣṭā rākṣasēndrēṇa rākṣasāḥ || 26 ||

vibhīṣaṇēna tatrasthā nigr̥hītā yadr̥cchayā |
śārdūlō grāhitastvēkaḥ pāpō:’yamiti rākṣasaḥ || 27 ||

mōcitaḥ sō:’pi rāmēṇa vadhyamānaḥ plavaṅgamaiḥ |
ānr̥śaṁsyēna rāmasya mōcitā rākṣasāḥ parē || 28 ||

vānarairarditāstē tu vikrāntairlaghuvikramaiḥ |
punarlaṅkāmanuprāptāḥ śvasantō naṣṭacētasaḥ || 29 ||

tatō daśagrīvamupasthitāstu tē
cārā bahirnityacarā niśācarāḥ |
girēḥ suvēlasya samīpavāsinaṁ
nyavēdayanbhīmabalaṁ mahābalāḥ || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||

yuddhakāṇḍa triṁśaḥ sargaḥ (30) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed