Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śārdūlādicāraprēṣaṇam ||
śukēna tu samākhyātāṁstāndr̥ṣṭvā hariyūthapān |
samīpasthaṁ ca rāmasya bhrātaraṁ svaṁ vibhīṣaṇam || 1 ||
lakṣmaṇaṁ ca mahāvīryaṁ bhujaṁ rāmasya dakṣiṇam |
sarvavānararājaṁ ca sugrīvaṁ bhīmavikramam || 2 ||
gajaṁ gavākṣaṁ gavayaṁ maindaṁ dvividamēva ca |
aṅgadaṁ caiva balinaṁ vajrahastātmajātmajam || 3 ||
hanumantaṁ ca vikrāntaṁ jāmbavantaṁ ca durjayam |
suṣēṇaṁ kumudaṁ nīlaṁ nalaṁ ca plavagarṣabham || 4 ||
kiñcidāvignahr̥dayō jātakrōdhaśca rāvaṇaḥ |
bhartsayāmāsa tau vīrau kathāntē śukasāraṇau || 5 ||
adhōmukhau tau praṇatāvabravīcchukasāraṇau |
rōṣagadgadayā vācā saṁrabdhaḥ paruṣaṁ vacaḥ || 6 ||
na tāvatsadr̥śaṁ nāma sacivairupajīvibhiḥ |
vipriyaṁ nr̥patērvaktuṁ nigrahapragrahē prabhōḥ || 7 ||
ripūṇāṁ pratikūlānāṁ yuddhārthamabhivartatām |
ubhābhyāṁ sadr̥śaṁ nāma vaktumaprastavē stavam || 8 ||
ācāryā guravō vr̥ddhā vr̥thā vāṁ paryupāsitāḥ |
sāraṁ yadrājaśāstrāṇāmanujīvyaṁ na gr̥hyatē || 9 ||
gr̥hītō vā na vijñātō bhārō jñānasya vōhyatē |
īdr̥śaiḥ sacivairyuktō mūrkhairdiṣṭyā dharāmyaham || 10 ||
kiṁ nu mr̥tyōrbhayaṁ nāsti vaktuṁ māṁ paruṣaṁ vacaḥ |
yasya mē śāsatō jihvā prayacchati śubhāśubham || 11 ||
apyēva dahanaṁ spr̥ṣṭvā vanē tiṣṭhanti pādapāḥ |
rājadōṣaparāmr̥ṣṭāstiṣṭhantē nāparādhinaḥ || 12 ||
hanyāmahaṁ tvimau pāpau śatrupakṣapraśaṁsakau |
yadi pūrvōpakāraistu na krōdhō mr̥dutāṁ vrajēt || 13 ||
apadhvaṁsata gacchadhvaṁ sannikarṣāditō mama |
na hi vāṁ hantumicchāmi smarāmyupakr̥tāni vām || 14 ||
hatāvēva kr̥taghnau tau mayi snēhaparāṅmukhau |
ēvamuktau tu savrīḍau tāvubhau śukasāraṇau || 15 ||
rāvaṇaṁ jayaśabdēna pratinandyābhiniḥsr̥tau |
abravīttu daśagrīvaḥ samīpasthaṁ mahōdaram || 16 ||
upasthāpaya mē śīghraṁ cārānnītiviśāradān |
mahōdarastathōktastu śīghramājñāpayaccarān || 17 ||
tataścārāḥ santvaritāḥ prāptāḥ pārthivaśāsanāt |
upasthitāḥ prāñjalayō vardhayitvā jayāśiṣā || 18 ||
tānabravīttatō vākyaṁ rāvaṇō rākṣasādhipaḥ |
cārānpratyāyitān śūrānbhaktānvigatasādhvasān || 19 ||
itō gacchata rāmasya vyavasāyaṁ parīkṣatha |
mantriṣvabhyantarā yē:’sya prītyā tēna samāgatāḥ || 20 ||
kathaṁ svapiti jāgarti kimanyacca kariṣyati |
vijñāya nipuṇaṁ sarvamāgantavyamaśēṣataḥ || 21 ||
cārēṇa viditaḥ śatruḥ paṇḍitairvasudhādhipaiḥ |
yuddhē svalpēna yatnēna samāsādya nirasyatē || 22 ||
cārāstu tē tathētyuktvā prahr̥ṣṭā rākṣasēśvaram |
śārdūlamagrataḥ kr̥tvā tataścakruḥ pradakṣiṇam || 23 ||
tatastē taṁ mahātmānaṁ cārā rākṣasasattamam |
kr̥tvā pradakṣiṇaṁ jagmuryatra rāmaḥ salakṣmaṇam || 24 ||
tē suvēlasya śailasya samīpē rāmalakṣmaṇau |
pracchannā dadr̥śurgatvā sasugrīvavibhīṣaṇau || 25 ||
prēkṣamāṇāścamūṁ tāṁ ca babhūvurbhayaviklavāḥ |
tē tu dharmātmanā dr̥ṣṭā rākṣasēndrēṇa rākṣasāḥ || 26 ||
vibhīṣaṇēna tatrasthā nigr̥hītā yadr̥cchayā |
śārdūlō grāhitastvēkaḥ pāpō:’yamiti rākṣasaḥ || 27 ||
mōcitaḥ sō:’pi rāmēṇa vadhyamānaḥ plavaṅgamaiḥ |
ānr̥śaṁsyēna rāmasya mōcitā rākṣasāḥ parē || 28 ||
vānarairarditāstē tu vikrāntairlaghuvikramaiḥ |
punarlaṅkāmanuprāptāḥ śvasantō naṣṭacētasaḥ || 29 ||
tatō daśagrīvamupasthitāstu tē
cārā bahirnityacarā niśācarāḥ |
girēḥ suvēlasya samīpavāsinaṁ
nyavēdayanbhīmabalaṁ mahābalāḥ || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnatriṁśaḥ sargaḥ || 29 ||
yuddhakāṇḍa triṁśaḥ sargaḥ (30) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.