Yuddha Kanda Sarga 30 – yuddhakāṇḍa triṁśaḥ sargaḥ (30)


|| vānarabalasaṅkhyānam ||

tatastamakṣōbhyabalaṁ laṅkādhipatayē carāḥ |
suvēlē rāghavaṁ śailē niviṣṭaṁ pratyavēdayan || 1 ||

cārāṇāṁ rāvaṇaḥ śrutvā prāptaṁ rāmaṁ mahābalam |
jātōdvēgō:’bhavatkiñcicchārdūlaṁ vākyamabravīt || 2 ||

ayathāvacca tē varṇō dīnaścāsi niśācara |
nāsi kaccidamitrāṇāṁ kruddhānāṁ vaśamāgataḥ || 3 ||

iti tēnānuśiṣṭastu vācaṁ mandamudīrayat |
tadā rākṣasaśārdūlaṁ śārdūlō bhayavihvalaḥ || 4 ||

na tē cārayituṁ śakyā rājanvānarapuṅgavāḥ |
vikrāntā balavantaśca rāghavēṇa ca rakṣitāḥ || 5 ||

nāpi sambhāṣituṁ śakyāḥ sampraśnō:’tra na labhyatē |
sarvatō rakṣyatē panthā vānaraiḥ parvatōpamaiḥ || 6 ||

praviṣṭamātrē jñātō:’haṁ balē tasminnacāritē |
balādgr̥hītō rakṣōbhirbahudhā:’smi vicālitaḥ || 7 ||

jānubhirmuṣṭibhirdantaistalaiścābhihatō bhr̥śam |
pariṇītō:’smi haribhirbalavadbhiramarṣaṇaiḥ || 8 ||

pariṇīya ca sarvatra nītō:’haṁ rāmasaṁsadam |
rudhirādigdhasarvāṅgō vihvalaścalitēndriyaḥ || 9 ||

haribhirvadhyamānaśca yācamānaḥ kr̥tāñjaliḥ |
rāghavēṇa paritrātō jīvāmīti yadr̥cchayā || 10 ||

ēṣa śailaḥ śilābhiśca pūrayitvā mahārṇavam |
dvāramāśritya laṅkāyā rāmastiṣṭhati sāyudhaḥ || 11 ||

gāruḍavyūhamāsthāya sarvatō haribhirvr̥taḥ |
māṁ visr̥jya mahātējā laṅkāmēvābhivartatē || 12 ||

purā prākāramāyāti kṣipramēkataraṁ kuru |
sītāṁ vā:’smai prayacchāśu suyuddhaṁ vā pradīyatām || 13 ||

manasā taṁ tadā prēkṣya tacchrutvā rākṣasādhipaḥ |
śārdūlaṁ sumahadvākyamathōvāca sa rāvaṇaḥ || 14 ||

yadi māṁ prati yudhyērandēvagandharvadānavāḥ |
naiva sītāṁ pradāsyāmi sarvalōkabhayādapi || 15 ||

ēvamuktvā mahātējā rāvaṇaḥ punarabravīt |
cāritā bhavatā sēnā kē:’tra śūrāḥ plavaṅgamāḥ || 16 ||

kīdr̥śāḥ kimprabhāḥ saumya vānarā yē durāsadāḥ |
kasya putrāśca pautrāśca tattvamākhyāhi rākṣasa || 17 ||

tathā:’tra pratipatsyāmi jñātvā tēṣāṁ balābalam |
avaśyaṁ balasaṅkhyānaṁ kartavyaṁ yuddhamicchatām || 18 ||

tathaivamuktaḥ śārdūlō rāvaṇēnōttamaścaraḥ |
idaṁ vacanamārēbhē vaktuṁ rāvaṇasannidhau || 19 ||

atharkṣarajasaḥ putrō yudhi rājā sudurjayaḥ |
gadgadasyātha putrō:’tra jāmbavāniti viśrutaḥ || 20 ||

gadgadasyaiva putrō:’nyō guruputraḥ śatakratōḥ |
kadanaṁ yasya putrēṇa kr̥tamēkēna rakṣasām || 21 ||

suṣēṇaścāpi dharmātmā putrō dharmasya vīryavān |
saumyaḥ sōmātmajaścātra rājan dadhimukhaḥ kapiḥ || 22 ||

sumukhō durmukhaścātra vēgadarśī ca vānaraḥ |
mr̥tyurvānararūpēṇa nūnaṁ sr̥ṣṭaḥ svayambhuvā || 23 ||

putrō hutavahasyātha nīlaḥ sēnāpatiḥ svayam |
anilasya ca putrō:’tra hanumāniti viśrutaḥ || 24 ||

naptā śakrasya durdharṣō balavānaṅgadō yuvā |
maindaśca dvividaścōbhau balināvaśvisambhavau || 25 ||

putrā vaivasvatasyātra pañca kālāntakōpamaḥ |
gajō gavākṣō gavayaḥ śarabhō gandhamādanaḥ || 26 ||

daśa vānarakōṭyaśca śūrāṇāṁ yuddhakāṅkṣiṇām |
śrīmatāṁ dēvaputrāṇāṁ śēṣaṁ nākhyātumutsahē || 27 ||

putrō daśarathasyaiṣa siṁhasaṁhananō yuvā |
dūṣaṇō nihatō yēna kharaśca triśirāstathā || 28 ||

nāsti rāmasya sadr̥śō vikramē bhuvi kaścana |
virādhō nihatō yēna kabandhaścāntakōpamaḥ || 29 ||

vaktuṁ na śaktō rāmasya naraḥ kaścidguṇān kṣitau |
janasthānagatā yēna yāvantō rākṣasā hatāḥ || 30 ||

lakṣmaṇaścātra dharmātmā mātaṅgānāmivarṣabhaḥ |
yasya bāṇapathaṁ prāpya na jīvēdapi vāsavaḥ || 31 ||

śvētō jyōtirmukhaścātra bhāskarasyātmasambhavau |
varuṇasya ca putrō:’nyō hēmakūṭaḥ plavaṅgamaḥ || 32 ||

viśvakarmasutō vīrō nalaḥ plavagasattamaḥ |
vikrāntō balavānatra vasuputraḥ sudurdharaḥ || 33 ||

rākṣasānāṁ variṣṭhaśca tava bhrātā vibhīṣaṇaḥ |
parigr̥hya purīṁ laṅkāṁ rāghavasya hitē rataḥ || 34 ||

iti sarvaṁ samākhyātaṁ tavēdaṁ vānaraṁ balam |
suvēlē:’dhiṣṭhitaṁ śailē śēṣakāryē bhavāngatiḥ || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē triṁśaḥ sargaḥ || 30 ||

yuddhakāṇḍa ēkatriṁśaḥ sargaḥ (31) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed