Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vidyujjihvamāyāprayōgaḥ ||
tatastamakṣōbhyabalaṁ laṅkādhipatayē carāḥ |
suvēlē rāghavaṁ śailē niviṣṭaṁ pratyavēdayan || 1 ||
cārāṇāṁ rāvaṇaḥ śrutvā prāptaṁ rāmaṁ mahābalam |
jātōdvēgō:’bhavatkiñcitsacivānidamabravīt || 2 ||
mantriṇaḥ śīghramāyāntu sarvē vai susamāhitāḥ |
ayaṁ nō mantrakālō hi samprāpta iti rākṣasāḥ || 3 ||
tasya tacchāsanaṁ śrutvā mantriṇō:’bhyāgaman drutam |
tataḥ sa mantrayāmāsa sacivaiḥ rākṣasaiḥ saha || 4 ||
mantrayitvā sa durdharṣaḥ kṣamaṁ yatsamanantaram |
visarjayitvā sacivānpravivēśa svamālayam || 5 ||
tatō rākṣasamāhūya vidyujjihvaṁ mahābalam |
māyāvidaṁ mahāmāyaḥ prāviśadyatra maithilī || 6 ||
vidyujjihvaṁ ca māyājñamabravīdrākṣasādhipaḥ |
mōhayiṣyāvahē sītāṁ māyayā janakātmajām || 7 ||
śirō māyāmayaṁ gr̥hya rāghavasya niśācara |
tvaṁ māṁ samupatiṣṭhasva mahacca saśaraṁ dhanuḥ || 8 ||
ēvamuktastathētyāha vidyujjihvō niśācaraḥ |
[* darśayāmāsa tāṁ māyāṁ suprayuktāṁ sa rāvaṇē | *]
tasya tuṣṭō:’bhavadrājā pradadau ca vibhūṣaṇam || 9 ||
aśōkavanikāyāṁ tu sītādarśanalālasaḥ |
nairr̥tānāmadhipatiḥ saṁvivēśa mahābalaḥ || 10 ||
tatō dīnāmadainyārhāṁ dadarśa dhanadānujaḥ |
adhōmukhīṁ śōkaparāmupaviṣṭāṁ mahītalē || 11 ||
bhartāramēva dhyāyantīmaśōkavanikāṁ gatām |
upāsyamānāṁ ghōrābhī rākṣasībhiritastataḥ || 12 ||
[* adhikapāṭhaḥ –
rākṣasībhirvr̥tāṁ sītāṁ pūrṇacandranibhānanām |
utpātamēghajālābhiścandrarēkhāmivāvr̥tām ||
bhūṣaṇairuttamaiḥ kaiścinmaṅgalārthamalaṅkr̥tām |
carantīṁ mārutōddhūtāṁ kṣiptāṁ puṣpalatāmiva ||
harṣaśōkāntarē magnāṁ viṣādasya vilakṣaṇām |
stimitāmiva gāṁbhīryānnadīṁ bhāgīrathīmiva ||
*]
upasr̥tya tataḥ sītāṁ praharṣaṁ nāma kīrtayan |
idaṁ ca vacanaṁ dhr̥ṣṭamuvāca janakātmajām || 13 ||
sāntvamānā mayā bhadrē yamupāśritya valgasē | [sāntvya]
kharahantā sa tē bhartā rāghavaḥ samarē hataḥ || 14 ||
chinnaṁ tē sarvatō mūlaṁ darpastē vihatō mayā |
vyasanēnātmanaḥ sītē mama bhāryā bhaviṣyasi || 15 ||
visr̥jēmāṁ matiṁ mūḍhē kiṁ mr̥tēna kariṣyasi |
bhavasva bhadrē bhāryāṇāṁ sarvāsāmīśvarī mama || 16 ||
alpapuṇyē nivr̥ttārthē mūḍhē paṇḍitamānini |
śr̥ṇu bhartr̥vadhaṁ sītē ghōraṁ vr̥travadhaṁ yathā || 17 ||
samāyātaḥ samudrāntaṁ māṁ hantuṁ kila rāghavaḥ |
vānarēndrapraṇītēna balēna mahatā vr̥taḥ || 18 ||
saniviṣṭaḥ samudrasya pīḍya tīramathōttaram |
balēna mahatā rāmō vrajatyastaṁ divākarē || 19 ||
athādhvani pariśrāntamardharātrē sthitaṁ balam |
sukhasuptaṁ samāsādya cāritaṁ prathamaṁ caraiḥ || 20 ||
tatprahastapraṇītēna balēna mahatā mama |
balamasya hataṁ rātrau yatra rāmaḥ salakṣmaṇaḥ || 21 ||
paṭ-ṭiśānparighāṁścakrān daṇḍānkhaḍgānmahāyasān |
bāṇajālāni śūlāni bhāsvarānkūṭamudgarān || 22 ||
yaṣṭīśca tōmarān śaktīścakrāṇi musalāni ca |
udyamyōdyamya rakṣōbhirvānarēṣu nipātitāḥ || 23 ||
atha suptasya rāmasya prahastēna pramāthinā |
asaktaṁ kr̥tahastēna śiraśchinnaṁ mahāsinā || 24 ||
vibhīṣaṇaḥ samutpatya nigr̥hītō yadr̥cchayā |
diśaḥ pravrājitaḥ sarvērlakṣmaṇaḥ plavagaiḥ saha || 25 ||
sugrīvō grīvayā śētē bhagnayā plavagādhipaḥ |
nirastahanukaḥ śētē hanumānrākṣasairhataḥ || 26 ||
jāmbavānatha jānubhyāmutpatannihatō yudhi |
paṭ-ṭiśairbahubhiśchinnō nikr̥ttaḥ pādapō yathā || 27 ||
maindaśca dvividaścōbhau nihatau vānararṣabhau |
niśvasantau rudantau ca rudhirēṇa pariplutau || 28 ||
asinā vyāyatau chinnau madhyē hyariniṣūdanau |
anutiṣṭhati mēdinyāṁ panasaḥ panasō yathā || 29 ||
nārācairbahubhiśchinnaḥ śētē daryāṁ darīmukhaḥ |
kumudastu mahātējā niṣkūjaḥ sāyakaiḥ kr̥taḥ || 30 ||
aṅgadō bahubhiśchinnaḥ śarairāsādya rākṣasaiḥ |
patitō rudhirōdgārī kṣitau nipatitāṅgadaḥ || 31 ||
harayō mathitā nāgairathajātaistathā:’parē |
śāyitā mr̥ditāścāśvairvāyuvēgairivāmbudāḥ || 32 ||
prahr̥tāścāparē trastā hanyamānā jaghanyataḥ |
abhidrutāstu rakṣōbhiḥ siṁhairiva mahādvipāḥ || 33 ||
sāgarē patitāḥ kēcitkēcidgaganamāśritāḥ |
r̥kṣā vr̥kṣānupārūḍhā vānarīṁ vr̥ttimāśritāḥ || 34 ||
sāgarasya ca tīrēṣu śailēṣu ca vanēṣu ca |
piṅgalāstē virūpākṣairbahubhirbahavō hatāḥ || 35 ||
ēvaṁ tava hatō bhartā sasainyō mama sēnayā |
kṣatajārdraṁ rajōdhvastamidaṁ cāsyāhr̥taṁ śiraḥ || 36 ||
tataḥ paramadurdharṣō rāvaṇō rākṣasādhipaḥ |
sītāyāmupaśr̥ṇvantyāṁ rākṣasīmidamabravīt || 37 ||
rākṣasaṁ krūrakarmāṇaṁ vidyujjihvaṁ tvamānaya |
yēna tadrāghavaśiraḥ saṅgrāmātsvayamāhr̥tam || 38 ||
vidyujjihvastatō gr̥hya śirastatsaśarāsanam |
praṇāmaṁ śirasā kr̥tvā rāvaṇasyāgrataḥ sthitaḥ || 39 ||
tamabravīttatō rājā rāvaṇō rākṣasaṁ sthitam |
vidyujjihvaṁ mahājihvaṁ samīpaparivartinam || 40 ||
agrataḥ kuru sītāyāḥ śīghraṁ dāśarathēḥ śiraḥ |
avasthāṁ paścimāṁ bhartuḥ kr̥paṇā sādhu paśyatu || 41 ||
ēvamuktaṁ tu tadrakṣaḥ śirastatpriyadarśanam |
upa nikṣipya sītāyāḥ kṣipramantaradhīyata || 42 ||
rāvaṇaścāpi cikṣēpa bhāsvaraṁ kārmukaṁ mahat |
triṣu lōkēṣu vikhyātaṁ sītāmidamuvāca ca || 43 ||
idaṁ tattava rāmasya kārmukaṁ jyāsamāyutam |
iha prahastēnānītaṁ hatvā taṁ niśi mānuṣam || 44 ||
sa vidyujjihvēna sahaiva tacchirō
dhanuśca bhūmau vinikīrya rāvaṇaḥ |
vidēharājasya sutāṁ yaśasvinīṁ
tatō:’bravīttāṁ bhava mē vaśānugā || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
yuddhakāṇḍa dvātriṁśaḥ sargaḥ (32) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.