Yuddha Kanda Sarga 31 – yuddhakāṇḍa ēkatriṁśaḥ sargaḥ (31)


|| vidyujjihvamāyāprayōgaḥ ||

tatastamakṣōbhyabalaṁ laṅkādhipatayē carāḥ |
suvēlē rāghavaṁ śailē niviṣṭaṁ pratyavēdayan || 1 ||

cārāṇāṁ rāvaṇaḥ śrutvā prāptaṁ rāmaṁ mahābalam |
jātōdvēgō:’bhavatkiñcitsacivānidamabravīt || 2 ||

mantriṇaḥ śīghramāyāntu sarvē vai susamāhitāḥ |
ayaṁ nō mantrakālō hi samprāpta iti rākṣasāḥ || 3 ||

tasya tacchāsanaṁ śrutvā mantriṇō:’bhyāgaman drutam |
tataḥ sa mantrayāmāsa sacivaiḥ rākṣasaiḥ saha || 4 ||

mantrayitvā sa durdharṣaḥ kṣamaṁ yatsamanantaram |
visarjayitvā sacivānpravivēśa svamālayam || 5 ||

tatō rākṣasamāhūya vidyujjihvaṁ mahābalam |
māyāvidaṁ mahāmāyaḥ prāviśadyatra maithilī || 6 ||

vidyujjihvaṁ ca māyājñamabravīdrākṣasādhipaḥ |
mōhayiṣyāvahē sītāṁ māyayā janakātmajām || 7 ||

śirō māyāmayaṁ gr̥hya rāghavasya niśācara |
tvaṁ māṁ samupatiṣṭhasva mahacca saśaraṁ dhanuḥ || 8 ||

ēvamuktastathētyāha vidyujjihvō niśācaraḥ |
[* darśayāmāsa tāṁ māyāṁ suprayuktāṁ sa rāvaṇē | *]
tasya tuṣṭō:’bhavadrājā pradadau ca vibhūṣaṇam || 9 ||

aśōkavanikāyāṁ tu sītādarśanalālasaḥ |
nairr̥tānāmadhipatiḥ saṁvivēśa mahābalaḥ || 10 ||

tatō dīnāmadainyārhāṁ dadarśa dhanadānujaḥ |
adhōmukhīṁ śōkaparāmupaviṣṭāṁ mahītalē || 11 ||

bhartāramēva dhyāyantīmaśōkavanikāṁ gatām |
upāsyamānāṁ ghōrābhī rākṣasībhiritastataḥ || 12 ||

[* adhikapāṭhaḥ –
rākṣasībhirvr̥tāṁ sītāṁ pūrṇacandranibhānanām |
utpātamēghajālābhiścandrarēkhāmivāvr̥tām ||

bhūṣaṇairuttamaiḥ kaiścinmaṅgalārthamalaṅkr̥tām |
carantīṁ mārutōddhūtāṁ kṣiptāṁ puṣpalatāmiva ||

harṣaśōkāntarē magnāṁ viṣādasya vilakṣaṇām |
stimitāmiva gāṁbhīryānnadīṁ bhāgīrathīmiva ||
*]

upasr̥tya tataḥ sītāṁ praharṣaṁ nāma kīrtayan |
idaṁ ca vacanaṁ dhr̥ṣṭamuvāca janakātmajām || 13 ||

sāntvamānā mayā bhadrē yamupāśritya valgasē | [sāntvya]
kharahantā sa tē bhartā rāghavaḥ samarē hataḥ || 14 ||

chinnaṁ tē sarvatō mūlaṁ darpastē vihatō mayā |
vyasanēnātmanaḥ sītē mama bhāryā bhaviṣyasi || 15 ||

visr̥jēmāṁ matiṁ mūḍhē kiṁ mr̥tēna kariṣyasi |
bhavasva bhadrē bhāryāṇāṁ sarvāsāmīśvarī mama || 16 ||

alpapuṇyē nivr̥ttārthē mūḍhē paṇḍitamānini |
śr̥ṇu bhartr̥vadhaṁ sītē ghōraṁ vr̥travadhaṁ yathā || 17 ||

samāyātaḥ samudrāntaṁ māṁ hantuṁ kila rāghavaḥ |
vānarēndrapraṇītēna balēna mahatā vr̥taḥ || 18 ||

saniviṣṭaḥ samudrasya pīḍya tīramathōttaram |
balēna mahatā rāmō vrajatyastaṁ divākarē || 19 ||

athādhvani pariśrāntamardharātrē sthitaṁ balam |
sukhasuptaṁ samāsādya cāritaṁ prathamaṁ caraiḥ || 20 ||

tatprahastapraṇītēna balēna mahatā mama |
balamasya hataṁ rātrau yatra rāmaḥ salakṣmaṇaḥ || 21 ||

paṭ-ṭiśānparighāṁścakrān daṇḍānkhaḍgānmahāyasān |
bāṇajālāni śūlāni bhāsvarānkūṭamudgarān || 22 ||

yaṣṭīśca tōmarān śaktīścakrāṇi musalāni ca |
udyamyōdyamya rakṣōbhirvānarēṣu nipātitāḥ || 23 ||

atha suptasya rāmasya prahastēna pramāthinā |
asaktaṁ kr̥tahastēna śiraśchinnaṁ mahāsinā || 24 ||

vibhīṣaṇaḥ samutpatya nigr̥hītō yadr̥cchayā |
diśaḥ pravrājitaḥ sarvērlakṣmaṇaḥ plavagaiḥ saha || 25 ||

sugrīvō grīvayā śētē bhagnayā plavagādhipaḥ |
nirastahanukaḥ śētē hanumānrākṣasairhataḥ || 26 ||

jāmbavānatha jānubhyāmutpatannihatō yudhi |
paṭ-ṭiśairbahubhiśchinnō nikr̥ttaḥ pādapō yathā || 27 ||

maindaśca dvividaścōbhau nihatau vānararṣabhau |
niśvasantau rudantau ca rudhirēṇa pariplutau || 28 ||

asinā vyāyatau chinnau madhyē hyariniṣūdanau |
anutiṣṭhati mēdinyāṁ panasaḥ panasō yathā || 29 ||

nārācairbahubhiśchinnaḥ śētē daryāṁ darīmukhaḥ |
kumudastu mahātējā niṣkūjaḥ sāyakaiḥ kr̥taḥ || 30 ||

aṅgadō bahubhiśchinnaḥ śarairāsādya rākṣasaiḥ |
patitō rudhirōdgārī kṣitau nipatitāṅgadaḥ || 31 ||

harayō mathitā nāgairathajātaistathā:’parē |
śāyitā mr̥ditāścāśvairvāyuvēgairivāmbudāḥ || 32 ||

prahr̥tāścāparē trastā hanyamānā jaghanyataḥ |
abhidrutāstu rakṣōbhiḥ siṁhairiva mahādvipāḥ || 33 ||

sāgarē patitāḥ kēcitkēcidgaganamāśritāḥ |
r̥kṣā vr̥kṣānupārūḍhā vānarīṁ vr̥ttimāśritāḥ || 34 ||

sāgarasya ca tīrēṣu śailēṣu ca vanēṣu ca |
piṅgalāstē virūpākṣairbahubhirbahavō hatāḥ || 35 ||

ēvaṁ tava hatō bhartā sasainyō mama sēnayā |
kṣatajārdraṁ rajōdhvastamidaṁ cāsyāhr̥taṁ śiraḥ || 36 ||

tataḥ paramadurdharṣō rāvaṇō rākṣasādhipaḥ |
sītāyāmupaśr̥ṇvantyāṁ rākṣasīmidamabravīt || 37 ||

rākṣasaṁ krūrakarmāṇaṁ vidyujjihvaṁ tvamānaya |
yēna tadrāghavaśiraḥ saṅgrāmātsvayamāhr̥tam || 38 ||

vidyujjihvastatō gr̥hya śirastatsaśarāsanam |
praṇāmaṁ śirasā kr̥tvā rāvaṇasyāgrataḥ sthitaḥ || 39 ||

tamabravīttatō rājā rāvaṇō rākṣasaṁ sthitam |
vidyujjihvaṁ mahājihvaṁ samīpaparivartinam || 40 ||

agrataḥ kuru sītāyāḥ śīghraṁ dāśarathēḥ śiraḥ |
avasthāṁ paścimāṁ bhartuḥ kr̥paṇā sādhu paśyatu || 41 ||

ēvamuktaṁ tu tadrakṣaḥ śirastatpriyadarśanam |
upa nikṣipya sītāyāḥ kṣipramantaradhīyata || 42 ||

rāvaṇaścāpi cikṣēpa bhāsvaraṁ kārmukaṁ mahat |
triṣu lōkēṣu vikhyātaṁ sītāmidamuvāca ca || 43 ||

idaṁ tattava rāmasya kārmukaṁ jyāsamāyutam |
iha prahastēnānītaṁ hatvā taṁ niśi mānuṣam || 44 ||

sa vidyujjihvēna sahaiva tacchirō
dhanuśca bhūmau vinikīrya rāvaṇaḥ |
vidēharājasya sutāṁ yaśasvinīṁ
tatō:’bravīttāṁ bhava mē vaśānugā || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||

yuddhakāṇḍa dvātriṁśaḥ sargaḥ (32) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed