Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| sītāvilāpaḥ ||
sā sītā tacchirō dr̥ṣṭvā tacca kārmukamuttamam |
sugrīvapratisaṁsargamākhyātaṁ ca hanūmatā || 1 ||
nayanē mukhavarṇaṁ ca bhartustatsadr̥śaṁ mukham |
kēśānkēśāntadēśaṁ ca taṁ ca cūḍāmaṇiṁ śubham || 2 ||
ētaiḥ sarvairabhijñānairabhijñāya suduḥkhitā |
vijagarhē:’tra kaikēyīṁ krōśantī kurarī yathā || 3 ||
sakāmā bhava kaikēyi hatō:’yaṁ kulanandanaḥ |
kulamutsāditaṁ sarvaṁ tvayā kalahaśīlayā || 4 ||
āryēṇa kiṁ tē kaikēyi kr̥taṁ rāmēṇa vipriyam |
tadgr̥hāccīravasanaṁ dattvā pravrājitō vanam || 5 ||
[* idānīṁ sa hi dharmātmā rākṣasaiśca kathaṁ hataḥ | *]
ēvamuktvā tu vaidēhī vēpamānā tapasvinī || 6 ||
jagāma jagatīṁ bālā chinnā tu kadalī yathā |
sā muhūrtātsamāśvāsya pratilabhya ca cētanām || 7 ||
tacchiraḥ samupāghrāya vilalāpāyatēkṣaṇā |
hā hatā:’smi mahābāhō vīravratamanuvratā || 8 ||
imāṁ tē paścimāvasthāṁ gatā:’smi vidhavā kr̥tā |
prathamaṁ maraṇaṁ nāryō bharturvaiguṇyamucyatē || 9 ||
suvr̥ttaḥ sādhuvr̥ttāyāḥ saṁvr̥ttastvaṁ mamāgrataḥ |
duḥkhādduḥkhaṁ prapannāyā magnāyā śōkasāgarē || 10 ||
yō hi māmudyatastrātuṁ sō:’pi tvaṁ vinipātitaḥ |
sā śvaśrūrmama kausalyā tvayā putrēṇa rāghava || 11 ||
vatsēnēva yathā dhēnurvivatsā vatsalā kr̥tā |
ādiṣṭaṁ dīrghamāyustē yairacintyaparākrama || 12 ||
anr̥taṁ vacanaṁ tēṣāmalpāyurasi rāghava |
athavā naśyati prajñā prājñasyāpi satastava || 13 ||
pacatyēnaṁ yathā kālō bhūtānāṁ prabhavō hyayam |
adr̥ṣṭaṁ mr̥tyumāpannaḥ kasmāttvaṁ nayaśāstravit || 14 ||
vyasanānāmupāyajñaḥ kuśalō hyasi varjanē |
tathā tvaṁ sampariṣvajya raudrayātinr̥śaṁsayā || 15 ||
kālarātryā mamācchidya hr̥taḥ kamalalōcana |
upaśēṣē mahābāhō māṁ vihāya tapasvinīm || 16 ||
priyāmiva samāśliṣya pr̥thivīṁ puruṣarṣabha |
arcitaṁ satataṁ yattadgandhamālyairmayā tava || 17 ||
idaṁ tē matpriyaṁ vīra dhanuḥ kāñcanabhūṣaṇam |
pitrā daśarathēna tvaṁ śvaśurēṇa mamānagha || 18 ||
sarvaiśca pitr̥bhiḥ sārdhaṁ nūnaṁ svargē samāgataḥ |
divi nakṣatrabhūtastvaṁ mahatkarmakr̥tāṁ priyam || 19 ||
puṇyaṁ rājarṣivaṁśaṁ tvamātmanaḥ samavēkṣasē |
kiṁ māṁ na prēkṣasē rājan kiṁ māṁ na pratibhāṣasē || 20 ||
bālāṁ bālyēna samprāptāṁ bhāryāṁ māṁ sahacāriṇīm |
saṁśrutaṁ gr̥hṇatā pāṇiṁ cariṣyāmīti yattvayā || 21 ||
smara tanmama kākutstha naya māmapi duḥkhitām |
kasmānmāmapahāya tvaṁ gatō gatimatāṁ vara || 22 ||
asmāllōkādamuṁ lōkaṁ tyaktvā māmapi duḥkhitām |
kalyāṇairucitaṁ yattatpariṣvaktaṁ mayaiva tu || 23 ||
kravyādaistaccharīraṁ tē nūnaṁ viparikr̥ṣyatē |
agniṣṭōmādibhiryajñairiṣṭavānāptadakṣiṇaiḥ || 24 ||
agnihōtrēṇa saṁskāraṁ kēna tvaṁ tu na lapsyasē |
pravrajyāmupapannānāṁ trayāṇāmēkamāgatam || 25 ||
pariprakṣyati kausalyā lakṣmaṇaṁ śōkalālasā |
sa tasyāḥ paripr̥cchantyā vadhaṁ mitrabalasya tē || 26 ||
tava cākhyāsyatē nūnaṁ niśāyāṁ rākṣasairvadham |
sā tvāṁ suptaṁ hataṁ śrutvā māṁ ca rakṣōgr̥haṁ gatām || 27 ||
hr̥dayēnāvadīrṇēna na bhaviṣyati rāghava |
mama hētōranāryāyā hyanarhaḥ pārthivātmajaḥ || 28 ||
rāmaḥ sāgaramuttīrya sattvavāngōṣpadē hataḥ |
ahaṁ dāśarathēnōḍhā mōhātsvakulapāṁsanī || 29 ||
āryaputrasya rāmasya bhāryā mr̥tyurajāyata |
nūnamanyāṁ mayā jātiṁ vāritaṁ dānamuttamam || 30 ||
yā:’hamadyēha śōcāmi bhāryā sarvātithērapi |
sādhu pātaya māṁ kṣipraṁ rāmasyōpari rāvaṇa || 31 ||
samānaya patiṁ patnyā kuru kalyāṇamuttamam |
śirasā mē śiraścāsya kāyaṁ kāyēna yōjaya || 32 ||
rāvaṇānugamiṣyāmi gatiṁ bharturmahātmanaḥ |
[* muhūrtamapi nēcchāmi jīvituṁ pāpajīvitā *] || 33 ||
iti sā duḥkhasantaptā vilalāpāyatēkṣaṇā |
bhartuḥ śirō dhanustatra samīkṣya ca punaḥ punaḥ || 34 ||
ēvaṁ lālapyamānāyāṁ sītāyāṁ tatra rākṣasaḥ |
abhicakrāma bhartāramanīkasthaḥ kr̥tāñjaliḥ || 35 ||
vijayasvāryaputrēti sō:’bhivādya prasādya ca |
nyavēdayadanuprāptaṁ prahastaṁ vāhinīpatim || 36 ||
amātyaiḥ sahitaiḥ sarvaiḥ prahastaḥ samupasthitaḥ |
tēna darśanakāmēna vayaṁ prasthāpitāḥ prabhō || 37 ||
nūnamasti mahārāja rājabhāvāt kṣamānvitam |
kiñcidātyayikaṁ kāryaṁ tēṣāṁ tvaṁ darśanaṁ kuru || 38 ||
ētacchrutvā daśagrīvō rākṣasaprativēditam |
aśōkavanikāṁ tyaktvā mantriṇāṁ darśanaṁ yayau || 39 ||
sa tu sarvaṁ samarthyaiva mantribhiḥ kr̥tyamātmanaḥ |
sabhāṁ praviśya vidadhē viditvā rāmavikramam || 40 ||
antardhānaṁ tu tacchīrṣaṁ tacca kārmukamuttamam |
jagāma rāvaṇasyaiva niryāṇasamanantaram || 41 ||
rākṣasēndrastu taiḥ sārdhaṁ mantribhirbhīmavikramaiḥ |
samarthayāmāsa tadā rāmakāryaviniścayam || 42 ||
avidūrasthitānsarvānbalādhyakṣānhitaiṣiṇaḥ |
abravītkālasadr̥śaṁ rāvaṇō rākṣasādhipaḥ || 43 ||
śīghraṁ bhērīninādēna sphuṭakōṇāhatēna mē |
samānayadhvaṁ sainyāni vaktavyaṁ ca na kāraṇam || 44 ||
tatastathēti pratigr̥hya tadvacō
balādhipāstē mahadātmanō balam |
samānayaṁścaiva samāgamaṁ ca tē
nyavēdayanbhartari yuddhakāṅkṣiṇi || 45 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||
yuddhakāṇḍa trayastriṁśaḥ sargaḥ (33) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.