Yuddha Kanda Sarga 32 – yuddhakāṇḍa dvātriṁśaḥ sargaḥ (32)


|| sītāvilāpaḥ ||

sā sītā tacchirō dr̥ṣṭvā tacca kārmukamuttamam |
sugrīvapratisaṁsargamākhyātaṁ ca hanūmatā || 1 ||

nayanē mukhavarṇaṁ ca bhartustatsadr̥śaṁ mukham |
kēśānkēśāntadēśaṁ ca taṁ ca cūḍāmaṇiṁ śubham || 2 ||

ētaiḥ sarvairabhijñānairabhijñāya suduḥkhitā |
vijagarhē:’tra kaikēyīṁ krōśantī kurarī yathā || 3 ||

sakāmā bhava kaikēyi hatō:’yaṁ kulanandanaḥ |
kulamutsāditaṁ sarvaṁ tvayā kalahaśīlayā || 4 ||

āryēṇa kiṁ tē kaikēyi kr̥taṁ rāmēṇa vipriyam |
tadgr̥hāccīravasanaṁ dattvā pravrājitō vanam || 5 ||

[* idānīṁ sa hi dharmātmā rākṣasaiśca kathaṁ hataḥ | *]
ēvamuktvā tu vaidēhī vēpamānā tapasvinī || 6 ||

jagāma jagatīṁ bālā chinnā tu kadalī yathā |
sā muhūrtātsamāśvāsya pratilabhya ca cētanām || 7 ||

tacchiraḥ samupāghrāya vilalāpāyatēkṣaṇā |
hā hatā:’smi mahābāhō vīravratamanuvratā || 8 ||

imāṁ tē paścimāvasthāṁ gatā:’smi vidhavā kr̥tā |
prathamaṁ maraṇaṁ nāryō bharturvaiguṇyamucyatē || 9 ||

suvr̥ttaḥ sādhuvr̥ttāyāḥ saṁvr̥ttastvaṁ mamāgrataḥ |
duḥkhādduḥkhaṁ prapannāyā magnāyā śōkasāgarē || 10 ||

yō hi māmudyatastrātuṁ sō:’pi tvaṁ vinipātitaḥ |
sā śvaśrūrmama kausalyā tvayā putrēṇa rāghava || 11 ||

vatsēnēva yathā dhēnurvivatsā vatsalā kr̥tā |
ādiṣṭaṁ dīrghamāyustē yairacintyaparākrama || 12 ||

anr̥taṁ vacanaṁ tēṣāmalpāyurasi rāghava |
athavā naśyati prajñā prājñasyāpi satastava || 13 ||

pacatyēnaṁ yathā kālō bhūtānāṁ prabhavō hyayam |
adr̥ṣṭaṁ mr̥tyumāpannaḥ kasmāttvaṁ nayaśāstravit || 14 ||

vyasanānāmupāyajñaḥ kuśalō hyasi varjanē |
tathā tvaṁ sampariṣvajya raudrayātinr̥śaṁsayā || 15 ||

kālarātryā mamācchidya hr̥taḥ kamalalōcana |
upaśēṣē mahābāhō māṁ vihāya tapasvinīm || 16 ||

priyāmiva samāśliṣya pr̥thivīṁ puruṣarṣabha |
arcitaṁ satataṁ yattadgandhamālyairmayā tava || 17 ||

idaṁ tē matpriyaṁ vīra dhanuḥ kāñcanabhūṣaṇam |
pitrā daśarathēna tvaṁ śvaśurēṇa mamānagha || 18 ||

sarvaiśca pitr̥bhiḥ sārdhaṁ nūnaṁ svargē samāgataḥ |
divi nakṣatrabhūtastvaṁ mahatkarmakr̥tāṁ priyam || 19 ||

puṇyaṁ rājarṣivaṁśaṁ tvamātmanaḥ samavēkṣasē |
kiṁ māṁ na prēkṣasē rājan kiṁ māṁ na pratibhāṣasē || 20 ||

bālāṁ bālyēna samprāptāṁ bhāryāṁ māṁ sahacāriṇīm |
saṁśrutaṁ gr̥hṇatā pāṇiṁ cariṣyāmīti yattvayā || 21 ||

smara tanmama kākutstha naya māmapi duḥkhitām |
kasmānmāmapahāya tvaṁ gatō gatimatāṁ vara || 22 ||

asmāllōkādamuṁ lōkaṁ tyaktvā māmapi duḥkhitām |
kalyāṇairucitaṁ yattatpariṣvaktaṁ mayaiva tu || 23 ||

kravyādaistaccharīraṁ tē nūnaṁ viparikr̥ṣyatē |
agniṣṭōmādibhiryajñairiṣṭavānāptadakṣiṇaiḥ || 24 ||

agnihōtrēṇa saṁskāraṁ kēna tvaṁ tu na lapsyasē |
pravrajyāmupapannānāṁ trayāṇāmēkamāgatam || 25 ||

pariprakṣyati kausalyā lakṣmaṇaṁ śōkalālasā |
sa tasyāḥ paripr̥cchantyā vadhaṁ mitrabalasya tē || 26 ||

tava cākhyāsyatē nūnaṁ niśāyāṁ rākṣasairvadham |
sā tvāṁ suptaṁ hataṁ śrutvā māṁ ca rakṣōgr̥haṁ gatām || 27 ||

hr̥dayēnāvadīrṇēna na bhaviṣyati rāghava |
mama hētōranāryāyā hyanarhaḥ pārthivātmajaḥ || 28 ||

rāmaḥ sāgaramuttīrya sattvavāngōṣpadē hataḥ |
ahaṁ dāśarathēnōḍhā mōhātsvakulapāṁsanī || 29 ||

āryaputrasya rāmasya bhāryā mr̥tyurajāyata |
nūnamanyāṁ mayā jātiṁ vāritaṁ dānamuttamam || 30 ||

yā:’hamadyēha śōcāmi bhāryā sarvātithērapi |
sādhu pātaya māṁ kṣipraṁ rāmasyōpari rāvaṇa || 31 ||

samānaya patiṁ patnyā kuru kalyāṇamuttamam |
śirasā mē śiraścāsya kāyaṁ kāyēna yōjaya || 32 ||

rāvaṇānugamiṣyāmi gatiṁ bharturmahātmanaḥ |
[* muhūrtamapi nēcchāmi jīvituṁ pāpajīvitā *] || 33 ||

iti sā duḥkhasantaptā vilalāpāyatēkṣaṇā |
bhartuḥ śirō dhanustatra samīkṣya ca punaḥ punaḥ || 34 ||

ēvaṁ lālapyamānāyāṁ sītāyāṁ tatra rākṣasaḥ |
abhicakrāma bhartāramanīkasthaḥ kr̥tāñjaliḥ || 35 ||

vijayasvāryaputrēti sō:’bhivādya prasādya ca |
nyavēdayadanuprāptaṁ prahastaṁ vāhinīpatim || 36 ||

amātyaiḥ sahitaiḥ sarvaiḥ prahastaḥ samupasthitaḥ |
tēna darśanakāmēna vayaṁ prasthāpitāḥ prabhō || 37 ||

nūnamasti mahārāja rājabhāvāt kṣamānvitam |
kiñcidātyayikaṁ kāryaṁ tēṣāṁ tvaṁ darśanaṁ kuru || 38 ||

ētacchrutvā daśagrīvō rākṣasaprativēditam |
aśōkavanikāṁ tyaktvā mantriṇāṁ darśanaṁ yayau || 39 ||

sa tu sarvaṁ samarthyaiva mantribhiḥ kr̥tyamātmanaḥ |
sabhāṁ praviśya vidadhē viditvā rāmavikramam || 40 ||

antardhānaṁ tu tacchīrṣaṁ tacca kārmukamuttamam |
jagāma rāvaṇasyaiva niryāṇasamanantaram || 41 ||

rākṣasēndrastu taiḥ sārdhaṁ mantribhirbhīmavikramaiḥ |
samarthayāmāsa tadā rāmakāryaviniścayam || 42 ||

avidūrasthitānsarvānbalādhyakṣānhitaiṣiṇaḥ |
abravītkālasadr̥śaṁ rāvaṇō rākṣasādhipaḥ || 43 ||

śīghraṁ bhērīninādēna sphuṭakōṇāhatēna mē |
samānayadhvaṁ sainyāni vaktavyaṁ ca na kāraṇam || 44 ||

tatastathēti pratigr̥hya tadvacō
balādhipāstē mahadātmanō balam |
samānayaṁścaiva samāgamaṁ ca tē
nyavēdayanbhartari yuddhakāṅkṣiṇi || 45 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||

yuddhakāṇḍa trayastriṁśaḥ sargaḥ (33) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed