Yuddha Kanda Sarga 33 – yuddhakāṇḍa trayastriṁśaḥ sargaḥ (33)


|| saramāsamāśvāsanam ||

sītāṁ tu mōhitāṁ dr̥ṣṭvā saramā nāma rākṣasī |
āsasādātha vaidēhīṁ priyāṁ praṇayinī sakhīm || 1 ||

mōhitāṁ rākṣasēndrēṇa sītāṁ paramaduḥkhitām |
āśvāsayāmāsa tadā saramā mr̥dubhāṣiṇī || 2 ||

sā hi tatra kr̥tā mitraṁ sītayā rakṣyamāṇayā |
rakṣantī rāvaṇādiṣṭā sānukrōśā dr̥ḍhavratā || 3 ||

sā dadarśa tataḥ sītāṁ saramā naṣṭacētanām |
upāvr̥tyōtthitāṁ dhvastāṁ vaḍavāmiva pāṁsulām || 4 ||

tāṁ samāśvāsayāmāsa sakhīsnēhēna suvratā |
samāśvasihi vaidēhi mābhūttē manasō vyathā || 5 ||

uktā yadrāvaṇēna tvaṁ pratyuktaṁ ca svayaṁ tvayā |
sakhīsnēhēna tadbhīru mayā sarvaṁ pratiśrutam || 6 ||

līnayā gaganē śūnyē bhayamutsr̥jya rāvaṇāt |
tava hētōrviśālākṣi na hi mē jīvitaṁ priyam || 7 ||

sa sambhrāntaśca niṣkrāntō yatkr̥tē rākṣasādhipaḥ |
tacca mē viditaṁ sarvamabhiniṣkramya maithili || 8 ||

na śakyaṁ sauptikaṁ kartuṁ rāmasya viditātmanaḥ |
vadhaśca puruṣavyāghrē tasminnaivōpapadyatē || 9 ||

na tvēva vānarā hantuṁ śakyāḥ pādapayōdhinaḥ |
surā dēvarṣabhēṇēva rāmēṇa hi surakṣitāḥ || 10 ||

dīrghavr̥ttabhujaḥ śrīmānmahōraskaḥ pratāpavān |
dhanvī saṁhananōpētō dharmātmā bhuvi viśrutaḥ || 11 ||

vikrāntō rakṣitā nityamātmanaśca parasya ca |
lakṣmaṇēna saha bhrātrā kuśalī nayaśāstravit || 12 || [kulīnō]

hantā parabalaughānāmacintyabalapauruṣaḥ |
na hatō rāghavaḥ śrīmān sītē śatrunibarhaṇaḥ || 13 ||

ayuktabuddhikr̥tyēna sarvabhūtavirōdhinā |
iyaṁ prayuktā raudrēṇa māyā māyāvidā tvayi || 14 ||

śōkastē vigataḥ sarvaḥ kalyāṇaṁ tvāmupasthitam |
dhruvaṁ tvāṁ bhajatē lakṣmīḥ priyaṁ prītikaraṁ śr̥ṇu || 15 ||

uttīrya sāgaraṁ rāmaḥ saha vānarasēnayā |
sanniviṣṭaḥ samudrasya tīramāsādya dakṣiṇam || 16 ||

dr̥ṣṭō mē paripūrṇārthaḥ kākutsthaḥ sahalakṣmaṇaḥ |
sa hi taiḥ sāgarāntasthairbalaistiṣṭhati rakṣitaḥ || 17 ||

anēna prēṣitā yē ca rākṣasā laghuvikramāḥ |
rāghavastīrṇa ityēva pravr̥ttistairihāhr̥tā || 18 ||

sa tāṁ śrutvā viśālākṣi pravr̥ttiṁ rākṣasādhipaḥ |
ēṣa mantrayatē sarvaiḥ sacivaiḥ saha rāvaṇaḥ || 19 ||

iti bruvāṇā saramā rākṣasī sītayā saha |
sarvōdyōgēna sainyānāṁ śabdaṁ śuśrāva bhairavam || 20 ||

daṇḍanirghātavādinyāḥ śrutvā bhēryā mahāsvanam |
uvāca saramā sītāmidaṁ madhurabhāṣiṇī || 21 ||

sannāhajananī hyēṣā bhairavā bhīru bhērikā |
bhērīnādaṁ ca gambhīraṁ śr̥ṇu tōyadaniḥsvanam || 22 ||

kalpyantē mattamātaṅgā yujyantē rathavājinaḥ |
hr̥ṣyantē turagārūḍhāḥ prāsahastāḥ sahasraśaḥ || 23 ||

tatra tatra ca sannaddhāḥ sampatanti padātayaḥ |
āpūryantē rājamārgāḥ sainyairadbhutadarśanaiḥ || 24 ||

vēgavadbhirnadadbhiśca tōyaughairiva sāgaraḥ |
śastrāṇāṁ ca prasannānāṁ carmaṇāṁ varmaṇāṁ tathā || 25 ||

rathavājigajānāṁ ca bhūṣitānāṁ ca rakṣasām |
prabhāṁ visr̥jatāṁ paśya nānāvarṇāṁ samutthitām || 26 ||

vanaṁ nirdahatō gharmē yathā rūpaṁ vibhāvasōḥ |
ghaṇṭānāṁ śr̥ṇu nirghōṣaṁ rathānāṁ śr̥ṇu niḥsvanam || 27 ||

hayānāṁ hēṣamāṇānāṁ śr̥ṇu tūryadhvaniṁ yathā |
udyatāyudhahastānāṁ rākṣasēndrānuyāyinām || 28 ||

sambhramō rakṣasāmēṣa tumulō rōmaharṣaṇaḥ |
śrīstvāṁ bhajati śōkaghnī rakṣasāṁ bhayamāgatam || 29 ||

rāmaḥ kamalapatrākṣō:’daityānāmiva vāsavaḥ |
vinirjitya jitakrōdhastvāmacintyaparākramaḥ || 30 ||

rāvaṇaṁ samarē hatvā bhartā tvādhigamiṣyati |
vikramiṣyati rakṣaḥsu bhartā tē sahalakṣmaṇaḥ || 31 ||

yathā śatruṣu śatrughnō viṣṇunā saha vāsavaḥ |
āgatasya hi rāmasya kṣipramaṅkagatāṁ satīm || 32 ||

ahaṁ drakṣyāmi siddhārthāṁ tvāṁ śatrau vinipātitē |
aśrūṇyānandajāni tvaṁ vartayiṣyasi śōbhanē || 33 ||

samāgamya pariṣvajya tasyōrasi mahōrasaḥ |
acirānmōkṣyatē sītē dēvi tē jaghanaṁ gatām || 34 ||

dhr̥tāmētāṁ bahūnmāsānvēṇīṁ rāmō mahābalaḥ |
tasya dr̥ṣṭvā mukhaṁ dēvi pūrṇacandramivōditam || 35 ||

mōkṣyasē śōkajaṁ vāri nirmōkamiva pannagī |
rāvaṇaṁ samarē hatvā na cirādēva maithili || 36 ||

tvayā samagraḥ priyayā sukhārhō lapsyatē sukham |
samāgatā tvaṁ vīryēṇa mōdiṣyasi mahātmanā |
suvarṣēṇa samāyuktā yathā sasyēna mēdinī || 37 ||

girivaramabhitō:’nuvartamānō
haya iva maṇḍalamāśu yaḥ karōti |
tamiha śaraṇamabhyupēhi dēvaṁ
divasakaraṁ prabhavō hyayaṁ prajānām || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||

yuddhakāṇḍa catustriṁśaḥ sargaḥ (34) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed