Yuddha Kanda Sarga 34 – yuddhakāṇḍa catustriṁśaḥ sargaḥ (34)


|| rāvaṇaniścayakathanam ||

atha tāṁ jātasantāpāṁ tēna vākyēna mōhitām |
saramā hlādayāmāsa pr̥thivīṁ dyaurivāmbhasā || 1 ||

tatastasyā hitaṁ sakhyāścikīrṣantī sakhīvacaḥ |
uvāca kālē kālajñā smitapūrvābhibhāṣiṇī || 2 ||

utsahēyamahaṁ gatvā tvadvākyamasitēkṣaṇē |
nivēdya kuśalaṁ rāmē praticchannā nivartitum || 3 ||

na hi mē kramamāṇāyā nirālambē vihāyasi |
samarthō gatimanvētuṁ pavanō garuḍō:’pi vā || 4 ||

ēvaṁ bruvāṇāṁ tāṁ sītā saramāṁ punarabravīt |
madhuraṁ ślakṣṇayā vācā pūrvaṁ śōkābhipannayā || 5 ||

samarthā gaganaṁ gantumapi vā tvaṁ rasātalam |
avagacchāmyakartavyaṁ kartavyaṁ tē madantarē || 6 ||

matpriyaṁ yadi kartavyaṁ yadi buddhiḥ sthirā tava |
jñātumicchāmi taṁ gatvā kiṁ karōtīti rāvaṇaḥ || 7 ||

sa hi māyābalaḥ krūrō rāvaṇaḥ śatrurāvaṇaḥ |
māṁ mōhayati duṣṭātmā pītamātrēva vāruṇī || 8 ||

tarjāpayati māṁ nityaṁ bhartsāpayati cāsakr̥t |
rākṣasībhiḥ sughōrābhiryā māṁ rakṣanti nityaśaḥ || 9 ||

udvignā śaṅkitā cāsmi na svasthaṁ ca manō mama |
tadbhayāccāhamudvignā aśōkavanikāṁ gatā || 10 ||

yadi nāma kathā tasya niścitaṁ vā:’pi yadbhavēt |
nivēdayēthāḥ sarvaṁ tatparō mē syādanugrahaḥ || 11 ||

sā tvēvaṁ bruvatīṁ sītāṁ saramā valgubhāṣiṇī |
uvāca vadanaṁ tasyāḥ spr̥śantī bāṣpaviklavam || 12 ||

ēṣa tē yadyabhiprāyastadā gacchāmi jānaki |
gr̥hya śatrōrabhiprāyamupāvr̥ttāṁ ca paśya mām || 13 ||

ēvamuktvā tatō gatvā samīpaṁ tasya rakṣasaḥ |
śuśrāva kathitaṁ tasya rāvaṇasya samantriṇaḥ || 14 ||

sā śrutvā niścayaṁ tasya niścayajñā durātmanaḥ |
punarēvāgamat kṣipramaśōkavanikāṁ tadā || 15 ||

sā praviṣṭā punastatra dadarśa janakātmajām |
pratīkṣamāṇāṁ svāmēva bhraṣṭapadmāmiva śriyam || 16 ||

tāṁ tu sītā punaḥ prāptāṁ saramāṁ valgubhāṣiṇīm |
pariṣvajya ca susnigdhaṁ dadau ca svayamāsanam || 17 ||

ihāsīnā sukhaṁ sarvamākhyāhi mama tattvataḥ |
krūrasya niścayaṁ tasya rāvaṇasya durātmanaḥ || 18 ||

ēvamuktā tu saramā sītayā vēpamānayā |
kathitaṁ sarvamācaṣṭa rāvaṇasya samantriṇaḥ || 19 ||

jananyā rākṣasēndrō vai tvanmōkṣārthaṁ br̥hadvacaḥ |
aviddhēna ca vaidēhi mantrivr̥ddhēna bōdhitaḥ || 20 ||

dīyatāmabhisatkr̥tya manujēndrāya maithilī |
nidarśanaṁ tē paryāptaṁ janasthānē yadadbhutam || 21 ||

laṅghanaṁ ca samudrasya darśanaṁ ca hanūmataḥ |
vadhaṁ ca rakṣasāṁ yuddhē kaḥ kuryānmānuṣō bhuvi || 22 ||

ēvaṁ sa mantrivr̥ddhaiścāviddhēna bahu bhāṣitaḥ |
na tvāmutsahatē mōktumarthamarthaparō yathā || 23 ||

nōtsahatyamr̥tō mōktuṁ yuddhē tvāmiti maithili |
sāmātyasya nr̥śaṁsasya niścayō hyēṣa vartatē || 24 ||

tadēṣā niścitā buddhirmr̥tyulōbhādupasthitā |
bhayānna śaktastvāṁ mōktumanirastastu samyugē || 25 ||

rākṣasānāṁ ca sarvēṣāmātmanaśca vadhēna hi |
nihatya rāvaṇaṁ saṅkhyē sarvathā niśitaiḥ śaraiḥ || 26 ||

pratinēṣyati rāmastvāmayōdhyāmasitēkṣaṇē |
ētasminnantarē śabdō bhērīśaṅkhasamākulaḥ |
śrutō vānarasainyānāṁ kampayandharaṇītalam || 27 ||

śrutvā tu tadvānarasainyaśabdaṁ
laṅkāgatā rākṣasarājabhr̥tyāḥ |
naṣṭaujasō dainyaparītacēṣṭāḥ
śrēyō na paśyanti nr̥pasya dōṣaiḥ || 28 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catustriṁśaḥ sargaḥ || 34 ||

yuddhakāṇḍa pañcatriṁśaḥ sargaḥ (35) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed