Yuddha Kanda Sarga 35 – yuddhakāṇḍa pañcatriṁśaḥ sargaḥ (35)


|| mālyavadupadēśaḥ ||

tēna śaṅkhavimiśrēṇa bhērīśabdēna rāghavaḥ |
upayāti mahābāhū rāmaḥ parapurañjayaḥ || 1 ||

taṁ ninādaṁ niśamyātha rāvaṇō rākṣasēśvaraḥ |
muhūrtaṁ dhyānamāsthāya sacivānabhyudaikṣata || 2 ||

atha tānsacivāṁstatra sarvānābhāṣya rāvaṇaḥ |
sabhāṁ sannādayansarvāmityuvāca mahābalaḥ || 3 ||

jagatsantāpanaḥ krūrō garhayanrākṣasēśvaraḥ |
taraṇaṁ sāgarasyāpi vikramaṁ balasañcayam || 4 ||

yaduktavantō rāmasya bhavantastanmayā śrutam |
bhavataścāpyahaṁ vēdmi yuddhē satyaparākramān || 5 ||

tūṣṇīkānīkṣatō:’nyōnyaṁ viditvā rāmavikramam |
tatastu sumahāprājñō mālyavānnāma rākṣasaḥ || 6 ||

rāvaṇasya vacaḥ śrutvā iti mātāmahō:’bravīt |
vidyāsvabhivinītō yō rājā rājannayānugaḥ || 7 ||

sa śāsti ciramaiśvaryamarīṁśca kurutē vaśē |
sandadhānō hi kālēna vigr̥hṇaṁścāribhiḥ saha || 8 ||

svapakṣavardhanaṁ kurvanmahadaiśvaryamaśnutē |
hīyamānēna kartavyō rājñā sandhiḥ samēna ca || 9 ||

na śatrumavamanyēta jyāyānkurvīta vigraham |
tanmahyaṁ rōcatē sandhiḥ saha rāmēṇa rāvaṇa || 10 ||

yadarthamabhiyuktāḥ sma sītā tasmai pradīyatām |
tasya dēvarṣayaḥ sarvē gandharvāśca jayaiṣiṇaḥ || 11 ||

virōdhaṁ mā gamastēna sandhistē tēna rōcatām |
asr̥jadbhagavānpakṣau dvāvēva hi pitāmahaḥ || 12 ||

surāṇāmasurāṇāṁ ca dharmādharmau tadāśrayau |
dharmō hi śrūyatē pakṣō hyamarāṇāṁ mahātmanām || 13 ||

adharmō rakṣasāṁ pakṣō hyasurāṇāṁ ca rāvaṇa |
dharmō vai grasatē:’dharmaṁ tataḥ kr̥tamabhūdyugam || 14 ||

adharmō grasatē dharmaṁ tatastiṣyaḥ pravartatē |
tattvayā caratā lōkāndharmō vinihatō mahān || 15 ||

adharmaḥ pragr̥hītaśca tēnāsmadbalinaḥ parēḥ |
sa pramādādvivr̥ddhastē:’dharmō:’bhigrasatē hi naḥ || 16 ||

vivardhayati pakṣaṁ ca surāṇāṁ surabhāvanaḥ |
viṣayēṣu prasaktēna yatkiñcitkāriṇā tvayā || 17 ||

r̥ṣīṇāmagnikalpānāmudvēgō janitō mahān |
tēṣāṁ prabhāvō durdharṣaḥ pradīpta iva pāvakaḥ || 18 ||

tapasā bhāvitātmanō dharmasyānugrahē ratāḥ |
mukhyairyajñairyajantyētē nityaṁ taistairdvijātayaḥ || 19 ||

juhvatyagnīṁśca vidhivadvēdāṁścōccairadhīyatē |
abhibhūya ca rakṣāṁsi brahmaghōṣānudairayan || 20 ||

diśō:’pi vidrutāḥ sarvāḥ stanayitnurivōṣṇagē |
r̥ṣīṇāmagnikalpānāmagnihōtrasamutthitaḥ || 21 ||

āvr̥tya rakṣasāṁ tējō dhūmō vyāpya diśō daśa | [ādattē]
tēṣu tēṣu ca dēśēṣu puṇyēṣvēva dr̥ḍhavrataiḥ || 22 ||

caryamāṇaṁ tapastīvraṁ santāpayati rākṣasān |
dēvadānavayakṣēbhyō gr̥hītaśca varastvayā || 23 ||

mānuṣā vānarā r̥kṣā gōlāṅgūlā mahābalāḥ |
balavanta ihāgamya garjanti dr̥ḍhavikramāḥ || 24 ||

utpātānvividhāndr̥ṣṭvā ghōrānbahuvidhāṁstathā |
vināśamanupaśyāmi sarvēṣāṁ rakṣasāmaham || 25 ||

kharābhistanitā ghōrā mēghāḥ pratibhayaṅkarāḥ |
śōṇitēnābhivarṣanti laṅkāmuṣṇēna sarvataḥ || 26 ||

rudatāṁ vāhanānāṁ ca prapatantyasrabindavaḥ |
dhvajā dhvastā vivarṇāśca na prabhānti yathā purā || 27 ||

vyālā gōmāyavō gr̥dhrā vāśyanti ca subhairavam |
praviśya laṅkāmaniśaṁ samavāyāṁśca kurvatē || 28 ||

kālikāḥ pāṇḍurairdantaiḥ prahasantyagrataḥ sthitāḥ |
striyaḥ svapnēṣu muṣṇantyō gr̥hāṇi pratibhāṣya ca || 29 ||

gr̥hāṇāṁ balikarmāṇi śvānaḥ paryupabhuñjatē |
kharā gōṣu prajāyantē mūṣikā nakulaiḥ saha || 30 ||

mārjārā dvīpibhiḥ sārdhaṁ sūkarāḥ śunakaiḥ saha |
kinnarā rākṣasaiścāpi samīyurmānuṣaiḥ saha || 31 ||

pāṇḍurā raktapādāśca vihaṅgāḥ kālacōditāḥ |
rākṣasānāṁ vināśāya kapōtā vicaranti ca || 32 ||

vīcīkūcīti vāśyantyaḥ śārikā vēśmasu sthitāḥ |
patanti grathitāścāpi nirjitāḥ kalahaiṣiṇaḥ || 33 ||

pakṣiṇaśca mr̥gāḥ sarvē pratyādityaṁ rudanti ca |
karālō vikaṭō muṇḍaḥ puruṣaḥ kr̥ṣṇapiṅgalaḥ || 34 ||

kālō gr̥hāṇi sarvēṣāṁ kālē kālē:’nvavēkṣatē |
ētānyanyāni duṣṭāni nimittānyutpatanti ca || 35 ||

[* adhikapāṭhaḥ –
viṣṇuṁ manyāmahē dēvaṁ mānuṣaṁ dēhamāsthitam |
na hi mānuṣamātrō:’sau rāghavō dr̥ḍhavikramaḥ ||

yēna baddhaḥ samudrasya sa sētuḥ paramādbhutaḥ |
kuruṣva nararājēna sandhiṁ rāmēṇa rāvaṇa ||
*]

jñātvā pradhārya kāryāṇi kriyatāmāyatikṣamam || 36 ||

idaṁ vacastatra nigadya mālyavān
parīkṣya rakṣōdhipatērmanaḥ punaḥ |
anuttamēṣūttamapauruṣō balī
babhūva tūṣṇīṁ samavēkṣya rāvaṇam || 38 ||

[* adhikaślōkaṁ –
sa tadvacō mālyavatā prabhāṣitaṁ
daśānanō na pratiśuśruvē tadā |
bhr̥śaṁ jagarhē ca suduṣṭamānasō
mumūrṣuratyuccavacāṁsyudīrayan ||
*]

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||

yuddhakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed