Yuddha Kanda Sarga 36 – yuddhakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36)


|| puradvārarakṣā ||

tattu mālyavatō vākyaṁ hitamuktaṁ daśānanaḥ |
na marṣayati duṣṭātmā kālasya vaśamāgataḥ || 1 ||

sa baddhvā bhrukuṭiṁ vaktrē krōdhasya vaśamāgataḥ |
amarṣātparivr̥ttākṣō mālyavantamathābravīt || 2 ||

hitabuddhyā yadahitaṁ vacaḥ paruṣamucyatē |
parapakṣaṁ praviśyaiva naitacchrōtraṁ gataṁ mama || 3 ||

mānuṣaṁ kr̥paṇaṁ rāmamēkaṁ śākhāmr̥gāśrayam |
samarthaṁ manyasē kēna tyaktaṁ pitrā vanālayam || 4 ||

rakṣasāmīśvaraṁ māṁ ca dēvatānāṁ bhayaṅkaram |
hīnaṁ māṁ manyasē kēna hyahīnaṁ sarvavikramaiḥ || 5 ||

vīradvēṣēṇa vā śaṅkē pakṣapātēna vā ripōḥ |
tvayā:’haṁ paruṣāṇyuktaḥ paraprōtsāhanēna vā || 6 ||

prabhavantaṁ padasthaṁ hi paruṣaṁ kō:’bhidhāsyati |
paṇḍitaḥ śāstratattvajñō vinā prōtsāhanādripōḥ || 7 ||

ānīya ca vanātsītāṁ padmahīnāmiva śriyam |
kimarthaṁ pratidāsyāmi rāghavasya bhayādaham || 8 ||

vr̥taṁ vānarakōṭībhiḥ sasugrīvaṁ salakṣmaṇam |
pasya kaiścidahōbhistvaṁ rāghavaṁ nihataṁ mayā || 9 ||

dvandvē yasya na tiṣṭhanti daivatānyapi samyugē |
sa kasmādrāvaṇō yuddhē bhayamāhārayiṣyati || 10 ||

dvidhā bhajyēyamapyēvaṁ na namēyaṁ tu kasyacit |
ēṣa mē sahajō dōṣaḥ svabhāvō duratikramaḥ || 11 ||

yadi tāvatsamudrē tu sēturbaddhō yadr̥cchayā |
rāmēṇa vismayaḥ kō:’tra yēna tē bhayamāgatam || 12 ||

sa tu tīrtvārṇavaṁ rāmaḥ saha vānarasēnayā |
pratijānāmi tē satyaṁ na jīvanpratiyāsyati || 13 ||

ēvaṁ bruvāṇaṁ saṁrabdhaṁ ruṣṭaṁ vijñāya rāvaṇam |
vrīḍitō mālyavānvākyaṁ nōttaraṁ pratyapadyata || 14 ||

[* adhikaślōkaṁ –
cintayanmanasā tasya duṣkarmaparipākajam |
pāpaṁ nāśayati hyēnaṁ svasya rāṣṭrasya rākṣasaiḥ || 15 ||
*]

jayāśiṣā ca rājānaṁ vardhayitvā yathōcitam |
mālyavānabhyanujñātō jagāma svaṁ nivēśanam || 16 ||

rāvaṇastu sahāmātyō mantrayitvā vimr̥śya ca |
laṅkāyāmatulāṁ guptiṁ kārayāmāsa rākṣasaḥ || 17 ||

sa vyādidēśa pūrvasyāṁ prahastaṁ dvāri rākṣasam |
dakṣiṇasyāṁ mahāvīryau mahāpārśva mahōdarau || 18 ||

vyādidēśa mahākāyau rākṣasairbahubhirvr̥tau |
paścimāyāmathō dvāri putramindrajitaṁ tathā || 19 ||

vyādidēśa mahāmāyaṁ bahubhī rākṣasairvr̥tam |
uttarasyāṁ puradvāri vyādiśya śukasāraṇau || 20 ||

svayaṁ cātra bhaviṣyāmi mantriṇastānuvāca ha |
rākṣasaṁ tu virūpākṣaṁ mahāvīryaparākramam || 21 ||

madhyamē:’sthāpayadgulmē bahubhiḥ saha rākṣasaiḥ |
ēvaṁ vidhānaṁ laṅkāyāḥ kr̥tvā rākṣasapuṅgavaḥ |
kr̥takr̥tyamivātmānaṁ manyatē kālacōditaḥ || 22 ||

visarjayāmāsa tataḥ sa mantriṇō
vidhānamājñāpya purasya puṣkalam |
jayāśiṣā mantrigaṇēna pūjitō
vivēśa cāntaḥpuramr̥ddhimanmahat || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||

yuddhakāṇḍa saptatriṁśaḥ sargaḥ (37) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed