Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mithilāprasthānam ||
atha tāṁ rajanīṁ tatra kr̥tārthau rāmalakṣmaṇau |
ūṣaturmuditau vīrau prahr̥ṣṭēnāntarātmanā || 1 ||
prabhātāyāṁ tu śarvaryāṁ kr̥tapaurvāhṇikakriyau |
viśvāmitramr̥ṣīṁścānyān sahitāvabhijagmatuḥ || 2 ||
abhivādya muniśrēṣṭhaṁ jvalantamiva pāvakam |
ūcaturmadhurōdāraṁ vākyaṁ madhurabhāṣiṇau || 3 ||
imau sma muniśārdūla kiṅkarau samupāgatau |
ājñāpaya yathēṣṭaṁ vai śāsanaṁ karavāva kim || 4 ||
ēvamuktāstatastābhyāṁ sarva ēva maharṣayaḥ |
viśvāmitraṁ puraskr̥tya rāmaṁ vacanamabruvan || 5 ||
maithilasya naraśrēṣṭha janakasya bhaviṣyati |
yajñaḥ paramadharmiṣṭhastasya yāsyāmahē vayam || 6 ||
tvaṁ caiva naraśārdūla sahāsmābhirgamiṣyasi |
adbhutaṁ ca dhanūratnaṁ tatraikaṁ draṣṭumarhasi || 7 ||
taddhi pūrvaṁ naraśrēṣṭha dattaṁ sadasi daivataiḥ |
apramēyabalaṁ ghōraṁ makhē paramabhāsvaram || 8 ||
nāsya dēvā na gandharvā nāsurā na ca rākṣasāḥ |
kartumārōpaṇaṁ śaktā na kathañcana mānuṣāḥ || 9 ||
dhanuṣastasya vīryaṁ hi jijñāsantō mahīkṣitaḥ |
na śēkurārōpayituṁ rājaputrā mahābalāḥ || 10 ||
taddhanurnaraśārdūla maithilasya mahātmanaḥ |
tatra drakṣyasi kākutstha yajñaṁ cādbhutadarśanam || 11 ||
taddhi yajñaphalaṁ tēna maithilēnōttamaṁ dhanuḥ |
yācitaṁ naraśārdūla sunābhaṁ sarvadaivataiḥ || 12 ||
āyāgabhūtaṁ nr̥patēstasya vēśmani rāghava |
arcitaṁ vividhairgandhairdhūpaiścāgarugandhibhiḥ || 13 ||
ēvamuktvā munivaraḥ prasthānamakarōttadā |
sarṣisaṅghaḥ sakākutstha āmantrya vanadēvatāḥ || 14 ||
svasti vō:’stu gamiṣyāmi siddhaḥ siddhāśramādaham |
uttarē jāhnavītīrē himavantaṁ śilōccayam || 15 ||
pradakṣiṇaṁ tataḥ kr̥tvā siddhāśramamanuttamam |
uttarāṁ diśamuddiśya prasthātumupacakramē || 16 ||
taṁ prayāntaṁ munivaramanvayādanusāriṇām |
śakaṭīśatamātraṁ ca prayātē brahmavādinām || 17 || [prayāṇē]
mr̥gapakṣigaṇāścaiva siddhāśramanivāsinaḥ |
anujagmurmahātmānaṁ viśvāmitraṁ mahāmunim || 18 ||
nivartayāmāsa tataḥ pakṣisaṅghānmr̥gānapi |
tē gatvā dūramadhvānaṁ lambamānē divākarē || 19 ||
vāsaṁ cakrurmunigaṇāḥ śōṇakūlē samāgatāḥ |
tē:’staṁ gatē dinakarē snātvā hutahutāśanāḥ || 20 ||
viśvāmitraṁ puraskr̥tya niṣēduramitaujasaḥ |
rāmō hi sahasaumitrirmunīṁstānabhipūjya ca || 21 ||
agratō niṣasādātha viśvāmitrasya dhīmataḥ |
atha rāmō mahātējā viśvāmitraṁ mahāmunim || 22 ||
papraccha naraśārdūlaḥ kautūhalasamanvitaḥ |
bhagavankōnvayaṁ dēśaḥ samr̥ddhavanaśōbhitaḥ || 23 ||
śrōtumicchāmi bhadraṁ tē vaktumarhasi tattvataḥ |
cōditō rāmavākyēna kathayāmāsa suvrataḥ |
tasya dēśasya nikhilamr̥ṣimadhyē mahātapāḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||
bālakāṇḍa dvātriṁśaḥ sargaḥ (32) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.