Balakanda Sarga 31 – bālakāṇḍa ēkatriṁśaḥ sargaḥ (31)


|| mithilāprasthānam ||

atha tāṁ rajanīṁ tatra kr̥tārthau rāmalakṣmaṇau |
ūṣaturmuditau vīrau prahr̥ṣṭēnāntarātmanā || 1 ||

prabhātāyāṁ tu śarvaryāṁ kr̥tapaurvāhṇikakriyau |
viśvāmitramr̥ṣīṁścānyān sahitāvabhijagmatuḥ || 2 ||

abhivādya muniśrēṣṭhaṁ jvalantamiva pāvakam |
ūcaturmadhurōdāraṁ vākyaṁ madhurabhāṣiṇau || 3 ||

imau sma muniśārdūla kiṅkarau samupāgatau |
ājñāpaya yathēṣṭaṁ vai śāsanaṁ karavāva kim || 4 ||

ēvamuktāstatastābhyāṁ sarva ēva maharṣayaḥ |
viśvāmitraṁ puraskr̥tya rāmaṁ vacanamabruvan || 5 ||

maithilasya naraśrēṣṭha janakasya bhaviṣyati |
yajñaḥ paramadharmiṣṭhastasya yāsyāmahē vayam || 6 ||

tvaṁ caiva naraśārdūla sahāsmābhirgamiṣyasi |
adbhutaṁ ca dhanūratnaṁ tatraikaṁ draṣṭumarhasi || 7 ||

taddhi pūrvaṁ naraśrēṣṭha dattaṁ sadasi daivataiḥ |
apramēyabalaṁ ghōraṁ makhē paramabhāsvaram || 8 ||

nāsya dēvā na gandharvā nāsurā na ca rākṣasāḥ |
kartumārōpaṇaṁ śaktā na kathañcana mānuṣāḥ || 9 ||

dhanuṣastasya vīryaṁ hi jijñāsantō mahīkṣitaḥ |
na śēkurārōpayituṁ rājaputrā mahābalāḥ || 10 ||

taddhanurnaraśārdūla maithilasya mahātmanaḥ |
tatra drakṣyasi kākutstha yajñaṁ cādbhutadarśanam || 11 ||

taddhi yajñaphalaṁ tēna maithilēnōttamaṁ dhanuḥ |
yācitaṁ naraśārdūla sunābhaṁ sarvadaivataiḥ || 12 ||

āyāgabhūtaṁ nr̥patēstasya vēśmani rāghava |
arcitaṁ vividhairgandhairdhūpaiścāgarugandhibhiḥ || 13 ||

ēvamuktvā munivaraḥ prasthānamakarōttadā |
sarṣisaṅghaḥ sakākutstha āmantrya vanadēvatāḥ || 14 ||

svasti vō:’stu gamiṣyāmi siddhaḥ siddhāśramādaham |
uttarē jāhnavītīrē himavantaṁ śilōccayam || 15 ||

pradakṣiṇaṁ tataḥ kr̥tvā siddhāśramamanuttamam |
uttarāṁ diśamuddiśya prasthātumupacakramē || 16 ||

taṁ prayāntaṁ munivaramanvayādanusāriṇām |
śakaṭīśatamātraṁ ca prayātē brahmavādinām || 17 || [prayāṇē]

mr̥gapakṣigaṇāścaiva siddhāśramanivāsinaḥ |
anujagmurmahātmānaṁ viśvāmitraṁ mahāmunim || 18 ||

nivartayāmāsa tataḥ pakṣisaṅghānmr̥gānapi |
tē gatvā dūramadhvānaṁ lambamānē divākarē || 19 ||

vāsaṁ cakrurmunigaṇāḥ śōṇakūlē samāgatāḥ |
tē:’staṁ gatē dinakarē snātvā hutahutāśanāḥ || 20 ||

viśvāmitraṁ puraskr̥tya niṣēduramitaujasaḥ |
rāmō hi sahasaumitrirmunīṁstānabhipūjya ca || 21 ||

agratō niṣasādātha viśvāmitrasya dhīmataḥ |
atha rāmō mahātējā viśvāmitraṁ mahāmunim || 22 ||

papraccha naraśārdūlaḥ kautūhalasamanvitaḥ |
bhagavankōnvayaṁ dēśaḥ samr̥ddhavanaśōbhitaḥ || 23 ||

śrōtumicchāmi bhadraṁ tē vaktumarhasi tattvataḥ |
cōditō rāmavākyēna kathayāmāsa suvrataḥ |
tasya dēśasya nikhilamr̥ṣimadhyē mahātapāḥ || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||

bālakāṇḍa dvātriṁśaḥ sargaḥ (32) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed