Balakanda Sarga 32 – bālakāṇḍa dvātriṁśaḥ sargaḥ (32)


|| kuśanābhakanyōpākhyānam ||

brahmayōnirmahānāsītkuśō nāma mahātapāḥ |
akliṣṭavratadharmajñaḥ sajjanapratipūjakaḥ || 1 ||

sa mahātmā kulīnāyāṁ yuktāyāṁ suguṇōlbaṇān |
vaidarbhyāṁ janayāmāsa caturaḥ sadr̥śānsutān || 2 ||

kuśāmbaṁ kuśanābhaṁ ca adhūrtarajasaṁ vasum |
dīptiyuktānmahōtsāhān kṣatradharmacikīrṣayā || 3 ||

tānuvāca kuśaḥ putrāndharmiṣṭhānsatyavādinaḥ |
kriyatāṁ pālanaṁ putrā dharmaṁ prāpsyatha puṣkalam || 4 ||

kuśasya vacanaṁ śrutvā catvārō lōkasaṁmatāḥ |
nivēśaṁ cakrirē sarvē purāṇāṁ nr̥varāstadā || 5 ||

kuśāmbastu mahātējāḥ kauśāmbīmakarōtpurīm |
kuśanābhastu dharmātmā puraṁ cakrē mahōdayam || 6 ||

adhūrtarajasō rāma dharmāraṇyaṁ mahīpatiḥ |
cakrē puravaraṁ rājā vasuścakrē girivrajam || 7 ||

ēṣā vasumatī rāma vasōstasya mahātmanaḥ |
ētē śailavarāḥ pañca prakāśantē samantataḥ || 8 ||

sumāgadhī nadī puṇyā magadhānviśrutā yayau |
pañcānāṁ śailamukhyānāṁ madhyē mālēva śōbhatē || 9 ||

saiṣā hi māgadhī rāma vasōstasya mahātmanaḥ |
pūrvābhicaritā rāma sukṣētrā sasyamālinī || 10 ||

kuśanābhastu rājarṣiḥ kanyāśatamanuttamam |
janayāmāsa dharmātmā ghr̥tācyāṁ raghunandana || 11 ||

tāstu yauvanaśālinyō rūpavatyaḥ svalaṅkr̥tāḥ |
udyānabhūmimāgamya prāvr̥ṣīva śatahradāḥ || 12 ||

gāyantyō nr̥tyamānāśca vādayantyaśca sarvaśaḥ |
āmōdaṁ paramaṁ jagmurvarābharaṇabhūṣitāḥ || 13 ||

atha tāścārusarvāṅgyō rūpēṇāpratimā bhuvi |
udyānabhūmimāgamya tārā iva ghanāntarē || 14 ||

tāḥ sarvaguṇasampannā rūpayauvanasamyutāḥ |
dr̥ṣṭvā sarvātmakō vāyuridaṁ vacanamabravīt || 15 ||

ahaṁ vaḥ kāmayē sarvā bhāryā mama bhaviṣyatha |
mānuṣastyajyatāṁ bhāvō dīrghamāyuravāpsyatha || 16 ||

calaṁ hi yauvanaṁ nityaṁ mānuṣēṣu viśēṣataḥ |
akṣayaṁ yauvanaṁ prāptā amaryaśca bhaviṣyatha || 17 ||

tasya tadvacanaṁ śrutvā vāyōrakliṣṭakarmaṇaḥ |
apahāsya tatō vākyaṁ kanyāśatamathābravīt || 18 ||

antaścarasi bhūtānāṁ sarvēṣāṁ tvaṁ surōttama |
prabhāvajñāśca tē sarvāḥ kimasmānavamanyasē || 19 ||

kuśanābhasutāḥ sarvāḥ samarthāstvāṁ surōttama |
sthānāccyāvayituṁ dēvaṁ rakṣāmastu tapō vayam || 20 ||

mā bhūtsa kālō durmēdhaḥ pitaraṁ satyavādinam |
nāvamanyasva dharmēṇa svayaṁ-varamupāsmahē || 21 ||

pitā hi prabhurasmākaṁ daivataṁ paramaṁ hi naḥ |
yasya nō dāsyati pitā sa nō bhartā bhaviṣyati || 22 ||

tāsāṁ tadvacanaṁ śrutvā vāyuḥ paramakōpanaḥ |
praviśya sarvagātrāṇi babhañja bhagavānprabhuḥ || 23 ||

tāḥ kanyā vāyunā bhagnā viviśurnr̥patērgr̥ham |
prāpatanbhuvi sambhrāntāḥ salajjāḥ sāśrulōcanāḥ || 24 ||

sa ca tā dayitā dīnāḥ kanyāḥ paramaśōbhanāḥ |
dr̥ṣṭvā bhagnāstadā rājā sambhrānta idamabravīt || 25 ||

kimidaṁ kathyatāṁ putryaḥ kō dharmamavamanyatē |
kubjāḥ kēna kr̥tāḥ sarvā vēṣṭantyō nābhibhāṣatha |
ēvaṁ rājā viniśvasya samādhiṁ sandadhē tataḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||

bālakāṇḍa trayastriṁśaḥ sargaḥ (33) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed