Balakanda Sarga 33 – bālakāṇḍa trayastriṁśaḥ sargaḥ (33)


|| brahmadattavivāhaḥ ||

tasya tadvacanaṁ śrutvā kuśanābhasya dhīmataḥ |
śirōbhiścaraṇau spr̥ṣṭvā kanyāśatamabhāṣata || 1 ||

vāyuḥ sarvātmakō rājanpradharṣayitumicchati |
aśubhaṁ mārgamāsthāya na dharmaṁ pratyavēkṣatē || 2 ||

pitr̥matyaḥ sma bhadraṁ tē svacchandē na vayaṁ sthitāḥ |
pitaraṁ nō vr̥ṇīṣva tvaṁ yadi nō dāsyatē tava || 3 ||

tēna pāpānubandhēna vacanaṁ napratīcchatā |
ēvaṁ bruvantyaḥ sarvāḥ sma vāyunā nihatā bhr̥śam || 4 ||

tāsāṁ tadvacanaṁ śrutvā rājā paramadhārmikaḥ |
pratyuvāca mahātējāḥ kanyāśatamanuttamam || 5 ||

kṣāntaṁ kṣamāvatāṁ putryaḥ kartavyaṁ sumahatkr̥tam |
aikamatyamupāgamya kulaṁ cāvēkṣitaṁ mama || 6 ||

alaṅkārō hi nārīṇāṁ kṣamā tu puruṣasya vā |
duṣkaraṁ tacca yat kṣāntaṁ tridaśēṣu viśēṣataḥ || 7 ||

yādr̥śī vaḥ kṣamā putryaḥ sarvāsāmaviśēṣataḥ |
kṣamā dānaṁ kṣamā satyaṁ kṣamā yajñaśca putrikāḥ || 8 ||

kṣamā yaśaḥ kṣamā dharmaḥ kṣamayā viṣṭhitaṁ jagat |
visr̥jya kanyā kākutstha rājā tridaśavikramaḥ || 9 ||

mantrajñō mantrayāmāsa pradānaṁ saha mantribhiḥ |
dēśē kālē pradānasya sadr̥śē pratipādanam || 10 ||

ētasminnēva kālē tu cūlī nāma mahāmuniḥ |
ūrdhvarētāḥ śubhācārō brāhmaṁ tapa upāgamat || 11 ||

tapyantaṁ tamr̥ṣiṁ tatra gandharvī paryupāsatē |
sōmadā nāma bhadraṁ tē ūrmilātanayā tadā || 12 ||

sā ca taṁ praṇatā bhūtvā śuśrūṣaṇaparāyaṇā |
uvāsa kālē dharmiṣṭhā tasyāstuṣṭō:’bhavadguruḥ || 13 ||

sa ca tāṁ kālayōgēna prōvāca raghunandana |
parituṣṭō:’smi bhadraṁ tē kiṁ karōmi tava priyam || 14 ||

parituṣṭaṁ muniṁ jñātvā gandharvī madhurasvarā |
uvāca paramaprītā vākyajñā vākyakōvidam || 15 ||

lakṣmyā samuditō brāhmyā brahmabhūtō mahātapāḥ |
brāhmēṇa tapasā yuktaṁ putramicchāmi dhārmikam || 16 ||

apatiścāsmi bhadraṁ tē bhāryā cāsmi na kasyacit |
brāhmēṇōpagatāyāśca dātumarhasi mē sutam || 17 ||

tasyāḥ prasannō brahmarṣirdadau putraṁ tathāvidham |
brahmadatta iti khyātaṁ mānasaṁ cūlinaḥ sutam || 18 ||

sa rājā saumadēyastu purīmadhyavasattadā |
kāmpilyāṁ parayā lakṣmyā dēvarājō yathā divam || 19 ||

sa buddhiṁ kr̥tavānrājā kuśanābhaḥ sudhārmikaḥ |
brahmadattāya kākutstha dātuṁ kanyāśataṁ tadā || 20 ||

tamāhūya mahātējā brahmadattaṁ mahīpatiḥ |
dadau kanyāśataṁ rājā suprītēnāntarātmanā || 21 ||

yathākramaṁ tataḥ pāṇīn jagrāha raghunandana |
brahmadattō mahīpālastāsāṁ dēvapatiryathā || 22 ||

spr̥ṣṭamātrē tataḥ pāṇau vikubjā vigatajvarāḥ |
yuktāḥ paramayā lakṣmyā babhuḥ kanyāḥ śataṁ tadā || 23 ||

sa dr̥ṣṭvā vāyunā muktāḥ kuśanābhō mahīpatiḥ |
babhūva paramaprītō harṣaṁ lēbhē punaḥ punaḥ || 24 ||

kr̥tōdvāhaṁ tu rājānaṁ brahmadattaṁ mahīpatiḥ |
sadāraṁ prēṣayāmāsa sōpādhyāyagaṇaṁ tadā || 25 ||

sōmadā:’pi susaṁhr̥ṣṭā putrasya sadr̥śīṁ kriyām |
yathānyāyaṁ ca gandharvī snuṣāstāḥ pratyanandata |
dr̥ṣṭvā spr̥ṣṭvā ca tāḥ kanyāḥ kuśanābhaṁ praśasya ca || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||

bālakāṇḍa catustriṁśaḥ sargaḥ (34) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed