Balakanda Sarga 34 – bālakāṇḍa catustriṁśaḥ sargaḥ (34)


|| viśvāmitravaṁśavarṇanam ||

kr̥tōdvāhē gatē tasminbrahmadattē ca rāghava |
aputraḥ putralābhāya pautrīmiṣṭimakalpayat || 1 ||

iṣṭyāṁ tu vartamānāyāṁ kuśanābhaṁ mahīpatim |
uvāca paramōdāraḥ kuśō brahmasutastadā || 2 ||

putra tē sadr̥śaḥ putrō bhaviṣyati sudhārmikaḥ |
gādhiṁ prāpsyasi tēna tvaṁ kīrtiṁ lōkē ca śāśvatīm || 3 ||

ēvamuktvā kuśō rāma kuśanābhaṁ mahīpatim |
jagāmākāśamāviśya brahmalōkaṁ sanātanam || 4 ||

kasyacittvatha kālasya kuśanābhasya dhīmataḥ |
jajñē paramadharmiṣṭhō gādhirityēva nāmataḥ || 5 ||

sa pitā mama kākutstha gādhiḥ paramadhārmikaḥ |
kuśavaṁśaprasūtō:’smi kauśikō raghunandana || 6 ||

pūrvajā bhaginī cāpi mama rāghava suvratā |
nāmnā satyavatī nāma r̥cīkē pratipāditā || 7 ||

saśarīrā gatā svargaṁ bhartāramanuvartinī |
kauśikī paramōdārā sā pravr̥ttā mahānadī || 8 ||

divyā puṇyōdakā ramyā himavantamupāśritā |
lōkasya hitakāmārthaṁ pravr̥ttā bhaginī mama || 9 ||

tatō:’haṁ himavatpārśvē vasāmi nirataḥ sukham |
bhaginyāṁ snēhasamyuktaḥ kauśikyāṁ raghunandana || 10 ||

sā tu satyavatī puṇyā satyē dharmē pratiṣṭhitā |
pativratā mahābhāgā kauśikī saritāṁ-varā || 11 ||

ahaṁ hi niyamādrāma hitvā tāṁ samupāgataḥ |
siddhāśramamanuprāpya siddhō:’smi tava tējasā || 12 ||

ēṣā rāma mamōtpattiḥ svasya vaṁśasya kīrtitā |
dēśasya ca mahābāhō yanmāṁ tvaṁ paripr̥cchasi || 13 ||

gatō:’rdharātraḥ kākutstha kathāḥ kathayatō mama |
nidrāmabhyēhi bhadraṁ tē mā bhūdvighnō:’dhvanīha naḥ || 14 ||

niṣpandāstaravaḥ sarvē nilīnā mr̥gapakṣiṇaḥ |
naiśēna tamasā vyāptā diśaśca raghunandana || 15 ||

śanairviyujyatē sandhyā nabhō nētrairivāvr̥tam |
nakṣatratārāgahanaṁ jyōtirbhiravabhāsatē || 16 ||

uttiṣṭhatē ca śītāṁśuḥ śaśī lōkatamōnudaḥ |
hlādayan prāṇināṁ lōkē manāṁsi prabhayā vibhō || 17 ||

naiśāni sarvabhūtāni pracaranti tatastataḥ |
yakṣarākṣasasaṅghāśca raudrāśca piśitāśanāḥ || 18 ||

ēvamuktvā mahātējā virarāma mahāmuniḥ |
sādhu sādhviti tē sarvē munayō hyabhyapūjayan || 19 ||

kuśikānāmayaṁ vaṁśō mahāndharmaparaḥ sadā |
brahmōpamā mahātmānaḥ kuśavaṁśyā narōttamāḥ || 20 ||

viśēṣēṇa bhavānēva viśvāmitrō mahāyaśāḥ |
kauśikī ca saricchrēṣṭhā kulōddyōtakarī tava || 21 ||

iti tairmuniśārdūlaiḥ praśastaḥ kuśikātmajaḥ |
nidrāmupāgamacchrīmānastaṁ gata ivāṁśumān || 22 ||

rāmō:’pi sahasaumitriḥ kiñcidāgatavismayaḥ |
praśasya muniśārdūlaṁ nidrāṁ samupasēvatē || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catustriṁśaḥ sargaḥ || 34 ||

bālakāṇḍa pañcatriṁśaḥ sargaḥ (35) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed