Balakanda Sarga 35 – bālakāṇḍa pañcatriṁśaḥ sargaḥ (35)


|| umāgaṅgāvr̥ttāntasaṅkṣēpaḥ ||

upāsya rātriśēṣaṁ tu śōṇākūlē maharṣibhiḥ |
niśāyāṁ suprabhātāyāṁ viśvāmitrō:’bhyabhāṣata || 1 ||

suprabhātā niśā rāma pūrvā sandhyā pravartatē |
uttiṣṭhōttiṣṭha bhadraṁ tē gamanāyābhirōcaya || 2 ||

tacchrutvā vacanaṁ tasya kr̥tvā paurvāhṇikīṁ kriyām |
gamanaṁ rōcayāmāsa vākyaṁ cēdamuvāca ha || 3 ||

ayaṁ śōṇaḥ śubhajalōgādhaḥ pulinamaṇḍitaḥ |
katarēṇa pathā brahmansantariṣyāmahē vayam || 4 ||

ēvamuktastu rāmēṇa viśvāmitrō:’bravīdidam |
ēṣa panthā mayōddiṣṭō yēna yānti maharṣayaḥ || 5 ||

ēvamuktā maharṣayō viśvāmitrēṇa dhīmatā |
paśyantastē prayātā vai vanāni vividhāni ca || 6 ||

tē gatvā dūramadhvānaṁ gatē:’rdhadivasē tadā |
jāhnavīṁ saritāṁ śrēṣṭhāṁ dadr̥śurmunisēvitām || 7 ||

tāṁ dr̥ṣṭvā puṇyasalilāṁ haṁsasārasasēvitām |
babhūvurmunayaḥ sarvē muditāḥ saharāghavāḥ || 8 ||

tasyāstīrē tataścakrusta āvāsaparigraham |
tataḥ snātvā yathānyāyaṁ santarpya pitr̥dēvatāḥ || 9 ||

hutvā caivāgnihōtrāṇi prāśya cānuttamaṁ haviḥ |
viviśurjāhnavītīrē śucau muditamānasāḥ || 10 ||

viśvāmitraṁ mahātmānaṁ parivārya samantataḥ |
samprahr̥ṣṭamanā rāmō viśvāmitramathābravīt || 11 ||

bhagavan śrōtumicchāmi gaṅgāṁ tripathagāṁ nadīm |
trailōkyaṁ kathamākramya gatā nadanadīpatim || 12 ||

cōditō rāmavākyēna viśvāmitrō mahāmuniḥ |
vr̥ddhiṁ janma ca gaṅgāyā vaktumēvōpacakramē || 13 ||

śailēndrō himavānrāma dhātūnāmākarō mahān |
tasya kanyādvayaṁ jātaṁ rūpēṇāpratimaṁ bhuvi || 14 ||

yā mēruduhitā rāma tayōrmātā sumadhyamā |
nāmnā mēnā manōjñā vai patnī himavataḥ priyā || 15 ||

tasyāṁ gaṅgēyamabhavajjyēṣṭhā himavataḥ sutā |
umā nāma dvitīyābhūtkanyā tasyaiva rāghava || 16 ||

atha jyēṣṭhāṁ surāḥ sarvē dēvatārthacikīrṣayā |
śailēndraṁ varayāmāsurgaṅgāṁ tripathagāṁ nadīm || 17 ||

dadau dharmēṇa himavāṁstanayāṁ lōkapāvanīm |
svacchandapathagāṁ gaṅgāṁ trailōkyahitakāmyayā || 18 ||

pratigr̥hya tatō dēvāstrilōkahitakāriṇaḥ |
gaṅgāmādāya tē:’gacchankr̥tārthēnāntarātmanā || 19 ||

yā cānyā śailaduhitā kanyā:’:’sīdraghunandana |
ugraṁ sā vratamāsthāya tapastēpē tapōdhanā || 20 ||

ugrēṇa tapasā yuktāṁ dadau śailavaraḥ sutām |
rudrāyāpratirūpāya umāṁ lōkanamaskr̥tām || 21 ||

ētē tē śailarājasya sutē lōkanamaskr̥tē |
gaṅgā ca saritāṁ śrēṣṭhā umā dēvī ca rāghava || 22 ||

ētattē sarvamākhyātaṁ yathā tripathagā nadī |
khaṁ gatā prathamaṁ tāta gaṅgā gatimatāṁ vara || 23 ||

saiṣā suranadī ramyā śailēndrasya sutā tadā |
suralōkaṁ samārūḍhā vipāpā jalavāhinī || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||

bālakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed