Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| umāgaṅgāvr̥ttāntasaṅkṣēpaḥ ||
upāsya rātriśēṣaṁ tu śōṇākūlē maharṣibhiḥ |
niśāyāṁ suprabhātāyāṁ viśvāmitrō:’bhyabhāṣata || 1 ||
suprabhātā niśā rāma pūrvā sandhyā pravartatē |
uttiṣṭhōttiṣṭha bhadraṁ tē gamanāyābhirōcaya || 2 ||
tacchrutvā vacanaṁ tasya kr̥tvā paurvāhṇikīṁ kriyām |
gamanaṁ rōcayāmāsa vākyaṁ cēdamuvāca ha || 3 ||
ayaṁ śōṇaḥ śubhajalōgādhaḥ pulinamaṇḍitaḥ |
katarēṇa pathā brahmansantariṣyāmahē vayam || 4 ||
ēvamuktastu rāmēṇa viśvāmitrō:’bravīdidam |
ēṣa panthā mayōddiṣṭō yēna yānti maharṣayaḥ || 5 ||
ēvamuktā maharṣayō viśvāmitrēṇa dhīmatā |
paśyantastē prayātā vai vanāni vividhāni ca || 6 ||
tē gatvā dūramadhvānaṁ gatē:’rdhadivasē tadā |
jāhnavīṁ saritāṁ śrēṣṭhāṁ dadr̥śurmunisēvitām || 7 ||
tāṁ dr̥ṣṭvā puṇyasalilāṁ haṁsasārasasēvitām |
babhūvurmunayaḥ sarvē muditāḥ saharāghavāḥ || 8 ||
tasyāstīrē tataścakrusta āvāsaparigraham |
tataḥ snātvā yathānyāyaṁ santarpya pitr̥dēvatāḥ || 9 ||
hutvā caivāgnihōtrāṇi prāśya cānuttamaṁ haviḥ |
viviśurjāhnavītīrē śucau muditamānasāḥ || 10 ||
viśvāmitraṁ mahātmānaṁ parivārya samantataḥ |
samprahr̥ṣṭamanā rāmō viśvāmitramathābravīt || 11 ||
bhagavan śrōtumicchāmi gaṅgāṁ tripathagāṁ nadīm |
trailōkyaṁ kathamākramya gatā nadanadīpatim || 12 ||
cōditō rāmavākyēna viśvāmitrō mahāmuniḥ |
vr̥ddhiṁ janma ca gaṅgāyā vaktumēvōpacakramē || 13 ||
śailēndrō himavānrāma dhātūnāmākarō mahān |
tasya kanyādvayaṁ jātaṁ rūpēṇāpratimaṁ bhuvi || 14 ||
yā mēruduhitā rāma tayōrmātā sumadhyamā |
nāmnā mēnā manōjñā vai patnī himavataḥ priyā || 15 ||
tasyāṁ gaṅgēyamabhavajjyēṣṭhā himavataḥ sutā |
umā nāma dvitīyābhūtkanyā tasyaiva rāghava || 16 ||
atha jyēṣṭhāṁ surāḥ sarvē dēvatārthacikīrṣayā |
śailēndraṁ varayāmāsurgaṅgāṁ tripathagāṁ nadīm || 17 ||
dadau dharmēṇa himavāṁstanayāṁ lōkapāvanīm |
svacchandapathagāṁ gaṅgāṁ trailōkyahitakāmyayā || 18 ||
pratigr̥hya tatō dēvāstrilōkahitakāriṇaḥ |
gaṅgāmādāya tē:’gacchankr̥tārthēnāntarātmanā || 19 ||
yā cānyā śailaduhitā kanyā:’:’sīdraghunandana |
ugraṁ sā vratamāsthāya tapastēpē tapōdhanā || 20 ||
ugrēṇa tapasā yuktāṁ dadau śailavaraḥ sutām |
rudrāyāpratirūpāya umāṁ lōkanamaskr̥tām || 21 ||
ētē tē śailarājasya sutē lōkanamaskr̥tē |
gaṅgā ca saritāṁ śrēṣṭhā umā dēvī ca rāghava || 22 ||
ētattē sarvamākhyātaṁ yathā tripathagā nadī |
khaṁ gatā prathamaṁ tāta gaṅgā gatimatāṁ vara || 23 ||
saiṣā suranadī ramyā śailēndrasya sutā tadā |
suralōkaṁ samārūḍhā vipāpā jalavāhinī || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
bālakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.