Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| umāmāhātmyam ||
uktavākyē munau tasminnubhau rāghavalakṣmaṇau |
abhinandya kathāṁ vīrāvūcaturmunipuṅgavam || 1 ||
dharmayuktamidaṁ brahmankathitaṁ paramaṁ tvayā |
duhituḥ śailarājasya jyēṣṭhāyā vaktumarhasi || 2 ||
vistaraṁ vistarajñō:’si divyamānuṣasambhavam |
trīnpathō hētunā kēna plāvayēllōkapāvanī || 3 ||
kathaṁ gaṅgā tripathagā viśrutā sariduttamā |
triṣu lōkēṣu dharmajña karmabhiḥ kaiḥ samanvitā || 4 ||
tathā bruvati kākutsthē viśvāmitrastapōdhanaḥ |
nikhilēna kathāṁ sarvāmr̥ṣimadhyē nyavēdayat || 5 ||
purā rāma kr̥tōdvāhō nīlakaṇṭhō mahātapāḥ | [śitikaṇṭhō]
dr̥ṣṭvā ca spr̥hayā dēvīṁ maithunāyōpacakramē || 6 ||
śitikaṇṭhasya dēvasya divyaṁ varṣaśataṁ gatam |
tasya saṅkrīḍamānasya mahādēvasya dhīmataḥ || 7 ||
na cāpi tanayō rāma tasyāmāsītparantapa |
tatō dēvāḥ samudvignāḥ pitāmahapurōgamāḥ || 8 ||
yadihōtpadyatē bhūtaṁ kastatpratisahiṣyatē |
abhigamya surāḥ sarvē praṇipatyēdamabruvan || 9 ||
dēva dēva mahādēva lōkasyāsya hitē rata |
surāṇāṁ praṇipātēna prasādaṁ kartumarhasi || 10 ||
na lōkā dhārayiṣyanti tava tējaḥ surōttama |
brāhmēṇa tapasā yuktō dēvyā saha tapaścara || 11 ||
trailōkyahitakāmārthaṁ tējastējasi dhāraya |
rakṣa sarvānimām̐llōkānnālōkaṁ kartumarhasi || 12 ||
dēvatānāṁ vacaḥ śrutvā sarvalōkamahēśvaraḥ |
bāḍhamityabravītsarvānpunaścēdamuvāca ha || 13 ||
dhārayiṣyāmyahaṁ tējastējasyēva sahōmayā |
tridaśāḥ pr̥thivī caiva nirvāṇamadhigacchatu || 14 ||
yadidaṁ kṣubhitaṁ sthānānmama tējō hyanuttamam |
dhārayiṣyati kastanmē bruvantu surasattamāḥ || 15 ||
ēvamuktāstatō dēvāḥ pratyūcurvr̥ṣabhadhvajam |
yattējaḥ kṣubhitaṁ hyētattaddharā dhārayiṣyati || 16 ||
ēvamuktaḥ surapatiḥ pramumōca mahītalē |
tējasā pr̥thivī yēna vyāptā sagirikānanā || 17 ||
tatō dēvāḥ punaridamūcuścātha hutāśanam |
praviśa tvaṁ mahātējō raudraṁ vāyusamanvitaḥ || 18 ||
tadagninā punarvyāptaṁ sañjātaḥ śvētaparvataḥ |
divyaṁ śaravaṇaṁ caiva pāvakādityasannibham || 19 ||
yatra jātō mahātējāḥ kārtikēyō:’gnisambhavaḥ |
athōmāṁ ca śivaṁ caiva dēvāḥ sarṣigaṇāstadā || 20 ||
pūjayāmāsuratyarthaṁ suprītamanasastataḥ |
atha śailasutā rāma tridaśānidamabravīt || 21 ||
apriyasya kr̥tasyādya phalaṁ prāpsyatha mē surāḥ |
ityuktvā salilaṁ gr̥hya pārvatī bhāskaraprabhā || 22 ||
samanyuraśapatsarvānkrōdhasaṁraktalōcanā |
yasmānnivāritā caiva saṅgatiḥ putrakāmyayā || 23 ||
apatyaṁ svēṣu dārēṣu nōtpādayitumarhatha |
adyaprabhr̥ti yuṣmākamaprajāḥ santu patnayaḥ || 24 ||
ēvamuktvā surān sarvān śaśāpa pr̥thivīmapi |
avanē naikarūpā tvaṁ bahubhāryā bhaviṣyasi || 25 ||
na ca putrakr̥tāṁ prītiṁ matkrōdhakaluṣīkr̥tā |
prāpsyasi tvaṁ sudurmēdhē mama putramanicchatī || 26 ||
tānsarvānvrīḍitāndr̥ṣṭvā surānsurapatistadā |
gamanāyōpacakrāma diśaṁ varuṇapālitām || 27 ||
sa gatvā tapa ātiṣṭhatpārśvē tasyōttarē girēḥ |
himavatprabhavē śr̥ṅgē saha dēvyā mahēśvaraḥ || 28 ||
ēṣa tē vistarō rāma śailaputryā nivēditaḥ |
gaṅgāyāḥ prabhavaṁ caiva śr̥ṇu mē sahalakṣmaṇaḥ || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||
bālakāṇḍa saptatriṁśaḥ sargaḥ (37) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.