Balakanda Sarga 37 – bālakāṇḍa saptatriṁśaḥ sargaḥ (37)


|| kumārōtpattiḥ ||

tapyamānē tapō dēvē dēvāḥ sarṣigaṇāḥ purā |
sēnāpatimabhīpsantaḥ pitāmahamupāgaman || 1 ||

tatō:’bruvansurāḥ sarvē bhagavantaṁ pitāmaham |
praṇipatya śubhaṁ vākyaṁ sēndrāḥ sāgnipurōgamāḥ || 2 ||

yō naḥ sēnāpatirdēva dattō bhagavatā purā |
[* adhikapāṭhaḥ –
sa na jātō:’dya bhagavannasmadvairinibarhaṇaḥ |
tatpitā bhagavān śarvō himavacchikharē:’dya vai |
*]
tapaḥ paramamāsthāya tapyatē sma sahōmayā || 3 ||

yadatrānantaraṁ kāryaṁ lōkānāṁ hitakāmyayā |
saṁvidhatsva vidhānajña tvaṁ hi naḥ paramā gatiḥ || 4 ||

dēvatānāṁ vacaḥ śrutvā sarvalōkapitāmahaḥ |
sāntvayanmadhurairvākyaistridaśānidamabravīt || 5 ||

śailaputryā yaduktaṁ tanna prajāḥ santu patniṣu |
tasyā vacanamakliṣṭaṁ satyamēva na saṁśayaḥ || 6 ||

iyamākāśagā gaṅgā yasyāṁ putraṁ hutāśanaḥ |
janayiṣyati dēvānāṁ sēnāpatimarindamam || 7 ||

jyēṣṭhā śailēndraduhitā mānayiṣyati taṁ sutam |
umāyāstadbahumataṁ bhaviṣyati na saṁśayaḥ || 8 ||

tacchrutvā vacanaṁ tasya kr̥tārthā raghunandana |
praṇipatya surāḥ sarvē pitāmahamapūjayan || 9 ||

tē gatvā parvataṁ rāma kailāsaṁ dhātumaṇḍitam |
agniṁ niyōjayāmāsuḥ putrārthaṁ sarvadēvatāḥ || 10 ||

dēvakāryamidaṁ dēva saṁvidhatsva hutāśana |
śailaputryāṁ mahātējō gaṅgāyāṁ tēja utsr̥ja || 11 ||

dēvatānāṁ pratijñāya gaṅgāmabhyētya pāvakaḥ |
garbhaṁ dhāraya vai dēvi dēvatānāmidaṁ priyam || 12 ||

agnēstu vacanaṁ śrutvā divyaṁ rūpamadhārayat |
dr̥ṣṭvā tanmahimānāṁ sa samantādavakīryata || 13 ||

samantatastadā dēvīmabhyaṣiñcata pāvakaḥ |
sarvasrōtāṁsi pūrṇāni gaṅgāyā raghunandana || 14 ||

tamuvāca tatō gaṅgā sarvadēvapurōgamam |
aśaktā dhāraṇē dēva tava tējaḥ samuddhatam || 15 ||

dahyamānā:’gninā tēna sampravyathitacētanā |
athābravīdidaṁ gaṅgāṁ sarvadēvahutāśanaḥ || 16 ||

iha haimavatē pādē garbhō:’yaṁ sannivēśyatām |
śrutvā tvagnivacō gaṅgā taṁ garbhamatibhāsvaram || 17 ||

utsasarja mahātējāḥ srōtōbhyō hi tadā:’nagha |
yadasyā nirgataṁ tasmāttaptajāmbūnadaprabham || 18 ||

kāñcanaṁ dharaṇīṁ prāptaṁ hiraṇyamamalaṁ śubham |
tāmraṁ kārṣṇāyasaṁ caiva taikṣṇyadēvābhyajāyata || 19 ||

malaṁ tasyābhavattatra trapu sīsakamēva ca |
tadētaddharaṇīṁ prāpya nānādhāturavardhata || 20 ||

nikṣiptamātrē garbhē tu tējōbhirabhirañjitam |
sarvaṁ parvatasaṁnaddhaṁ sauvarṇamabhavadvanam || 21 ||

[* adhika ślōkaṁ –
taṁ dēśaṁ tu tatō brahmā samprāpyainamabhāṣata |
jātasya rūpaṁ yattasmājjātarūpaṁ bhaviṣyati ||
*]

jātarūpamiti khyātaṁ tadāprabhr̥ti rāghava |
suvarṇaṁ puruṣavyāghra hutāśanasamaprabham || 22 ||

tr̥ṇavr̥kṣalatāgulmaṁ sarvaṁ bhavati kāñcanam |
taṁ kumāraṁ tatō jātaṁ sēndrāḥ sahamarudgaṇāḥ || 23 ||

kṣīrasambhāvanārthāya kr̥ttikāḥ samayōjayan |
tāḥ kṣīraṁ jātamātrasya kr̥tvā samayamuttamam || 24 ||

daduḥ putrō:’yamasmākaṁ sarvāsāmiti niścitāḥ |
tatastu dēvatāḥ sarvāḥ kārtikēya iti bruvan || 25 ||

putrastrailōkyavikhyātō bhaviṣyati na saṁśayaḥ |
tēṣāṁ tadvacanaṁ śrutvā skannaṁ garbhaparisravē || 26 ||

snāpayanparayā lakṣmyā dīpyamānaṁ yathā:’nalam |
skanda ityabruvandēvāḥ skannaṁ garbhaparisravāt || 27 ||

kārtikēyaṁ mahābhāgaṁ kākutstha jvalanōpamam |
prādurbhūtaṁ tataḥ kṣīraṁ kr̥ttikānāmanuttamam || 28 ||

ṣaṇṇāṁ ṣaḍānanō bhūtvā jagrāha stanajaṁ payaḥ |
gr̥hītvā kṣīramēkāhnā sukumāravapustadā || 29 ||

ajayatsvēna vīryēṇa daityasainyagaṇānvibhuḥ |
surasēnāgaṇapatiṁ tatastamamaladyutim || 30 ||

abhyaṣiñcansuragaṇāḥ samētyāgnipurōgamāḥ |
ēṣa tē rāma gaṅgāyā vistarō:’bhihitō mayā || 31 ||

kumārasambhavaścaiva dhanyaḥ puṇyastathaiva ca |
bhaktaśca yaḥ kārtikēyē kākutstha bhuvi mānavaḥ |
āyuṣmānputrapautraiśca skandasālōkyatāṁ vrajēt || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē saptatriṁśaḥ sargaḥ || 37 ||

bālakāṇḍa aṣṭatriṁśaḥ sargaḥ (38)>>


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed