Balakanda Sarga 38 – bālakāṇḍa aṣṭatriṁśaḥ sargaḥ (38)


|| sagaraputrajanma ||

tāṁ kathāṁ kauśikō rāmē nivēdya madhurākṣaram |
punarēvāparaṁ vākyaṁ kākutsthamidamabravīt || 1 ||

ayōdhyādhipatiḥ śūraḥ pūrvamāsīnnarādhipaḥ |
sagarō nāma dharmātmā prajākāmaḥ sa cāprajāḥ || 2 ||

vaidarbhaduhitā rāma kēśinī nāma nāmataḥ |
jyēṣṭhā sagarapatnī sā dharmiṣṭhā satyavādinī || 3 ||

ariṣṭanēmiduhitā rūpēṇāpratimā bhuvi |
dvitīyā sagarasyāsītpatnī sumatisañjñitā || 4 ||

tābhyāṁ saha tadā rājā patnībhyāṁ taptavāṁstapaḥ |
himavantaṁ samāsādya bhr̥guprasravaṇē girau || 5 ||

atha varṣaśatē pūrṇē tapasā:’:’rādhitō muniḥ |
sagarāya varaṁ prādādbhr̥guḥ satyavatāṁ varaḥ || 6 ||

apatyalābhaḥ sumahānbhaviṣyati tavānagha |
kīrtiṁ cāpratimāṁ lōkē prāpsyasē puruṣarṣabha || 7 ||

ēkā janayitā tāta putraṁ vaṁśakaraṁ tava |
ṣaṣṭiṁ putrasahasrāṇi aparā janayiṣyati || 8 ||

bhāṣamāṇaṁ mahātmānaṁ rājaputryau prasādya tam |
ūcatuḥ paramaprītē kr̥tāñjalipuṭē tadā || 9 ||

ēkaḥ kasyāḥ sutō brahmankā bahūnjanayiṣyati |
śrōtumicchāvahē brahmansatyamastu vacastava || 10 ||

tayōstadvacanaṁ śrutvā bhr̥guḥ paramadhārmikaḥ |
uvāca paramāṁ vāṇīṁ svacchandō:’tra vidhīyatām || 11 ||

ēkō vaṁśakarō vā:’stu bahavō vā mahābalāḥ |
kīrtimantō mahōtsāhāḥ kā vā kaṁ varamicchati || 12 ||

munēstu vacanaṁ śrutvā kēśinī raghunandana |
putraṁ vaṁśakaraṁ rāma jagrāha nr̥pasannidhau || 13 ||

ṣaṣṭiṁ putrasahasrāṇi suparṇabhaginī tadā |
mahōtsāhānkīrtimatō jagrāha sumatiḥ sutān || 14 ||

pradakṣiṇamr̥ṣiṁ kr̥tvā śirasā:’bhipraṇamya ca |
jagāma svapuraṁ rājā sabhāryō raghunandana || 15 ||

atha kālē gatē tasmin jyēṣṭhā putraṁ vyajāyata |
asamañja iti khyātaṁ kēśinī sagarātmajam || 16 ||

sumatistu naravyāghra garbhatumbaṁ vyajāyata |
ṣaṣṭiḥ putrāḥ sahasrāṇi tumbabhēdādvinissr̥tāḥ || 17 ||

ghr̥tapūrṇēṣu kumbhēṣu dhātryastānsamavardhayan |
kālēna mahatā sarvē yauvanaṁ pratipēdirē || 18 ||

atha dīrghēṇa kālēna rūpayauvanaśālinaḥ |
ṣaṣṭiḥ putrasahasrāṇi sagarasyābhavaṁstadā || 19 ||

sa ca jyēṣṭhō naraśrēṣṭhaḥ sagarasyātmasambhavaḥ |
bālāngr̥hītvā tu jalē sarayvā raghunandana || 20 ||

prakṣipya prahasannityaṁ majjatastānnirīkṣya vai |
ēvaṁ pāpasamācāraḥ sajjanapratibādhakaḥ || 21 ||

paurāṇāmahitē yuktaḥ putrō nirvāsitaḥ purāt |
tasya putrōṁśumānnāma asamañjasya vīryavān || 22 ||

sammataḥ sarvalōkasya sarvasyāpi priyaṁ vadaḥ |
tataḥ kālēna mahatā matiḥ samabhijāyata |
sagarasya naraśrēṣṭha yajēyamiti niścitā || 23 ||

sa kr̥tvā niścayaṁ rāma sōpādhyāyagaṇastadā |
yajñakarmaṇi vēdajñō yaṣṭuṁ samupacakramē || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē aṣṭatriṁśaḥ sargaḥ || 38 ||

bālakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed