Balakanda Sarga 39 – bālakāṇḍa ēkōnacatvāriṁśaḥ sargaḥ (39)


|| pr̥thivīvidāraṇam ||

viśvāmitravacaḥ śrutvā kathāntē raghunandana |
uvāca paramaprītō muniṁ dīptamivānalam || 1 ||

śrōtumicchāmi bhadraṁ tē vistarēṇa kathāmimām |
pūrvakō mē kathaṁ brahmanyajñaṁ vai samupāharat || 2 ||

tasya tadvacanaṁ śrutvā kautūhalasamanvitaḥ |
viśvāmitrastu kākutsthamuvāca prahasanniva || 3 ||

śrūyatāṁ vistarō rāma sagarasya mahātmanaḥ |
śaṅkaraśvaśurō nāma himavānacalōttamaḥ || 4 ||

vindhyaparvatamāsādya nirīkṣētē parasparam |
tayōrmadhyē pravr̥ttō:’bhūdyajñaḥ sa puruṣōttama || 5 ||

sa hi dēśō naravyāghra praśastō yajñakarmaṇi |
tasyāśvacaryāṁ kākutstha dr̥ḍhadhanvā mahārathaḥ || 6 ||

aṁśumānakarōttāta sagarasya matē sthitaḥ |
tasya parvaṇi samyuktaṁ yajamānasya vāsavaḥ || 7 ||

rākṣasīṁ tanumāsthāya yajñīyāśvamapāharat |
hriyamāṇē tu kākutstha tasminnaśvē mahātmanaḥ || 8 ||

upādhyāyagaṇāḥ sarvē yajamānamathābruvan |
ayaṁ parvaṇi vēgēna yajñīyāśvō:’panīyatē || 9 ||

hartāraṁ jahi kākutstha hayaścaivōpanīyatām |
[* adhikapāṭhaḥ –
yajñacchidraṁ bhavatyētatsarvēṣāmaśivāya naḥ |
tattathā kriyatāṁ rājan yathācchidraḥ kraturbhavēt |
*]
upādhyāyavacaḥ śrutvā tasminsadasi pārthivaḥ || 10 ||

ṣaṣṭiṁ putrasahasrāṇi vākyamētaduvāca ha |
gatiṁ putrā na paśyāmi rakṣasāṁ puruṣarṣabhāḥ || 11 ||

mantrapūtairmahābhāgairāsthitō hi mahākratuḥ |
tadgacchata vicinvadhvaṁ putrakā bhadramastu vaḥ || 12 ||

samudramālinīṁ sarvāṁ pr̥thivīmanugacchata |
ēkaikaṁ yōjanaṁ putrā vistāramabhigacchata || 13 ||

yāvatturagasandarśastāvatkhanata mēdinīm |
taṁ caiva hayahartāraṁ mārgamāṇā mamājñayā || 14 ||

dīkṣitaḥ pautrasahitaḥ sōpādhyāyagaṇō hyaham |
iha sthāsyāmi bhadraṁ vō yāvatturagadarśanam || 15 ||

ityuktā hr̥ṣṭamanasō rājaputrā mahābalāḥ | [tē sarvē]
jagmurmahītalaṁ rāma piturvacanayantritāḥ || 16 ||

[* gatva tu pr̥thivīṁ sarvamadr̥ṣṭā taṁ mahabalāḥ | *]
yōjanāyāmavistāramēkaikō dharaṇītalam |
bibhiduḥ puruṣavyāghra vajrasparśasamairnakhaiḥ || 17 ||

śūlairaśanikalpaiśca halaiścāpi sudāruṇaiḥ |
bhidyamānā vasumatī nanāda raghunandana || 18 ||

nāgānāṁ vadhyamānānāmasurāṇāṁ ca rāghava |
rākṣasānāṁ ca durdharṣaḥ sattvānāṁ ninadō:’bhavat || 19 ||

yōjanānāṁ sahasrāṇi ṣaṣṭiṁ tu raghunandana |
bibhidurdharaṇīṁ vīrā rasātalamanuttamam || 20 ||

ēvaṁ parvatasambādhaṁ jambūdvīpaṁ nr̥pātmajāḥ |
khanantō nr̥paśārdūla sarvataḥ paricakramuḥ || 21 ||

tatō dēvāḥ sagandharvāḥ sāsurāḥ sahapannagāḥ |
sambhrāntamanasaḥ sarvē pitāmahamupāgaman || 22 ||

tē prasādya mahātmānaṁ viṣaṇṇavadanāstadā |
ūcuḥ paramasantrastāḥ pitāmahamidaṁ vacaḥ || 23 ||

bhagavan pr̥thivī sarvā khanyatē sagarātmajaiḥ |
bahavaśca mahātmānō hanyantē jalavāsinaḥ || 24 || [vadhyantē]

ayaṁ yajñaharō:’smākamanēnāśvō:’panīyatē |
iti tē sarvabhūtāni hiṁsanti sagarātmajaḥ || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkōnacatvāriṁśaḥ sargaḥ || 39 ||

bālakāṇḍa catvāriṁśaḥ sargaḥ (40) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed