Balakanda Sarga 40 – bālakāṇḍa catvāriṁśaḥ sargaḥ (40)


|| kapiladarśanam ||

dēvatānāṁ vacaḥ śrutvā bhagavān vai pitāmahaḥ |
pratyuvāca susantrastānkr̥tāntabalamōhitān || 1 ||

yasyēyaṁ vasudhā kr̥tsnā vāsudēvasya dhīmataḥ |
[* mahiṣī mādhavasyaiṣā sa ēṣa bhagavān prabhuḥ | *]
kāpilaṁ rūpamāsthāya dhārayatyaniśaṁ dharām || 2 ||

tasya kōpāgninā dagdhā bhaviṣyanti nr̥pātmajāḥ |
pr̥thivyāścāpi nirbhēdō dr̥ṣṭa ēva sanātanaḥ || 3 ||

sagarasya ca putrāṇāṁ vināśō:’dīrghajīvinām |
pitāmahavacaḥ śrutvā trayastriṁśadarindama || 4 ||

dēvāḥ paramasaṁhr̥ṣṭāḥ punarjagmuryathāgatam |
sagarasya ca putrāṇāṁ prādurāsīnmahātmanām || 5 ||

pr̥thivyāṁ bhidyamānāyāṁ nirghātasamaniḥsvanaḥ |
tatō bhittvā mahīṁ kr̥tsnāṁ kr̥tvā cābhipradakṣiṇam || 6 ||

sahitāḥ sāgarāḥ sarvē pitaraṁ vākyamabruvan |
parikrāntā mahī sarvā sattvavantaśca sūditāḥ || 7 ||

dēvadānavarakṣāṁsi piśācōragakinnarāḥ | [pannagāḥ]
na ca paśyāmahē:’śvaṁ tamaśvahartāramēva ca || 8 ||

kiṁ kariṣyāma bhadraṁ tē buddhiratra vicāryatām |
tēṣāṁ tadvacanaṁ śrutvā putrāṇāṁ rājasattamaḥ || 9 ||

samanyurabravīdvākyaṁ sagarō raghunandana |
bhūyaḥ khanata bhadraṁ vō nidbhidya vasudhātalam || 10 ||

aśvahartāramāsādya kr̥tārthāśca nivartatha |
piturvacanamāsthāya sagarasya mahātmanaḥ || 11 ||

ṣaṣṭiḥ putrasahasrāṇi rasātalamabhidravan |
khanyamānē tatastasmindadr̥śuḥ parvatōpamam || 12 ||

diśāgajaṁ virūpākṣaṁ dhārayantaṁ mahītalam |
saparvatavanāṁ kr̥tsnāṁ pr̥thivīṁ raghunandana || 13 ||

śirasā dhārayāmāsa virūpākṣō mahāgajaḥ |
yadā parvaṇi kākutstha viśramārthaṁ mahāgajaḥ || 14 ||

khēdāccālayatē śīrṣaṁ bhūmikampastadā bhavēt |
taṁ tē pradakṣiṇaṁ kr̥tvā diśāpālaṁ mahāgajam || 15 ||

mānayantō hi tē rāma jagmurbhitvā rasātalam |
tataḥ pūrvāṁ diśaṁ bhitvā dakṣiṇāṁ bibhiduḥ punaḥ || 16 ||

dakṣiṇasyāmapi diśi dadr̥śustē mahāgajam |
mahāpadmaṁ mahātmānaṁ sumahāparvatōpamam || 17 ||

śirasā dhārayantaṁ tē vismayaṁ jagmuruttamam |
tataḥ pradakṣiṇaṁ kr̥tvā sagarasya mahātmanaḥ || 18 ||

ṣaṣṭiḥ putrasahasrāṇi paścimāṁ bibhidurdiśam |
paścimāyāmapi diśi mahāntamacalōpamam || 19 ||

diśāgajaṁ saumanasaṁ dadr̥śustē mahābalāḥ |
taṁ tē pradakṣiṇaṁ kr̥tvā pr̥ṣṭvā cāpi nirāmayam || 20 ||

khanantaḥ samupakrāntā diśaṁ haimavatīṁ tataḥ |
uttarasyāṁ raghuśrēṣṭha dadr̥śurhimapāṇḍuram || 21 ||

bhadraṁ bhadrēṇa vapuṣā dhārayantaṁ mahīmimām |
samālabhya tataḥ sarvē kr̥tvā cainaṁ pradakṣiṇam || 22 ||

ṣaṣṭiḥ putrasahasrāṇi bibhidurvasudhātalam |
tataḥ prāguttarāṁ gatvā sāgarāḥ prathitāṁ diśam || 23 ||

rōṣādabhyakhanansarvē pr̥thivīṁ sagarātmajāḥ |
tē tu sarvē mahatmānō bhimavēgā mahabalāḥ || 24 ||

dadr̥śuḥ kapilaṁ tatra vāsudēvaṁ sanātanam |
hayaṁ ca tasya dēvasya carantamavidūrataḥ || 25 ||

praharṣamatulaṁ prāptāḥ sarvē tē raghunandana |
tē taṁ hayaharaṁ jñātvā krōdhaparyākulēkṣaṇāḥ || 26 ||

khanitralāṅgaladharā nānāvr̥kṣaśilādharāḥ |
abhyadhāvanta saṅkruddhāstiṣṭha tiṣṭhēti cābruvan || 27 ||

asmākaṁ tvaṁ hi turagaṁ yajñīyaṁ hr̥tavānasi |
durmēdhastvaṁ hi samprāptānviddhi naḥ sagarātmajān || 28 ||

śrutvā tu vacanaṁ tēṣāṁ kapilō raghunandana |
rōṣēṇa mahatāviṣṭō huṅkāramakarōttadā || 29 ||

tatastēnāpramēyēṇa kapilēna mahātmanā |
bhasmarāśīkr̥tāḥ sarvē kākutstha sagarātmajāḥ || 30 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē catvāriṁśaḥ sargaḥ || 40 ||

bālakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41) >>


See vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed