Balakanda Sarga 41 – bālakāṇḍa ēkacatvāriṁśaḥ sargaḥ (41)


|| sagarayajñasamāptiḥ ||

putrāṁściragatān jñātvā sagarō raghunandana |
naptāramabravīdrājā dīpyamānaṁ svatējasā || 1 ||

śūraśca kr̥tividyaśca pūrvaistulyō:’si tējasā |
pitr̥̄ṇāṁ gatimanviccha yēna cāśvō:’pahāritaḥ || 2 ||

antarbhaumāni satvāni vīryavanti mahānti ca |
tēṣāṁ tvaṁ pratighātārthaṁ sāsiṁ gr̥hṇīṣva kārmukam || 3 ||

abhivādyābhivādyāṁstvaṁ hatvā vighnakarānapi |
siddhārthaḥ sannivartasva mama yajñasya pāragaḥ || 4 ||

ēvamuktōṁśumānsamyaksagarēṇa mahātmanā |
dhanurādāya khaḍgaṁ ca jagāma laghuvikramaḥ || 5 ||

sa khātaṁ pitr̥bhirmārgamantarbhaumaṁ mahātmabhiḥ |
prāpadyata naraśrēṣṭhastēna rājñābhicōditaḥ || 6 ||

daityadānavarakṣōbhiḥ piśācapatagōragaiḥ | [dēva]
pūjyamānaṁ mahātējā diśāgajamapaśyata || 7 ||

sa taṁ pradakṣiṇaṁ kr̥tvā dr̥ṣṭvā caiva nirāmayam |
pitr̥̄nsa paripapraccha vājihartāramēva ca || 8 ||

diśāgajastu tacchrutvā pratyāhāṁśumatō vacaḥ |
āsamañja kr̥tārthastvaṁ sahāśvaḥ śīghramēṣyasi || 9 ||

tasya tadvacanaṁ śrutvā sarvānēva diśāgajān |
yathākramaṁ yathānyāyaṁ praṣṭuṁ samupacakramē || 10 ||

taiśca sarvairdiśāpālairvākyajñairvākyakōvidaiḥ |
pūjitaḥ sahayaścaiva gantāsītyabhicōditaḥ || 11 ||

tēṣāṁ tadvacanaṁ śrutvā jagāma laghuvikramaḥ |
bhasmarāśīkr̥tā yatra pitarastasya sāgarāḥ || 12 ||

sa duḥkhavaśamāpannastvasamañjasutastadā |
cukrōśa paramārtastu vadhāttēṣāṁ suduḥkhitaḥ || 13 ||

yajñīyaṁ ca hayaṁ tatra carantamavidūrataḥ |
dadarśa puruṣavyāghrō duḥkhaśōkasamanvitaḥ || 14 ||

sa tēṣāṁ rājaputrāṇāṁ kartukāmō jalakriyām |
salilārthī mahātējā na cāpaśyajjalāśayam || 15 ||

visārya nipuṇāṁ dr̥ṣṭiṁ tatō:’paśyatkhagādhipam |
pitr̥̄ṇāṁ mātulaṁ rāma suparṇamanilōpamam || 16 ||

sa cainamabravīdvākyaṁ vainatēyō mahābalaḥ |
mā śucaḥ puruṣavyāghra vadhō:’yaṁ lōkasammataḥ || 17 ||

kapilēnāpramēyēna dagdhā hīmē mahābalāḥ |
salilaṁ nārhasi prājña dātumēṣāṁ hi laukikam || 18 ||

gaṅgā himavatō jyēṣṭhā duhitā puruṣarṣabha |
tasyāṁ kuru mahābāhō pitr̥̄ṇāṁ tu jalakriyām || 19 ||

bhasmarāśīkr̥tānētān plāvayēllōkapāvanī |
tayā klinnamidaṁ bhasma gaṅgayā lōkakāntayā || 20 ||

ṣaṣṭiṁ putrasahasrāṇi svargalōkaṁ nayiṣyati |
gaccha cāśvaṁ mahābhāga saṅgr̥hya puruṣarṣabha || 21 ||

yajñaṁ paitāmahaṁ vīra saṁvartayitumarhasi |
suparṇavacanaṁ śrutvā sōṁśumānativīryavān || 22 ||

tvaritaṁ hayamādāya punarāyānmahāyaśāḥ |
tatō rājānamāsādya dīkṣitaṁ raghunandana || 23 ||

nyavēdayadyathāvr̥ttaṁ suparṇavacanaṁ tathā |
tacchrutvā ghōrasaṅkāśaṁ vākyamaṁśumatō nr̥paḥ || 24 ||

yajñaṁ nirvartayāmāsa yathākalpaṁ yathāvidhi |
svapuraṁ cāgamacchrīmāniṣṭayajñō mahīpatiḥ || 25 ||

gaṅgāyāścāgamē rājā niścayaṁ nādhyagacchata |
agatvā niścayaṁ rājā kālēna mahatā mahān |
triṁśadvarṣasahasrāṇi rājyaṁ kr̥tvā divaṁ gataḥ || 26 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkacatvāriṁśaḥ sargaḥ || 41 ||

bālakāṇḍa dvicatvāriṁśaḥ sargaḥ (42) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed