Balakanda Sarga 42 – bālakāṇḍa dvicatvāriṁśaḥ sargaḥ (42)


|| bhagīrathavarapradānam ||

kāladharmaṁ gatē rāma sagarē prakr̥tījanāḥ |
rājānaṁ rōcayāmāsuraṁśumantaṁ sudhārmikam || 1 ||

sa rājā sumahānāsīdaṁśumānraghunandana |
tasya putrō mahānāsīddilīpa iti viśrutaḥ || 2 ||

tasminrājyaṁ samāvēśya dilīpē raghunandana |
himavacchikharē puṇyē tapastēpē sudāruṇam || 3 ||

dvātriṁśacca sahasrāṇi varṣāṇi sumahāyaśāḥ |
tapōvanaṁ gatō rāma svargaṁ lēbhē mahāyaśāḥ || 4 ||

dilīpastu mahātējāḥ śrutvā paitāmahaṁ vadham |
duḥkhōpahatayā buddhyā niścayaṁ nādhyagacchata || 5 ||

kathaṁ gaṅgāvataraṇaṁ kathaṁ tēṣāṁ jalakriyā |
tārayēyaṁ kathaṁ caitāniti cintāparō:’bhavat || 6 ||

tasya cintayatō nityaṁ dharmēṇa viditātmanaḥ |
putrō bhagīrathō nāma jajñē paramadhārmikaḥ || 7 ||

dilīpastu mahātējā yajñairbahubhiriṣṭavān |
triṁśadvarṣasahasrāṇi rājā rājyamakārayat || 8 ||

agatvā niścayaṁ rājā tēṣāmuddharaṇaṁ prati |
vyādhinā naraśārdūla kāladharmamupēyivān || 9 ||

indralōkaṁ gatō rājā svārjitēnaiva karmaṇā |
rājyē bhagīrathaṁ putramabhiṣicya nararṣabhaḥ || 10 ||

bhagīrathastu rājarṣirdhārmikō raghunandana |
anapatyō mahātējāḥ prajākāmaḥ sa cāprajāḥ || 11 ||

mantriṣvādhāya tadrājyaṁ gaṅgāvataraṇē rataḥ |
sa tapō dīrghamātiṣṭhadgōkarṇē raghunandana || 12 ||

ūrdhvabāhuḥ pañcatapā māsāhārō jitēndriyaḥ |
tasya varṣasahasrāṇi ghōrē tapasi tiṣṭhataḥ || 13 ||

atītāni mahabahō tasya rājñō mahātmanaḥ |
suprītō bhagavānbrahmā prajānāṁ patirīśvaraḥ || 14 ||

tataḥ suragaṇaiḥ sārdhamupāgamya pitāmahaḥ |
bhagīrathaṁ mahātmānaṁ tapyamānamathābravīt || 15 ||

bhagīratha mahābhāga prītastē:’haṁ janēśvara |
tapasā ca sutaptēna varaṁ varaya suvrata || 16 ||

tamuvāca mahātējāḥ sarvalōkapitāmaham |
bhagīrathō mahābhāgaḥ kr̥tāñjalirupasthitaḥ || 17 ||

yadi mē bhagavanprītō yadyasti tapasaḥ phalam |
sagarasyātmajāḥ sarvē mattaḥ salilamāpnuyuḥ || 18 ||

gaṅgāyāḥ salilaklinnē bhasmanyēṣāṁ mahātmanām |
svargaṁ gacchēyuratyantaṁ sarvē mē prapitāmahāḥ || 19 ||

dēyā ca santatirdēva nāvasīdētkulaṁ ca naḥ |
ikṣvākūṇāṁ kulē dēva ēṣa mē:’stu varaḥ paraḥ || 20 ||

uktavākyaṁ tu rājānaṁ sarvalōkapitāmahaḥ |
pratyuvāca śubhāṁ vāṇīṁ madhurāṁ madhurākṣarām || 21 ||

manōrathō mahānēṣa bhagīratha mahāratha |
ēvaṁ bhavatu bhadraṁ tē ikṣvākukulavardhana || 22 ||

iyaṁ haimavatī gaṅgā jyēṣṭhā himavataḥ sutā |
tāṁ vai dhārayituṁ śaktō harastatra niyujyatām || 23 ||

gaṅgāyāḥ patanaṁ rājanpr̥thivī na sahiṣyati |
tāṁ vai dhārayituṁ vīra nānyaṁ paśyāmi śūlinaḥ || 24 ||

tamēvamuktvā rājānaṁ gaṅgāṁ cābhāṣya lōkakr̥t |
jagāma tridivaṁ dēvaḥ saha dēvairmarudgaṇaiḥ || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||

bālakāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed