Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bhagīrathavarapradānam ||
kāladharmaṁ gatē rāma sagarē prakr̥tījanāḥ |
rājānaṁ rōcayāmāsuraṁśumantaṁ sudhārmikam || 1 ||
sa rājā sumahānāsīdaṁśumānraghunandana |
tasya putrō mahānāsīddilīpa iti viśrutaḥ || 2 ||
tasminrājyaṁ samāvēśya dilīpē raghunandana |
himavacchikharē puṇyē tapastēpē sudāruṇam || 3 ||
dvātriṁśacca sahasrāṇi varṣāṇi sumahāyaśāḥ |
tapōvanaṁ gatō rāma svargaṁ lēbhē mahāyaśāḥ || 4 ||
dilīpastu mahātējāḥ śrutvā paitāmahaṁ vadham |
duḥkhōpahatayā buddhyā niścayaṁ nādhyagacchata || 5 ||
kathaṁ gaṅgāvataraṇaṁ kathaṁ tēṣāṁ jalakriyā |
tārayēyaṁ kathaṁ caitāniti cintāparō:’bhavat || 6 ||
tasya cintayatō nityaṁ dharmēṇa viditātmanaḥ |
putrō bhagīrathō nāma jajñē paramadhārmikaḥ || 7 ||
dilīpastu mahātējā yajñairbahubhiriṣṭavān |
triṁśadvarṣasahasrāṇi rājā rājyamakārayat || 8 ||
agatvā niścayaṁ rājā tēṣāmuddharaṇaṁ prati |
vyādhinā naraśārdūla kāladharmamupēyivān || 9 ||
indralōkaṁ gatō rājā svārjitēnaiva karmaṇā |
rājyē bhagīrathaṁ putramabhiṣicya nararṣabhaḥ || 10 ||
bhagīrathastu rājarṣirdhārmikō raghunandana |
anapatyō mahātējāḥ prajākāmaḥ sa cāprajāḥ || 11 ||
mantriṣvādhāya tadrājyaṁ gaṅgāvataraṇē rataḥ |
sa tapō dīrghamātiṣṭhadgōkarṇē raghunandana || 12 ||
ūrdhvabāhuḥ pañcatapā māsāhārō jitēndriyaḥ |
tasya varṣasahasrāṇi ghōrē tapasi tiṣṭhataḥ || 13 ||
atītāni mahabahō tasya rājñō mahātmanaḥ |
suprītō bhagavānbrahmā prajānāṁ patirīśvaraḥ || 14 ||
tataḥ suragaṇaiḥ sārdhamupāgamya pitāmahaḥ |
bhagīrathaṁ mahātmānaṁ tapyamānamathābravīt || 15 ||
bhagīratha mahābhāga prītastē:’haṁ janēśvara |
tapasā ca sutaptēna varaṁ varaya suvrata || 16 ||
tamuvāca mahātējāḥ sarvalōkapitāmaham |
bhagīrathō mahābhāgaḥ kr̥tāñjalirupasthitaḥ || 17 ||
yadi mē bhagavanprītō yadyasti tapasaḥ phalam |
sagarasyātmajāḥ sarvē mattaḥ salilamāpnuyuḥ || 18 ||
gaṅgāyāḥ salilaklinnē bhasmanyēṣāṁ mahātmanām |
svargaṁ gacchēyuratyantaṁ sarvē mē prapitāmahāḥ || 19 ||
dēyā ca santatirdēva nāvasīdētkulaṁ ca naḥ |
ikṣvākūṇāṁ kulē dēva ēṣa mē:’stu varaḥ paraḥ || 20 ||
uktavākyaṁ tu rājānaṁ sarvalōkapitāmahaḥ |
pratyuvāca śubhāṁ vāṇīṁ madhurāṁ madhurākṣarām || 21 ||
manōrathō mahānēṣa bhagīratha mahāratha |
ēvaṁ bhavatu bhadraṁ tē ikṣvākukulavardhana || 22 ||
iyaṁ haimavatī gaṅgā jyēṣṭhā himavataḥ sutā |
tāṁ vai dhārayituṁ śaktō harastatra niyujyatām || 23 ||
gaṅgāyāḥ patanaṁ rājanpr̥thivī na sahiṣyati |
tāṁ vai dhārayituṁ vīra nānyaṁ paśyāmi śūlinaḥ || 24 ||
tamēvamuktvā rājānaṁ gaṅgāṁ cābhāṣya lōkakr̥t |
jagāma tridivaṁ dēvaḥ saha dēvairmarudgaṇaiḥ || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
bālakāṇḍa tricatvāriṁśaḥ sargaḥ (43) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.