Balakanda Sarga 43 – bālakāṇḍa tricatvāriṁśaḥ sargaḥ (43)


|| gaṅgāvataraṇam ||

dēvadēvē gatē tasminsōṅguṣṭhāgranipīḍitām |
kr̥tvā vasumatīṁ rāma saṁvatsaramupāsata || 1 ||

ūrdhvabāhurnirālambō vāyubhakṣō nirāśrayaḥ |
acalaḥ sthāṇuvatsthitvā rātrindivamarindama || 2 ||

atha saṁvatsarē pūrṇē sarvalōkanamaskr̥taḥ |
umāpatiḥ paśupatī rājānamidamabravīt || 3 ||

prītastē:’haṁ naraśrēṣṭha kariṣyāmi tava priyam |
śirasā dhārayiṣyāmi śailarājasutāmaham || 4 ||

tatō haimavatī jyēṣṭhā sarvalōkanamaskr̥tā |
tadā sā sumahadrūpaṁ kr̥tvā vēgaṁ ca duḥsaham || 5 ||

ākāśādapatadrāma śivē śivaśirasyuta |
acintayacca sā dēvī gaṅgāṁ paramadurdharā || 6 ||

viśāmyahaṁ hi pātālaṁ srōtasā gr̥hya śaṅkaram |
tasyāvalēpanaṁ jñātvā kruddhastu bhagavānharaḥ || 7 ||

tirōbhāvayituṁ buddhiṁ cakrē triṇayanastadā |
sā tasminpatitā puṇyā puṇyē rudrasya mūrdhani || 8 ||

himavatpratimē rāma jaṭāmaṇḍalagahvarē |
sā kathañcinmahīṁ gantuṁ nāśaknōdyatnamāsthitā || 9 ||

naiva nirgamanaṁ lēbhē jaṭāmaṇḍalamōhitā |
tatraivābambhramaddēvī saṁvatsaragaṇānbahūn || 10 ||

tāmapaśyanpunastatra tapaḥ paramamāsthitaḥ |
anēna tōṣitaścābhūdatyarthaṁ raghunandana || 11 ||

visasarja tatō gaṅgāṁ harō bindusaraḥ prati |
tasyāṁ visr̥jyamānāyāṁ sapta srōtāṁsi jajñirē || 12 ||

hlādinī pāvanī caiva nalinī ca tathā:’parā |
tisraḥ prācīṁ diśaṁ jagmurgaṅgāḥ śivajalāḥ śubhāḥ || 13 ||

sucakṣuścaiva sītā ca sindhuścaiva mahānadī |
tisrastvētā diśaṁ jagmuḥ pratīcīṁ tu śubhōdakāḥ || 14 ||

saptamī cānvagāttāsāṁ bhagīrathamathō nr̥pam |
bhagīrathō:’pi rajarṣirdivyaṁ syandanamāsthitaḥ || 15 ||

prāyādagrē mahātējā gaṅgā taṁ cāpyanuvrajat |
gaganācchaṅkaraśirastatō dharaṇimāgatā || 16 ||

vyasarpata jalaṁ tatra tīvraśabdapuraskr̥tam |
matsyakacchapasaṅghaiśca śiṁśumāragaṇaistathā || 17 ||

patadbhiḥ patitaiścānyairvyarōcata vasundharā |
tatō dēvarṣigandharvā yakṣāḥ siddhagaṇāstathā || 18 ||

vyalōkayanta tē tatra gaganādgāṁ gatāṁ tadā |
vimānairnagarākārairhayairgajavaraistadā || 19 ||

pāriplavagataiścāpi dēvatāstatra viṣṭhitāḥ |
tadadbhutatamaṁ lōkē gaṅgāpatanamuttamam || 20 ||

didr̥kṣavō dēvagaṇāḥ samīyuramitaujasaḥ |
sampatadbhiḥ suragaṇaistēṣāṁ cābharaṇaujasā || 21 ||

śatādityamivābhāti gaganaṁ gatatōyadam |
śiṁśumārōragagaṇairmīnairapi ca cañcalaiḥ || 22 ||

vidyudbhiriva vikṣiptamākāśamabhavattadā |
pāṇḍuraiḥ salilōtpīḍaiḥ kīryamāṇaiḥ sahasradhā || 23 ||

śāradābhrairivākīrṇaṁ gaganaṁ haṁsasamplavaiḥ |
kvaciddrutataraṁ yāti kuṭilaṁ kvacidāyatam || 24 ||

vinataṁ kvacidudbhūtaṁ kvacidyāti śanaiḥ śanaiḥ |
salilēnaiva salilaṁ kvacidabhyāhataṁ punaḥ || 26 ||

muhurūrdhvapathaṁ gatvā papāta vasudhātalam |
[* tacchaṅkaraśirōbhraṣṭaṁ bhraṣṭaṁ bhūmitalē punaḥ | *]
vyarōcata tadā tōyaṁ nirmalaṁ gatakalmaṣam || 27 ||

tatra dēvarṣigandharvā vasudhātalavāsinaḥ |
bhavāṅgapatitaṁ tōyaṁ pavitramiti paspr̥śuḥ || 28 ||

śāpātprapatitā yē ca gaganādvasudhātalam |
kr̥tvā tatrābhiṣēkaṁ tē babhūvurgatakalmaṣāḥ || 29 ||

dhūtapāpāḥ punastēna tōyēnātha subhāsvatā |
punarākāśamāviśya svām̐llōkānpratipēdirē || 30 ||

mumudē muditō lōkastēna tōyēna bhāsvatā |
kr̥tābhiṣēkō gaṅgāyāṁ babhūva vigataklamaḥ || 31 ||

bhagīrathō:’pi rājarṣirdivyaṁ syandanamāsthitaḥ |
prāyādagrē mahātējāstaṁ gaṅgā pr̥ṣṭhatō:’nvagāt || 32 ||

dēvāḥ sarṣigaṇāḥ sarvē daityadānavarākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahōragāḥ || 33 ||

sarvāścāpsarasō rāma bhagīratharathānugām |
gaṅgāmanvagamanprītāḥ sarvē jalacarāśca yē || 34 ||

yatō bhagīrathō rājā tatō gaṅgā yaśasvinī |
jagāma saritāṁ śrēṣṭhā sarvapāpavināśinī || 35 ||

tatō hi yajamānasya jahnōradbhutakarmaṇaḥ |
gaṅgā samplāvayāmāsa yajñavāṭaṁ mahatmanaḥ || 36 ||

tasyāvalēpanaṁ jñātvā kruddhō jahnuśca rāghava |
apibacca jalaṁ sarvaṁ gaṅgāyāḥ paramādbhutam || 37 ||

tatō dēvāḥ sagandharvā r̥ṣayaśca suvismitāḥ |
pūjayanti mahātmānaṁ jahnuṁ puruṣasattamam || 38 ||

gaṅgāṁ cāpi nayanti sma duhitr̥tvē mahātmanaḥ |
tatastuṣṭō mahātējāḥ śrōtrābhyāmasr̥jatpunaḥ || 39 ||

tasmājjahnusutā gaṅgā prōcyatē jāhnavīti ca |
jagāma ca punargaṅgā bhagīratharathānugā || 40 ||

sāgaraṁ cāpi samprāptā sā saritpravarā tadā |
rasātalamupāgacchat siddhyarthaṁ tasya karmaṇaḥ || 41 ||

bhagīrathō:’pi rājārṣirgaṅgāmādāya yatnataḥ |
pitāmahānbhasmakr̥tānapaśyaddīnacētanaḥ || 42 ||

atha tadbhasmanāṁ rāśiṁ gaṅgāsalilamuttamam |
plāvayaddhūtapāpmānaḥ svargaṁ prāptā raghūttama || 43 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||

bālakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed